ओपातखनको ओपातं अञ्ञस्स विक्किणाति वा मुधा वा देति, यो यो पतित्वा मरति, तप्पच्चया तस्सेव आपत्ति च कम्मबन्धो च. येन लद्धो सो निद्दोसो. अथ सोपि “एवं पतिता उत्तरितुं असक्कोन्ता नस्सिस्सन्ति, सु-उद्धरा वा न भविस्सन्ती”ति तं ओपातं गम्भीरतरं वा उत्तानतरं वा दीघतरं वा रस्सतरं वा वित्थततरं वा सम्बाधतरं वा करोति, उभिन्नम्पि आपत्ति च कम्मबन्धो च. बहू मरन्तीति विप्पटिसारे उप्पन्ने ओपातं पंसुना पूरेति, सचे कोचि पंसुम्हि पतित्वा मरति, पूरेत्वापि मूलट्ठो न मुच्चति. देवे वस्सन्ते कद्दमो होति, तत्थ लग्गित्वा मतेपि. रुक्खो वा पतन्तो वातो वा वस्सोदकं वा पंसुं हरति, कन्दमूलत्थं वा पथविं खनन्ता तत्थ आवाटं करोन्ति. तत्थ सचे कोचि लग्गित्वा वा पतित्वा वा मरति, मूलट्ठो न मुच्चति. तस्मिं पन ओकासे महन्तं तळाकं वा पोक्खरणिं वा कारेत्वा चेतियं वा पतिट्ठापेत्वा बोधिं वा रोपेत्वा आवासं वा सकटमग्गं वा कारेत्वा मुच्चति. यदापि थिरं कत्वा पूरिते ओपाते रुक्खादीनं मूलानि मूलेहि संसिब्बितानि होन्ति जातपथवी जाता, तदापि मुच्चति. सचेपि नदी आगन्त्वा ओपातं हरति, एवम्पि मुच्चतीति. अयं ताव ओपातकथा.
ओपातस्सेव पन अनुलोमेसु पासादीसुपि यो ताव पासं ओड्डेति “एत्थ बज्झित्वा सत्ता मरिस्सन्ती”ति अवस्सं बज्झनकसत्तानं वसेन हत्था मुत्तमत्ते पाराजिकानन्तरियथुल्लच्चयपाचित्तियानि वेदितब्बानि. उद्दिस्स कते यं उद्दिस्स ओड्डितो, ततो अञ्ञेसं बन्धने अनापत्ति. पासे मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबन्धो. सचे येन लद्धो सो उग्गलितं वा पासं सण्ठपेति, पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा सम्मुखे पवेसेति, थद्धतरं वा पासयट्ठिं ठपेति, दळ्हतरं वा पासरज्जुं बन्धति, थिरतरं वा खाणुकं वा आकोटेति, उभोपि न मुच्चन्ति. सचे विप्पटिसारे उप्पन्ने पासं उग्गलापेत्वा गच्छति, तं दिस्वा पुन अञ्ञे सण्ठपेन्ति, बद्धा बद्धा मरन्ति, मूलट्ठो न मुच्चति.
सचे पन तेन पासयट्ठि सयं अकता होति, गहितट्ठाने ठपेत्वा मुच्चति. तत्थजातकयट्ठिं छिन्दित्वा मुच्चति. सयं कतयट्ठिं पन गोपेन्तोपि न मुच्चति. यदि हि तं अञ्ञो गण्हित्वा पासं सण्ठपेति, तप्पच्चया मरन्तेसु मूलट्ठो न मुच्चति. सचे तं झापेत्वा अलातं कत्वा छड्डेति, तेन अलातेन पहारं लद्धा मरन्तेसुपि न मुच्चति. सब्बसो पन झापेत्वा वा नासेत्वा वा मुच्चति, पासरज्जुम्पि अञ्ञेहि च वट्टितं गहितट्ठाने ठपेत्वा मुच्चति. रज्जुके लभित्वा सयं वट्टितं उब्बट्टेत्वा वाके लभित्वा वट्टितं हीरं हीरं कत्वा मुच्चति. अरञ्ञतो पन सयं वाके आहरित्वा वट्टितं गोपेन्तोपि न मुच्चति. सब्बसो पन झापेत्वा वा नासेत्वा वा मुच्चति.
अदूहलं सज्जेन्तो चतूसु पादेसु अदूहलमञ्चं ठपेत्वा पासाणे आरोपेति, पयोगे पयोगे दुक्कटं. सब्बसज्जं कत्वा हत्थतो मुत्तमत्ते अवस्सं अज्झोत्थरितब्बकसत्तानं वसेन उद्दिस्सकानुद्दिस्सकानुरूपेन पाराजिकादीनि वेदितब्बानि. अदूहले मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबद्धो. सचे येन लद्धं सो पतितं वा उक्खिपति, अञ्ञेपि पासाणे आरोपेत्वा गरुकतरं वा करोति, पस्सेन वा गच्छन्ते दिस्वा वतिं कत्वा अदूहले पवेसेति, उभोपि न मुच्चन्ति. सचेपि विप्पटिसारे उप्पन्ने अदूहलं पातेत्वा गच्छति, तं दिस्वा अञ्ञो सण्ठपेति, मूलट्ठो न मुच्चति. पासाणे पन गहितट्ठाने ठपेत्वा अदूहलपादे च पासयट्ठियं वुत्तनयेन गहितट्ठाने वा ठपेत्वा झापेत्वा वा मुच्चति.
सूलं रोपेन्तस्सापि सब्बसज्जं कत्वा हत्थतो मुत्तमत्ते सूलमुखे पतित्वा अवस्सं मरणकसत्तानं वसेन उद्दिस्सानुद्दिस्सानुरूपतो पाराजिकादीनि वेदितब्बानि. सूले मूलेन वा मुधा वा दिन्नेपि मूलट्ठस्सेव कम्मबद्धो. सचे येन लद्धं सो “एकप्पहारेनेव मरिस्सन्ती”ति तिखिणतरं वा करोति, “दुक्खं मरिस्सन्ती”ति कुण्ठतरं वा करोति, “उच्चन्”ति सल्लक्खेत्वा नीचतरं वा “नीचन्”ति सल्लक्खेत्वा उच्चतरं वा पुन रोपेति, वङ्कं वा उजुकं अति-उजुकं वा ईसकं पोणं करोति, उभोपि न मुच्चन्ति. सचे पन “अट्ठाने ठितन्”ति अञ्ञस्मिं ठाने ठपेति, तं चे मारणत्थाय आदितो पभुति परियेसित्वा कतं होति, मूलट्ठो न मुच्चति. अपरियेसित्वा पन कतमेव लभित्वा रोपिते मूलट्ठो मुच्चति. विप्पटिसारे उप्पन्ने पासयट्ठियं वुत्तनयेन गहितट्ठाने वा ठपेत्वा झापेत्वा वा मुच्चति.
177. अपस्सेने सत्थं वाति एत्थ अपस्सेनं नाम निच्चपरिभोगो मञ्चो वा पीठं वा अपस्सेनफलकं वा दिवाट्ठाने निसीदन्तस्स अपस्सेनकत्थम्भो वा तत्थजातकरुक्खो वा चङ्कमे अपस्साय तिट्ठन्तस्स आलम्बनरुक्खो वा आलम्बनफलकं वा सब्बम्पेतं अपस्सयनीयट्ठेन अपस्सेनं नाम; तस्मिं अपस्सेने यथा अपस्सयन्तं विज्झति वा छिन्दति वा तथा कत्वा वासिफरसुसत्ति-आरकण्टकादीनं अञ्ञतरं सत्थं ठपेति, दुक्कटं. धुवपरिभोगट्ठाने निरासङ्कस्स निसीदतो वा निपज्जतो वा अपस्सयन्तस्स वा सत्थसम्फस्सपच्चया दुक्खुप्पत्तिया थुल्लच्चयं, मरणेन पाराजिकं. तं चे अञ्ञोपि तस्स वेरिभिक्खु विहारचारिकं चरन्तो दिस्वा “इमस्स मञ्ञे मरणत्थाय इदं निखित्तं, साधु सुट्ठु मरतू”ति अभिनन्दन्तो गच्छति, दुक्कटं. सचे पन सोपि तत्थ “एवं कते सुकतं भविस्सती”ति तिखिणतरादिकरणेन किञ्चि कम्मं करोति, तस्सापि पाराजिकं. सचे पन “अट्ठाने ठितन्”ति उद्धरित्वा अञ्ञस्मिं ठाने ठपेति तदत्थमेव कत्वा ठपिते मूलट्ठो न मुच्चति. पाकतिकं लभित्वा ठपितं होति, मुच्चति. तं अपनेत्वा अञ्ञं तिखिणतरं ठपेति मूलट्ठो मुच्चतेव.
विसमक्खनेपि याव मरणाभिनन्दने दुक्कटं ताव एसेव नयो. सचे पन सोपि खुद्दकं विसमण्डलन्ति सल्लक्खेत्वा महन्ततरं वा करोति महन्तं वा “अतिरेकं होती”ति खुद्दकं करोति, तनुकं वा बहलं; बहलं वा तनुकं करोति, अग्गिना तापेत्वा हेट्ठा वा उपरि वा सञ्चारेति, तस्सापि पाराजिकं. “इदं अठाने ठितन्”ति सब्बमेव तच्छेत्वा पुञ्छित्वा अञ्ञस्मिं ठाने ठपेति, अत्तना भेसज्जानि योजेत्वा कते मूलट्ठो न मुच्चति अत्तना अकते मुच्चति. सचे पन सो “इदं विसं अतिपरित्तन्”ति अञ्ञम्पि आनेत्वा पक्खिपति, यस्स विसेन मरति, तस्स पाराजिकं. सचे उभिन्नम्पि सन्तकेन मरति, उभिन्नम्पि पाराजिकं. “इदं विसं निब्बिसन्”ति तं अपनेत्वा अत्तनो विसमेव ठपेति, तस्सेव पाराजिकं मूलट्ठो मुच्चति.
दुब्बलं वा करोतीति मञ्चपीठं अटनिया हेट्ठाभागे छिन्दित्वा विदलेहि वा रज्जुकेहि वा येहि वीतं होति, ते वा छिन्दित्वा अप्पावसेसमेव कत्वा हेट्ठा आवुधं निक्खिपति “एत्थ पतित्वा मरिस्सती”ति. अपस्सेनफलकादीनम्पि चङ्कमे आलम्बनरुक्खफलकपरियोसानानं परभागं छिन्दित्वा हेट्ठा आवुधं निक्खिपति, सोब्भादीसु मञ्चं वा पीठं वा अपस्सेनफलकं वा आनेत्वा ठपेति, यथा तत्थ निसिन्नमत्तो वा अपस्सितमत्तो वा पतति, सोब्भादीसु वा सञ्चरणसेतु होति, तं दुब्बलं करोति; एवं करोन्तस्स करणे दुक्कटं. इतरस्स दुक्खुप्पत्तिया थुल्लच्चयं, मरणे पाराजिकं. भिक्खुं आनेत्वा सोब्भादीनं तटे ठपेति “दिस्वा भयेन कम्पेन्तो पतित्वा मरिस्सती”ति दुक्कटं. सो तत्थेव पतति, दुक्खुप्पत्तिया थुल्लच्चयं, मरणे पाराजिकं. सयं वा पातेति, अञ्ञेन वा पातापेति, अञ्ञो अवुत्तो वा अत्तनो धम्मताय पातेति, अमनुस्सो पातेति, वातप्पहारेन पतति, अत्तनो धम्मताय पतत्ति, सब्बत्थ मरणे पाराजिकं. कस्मा? तस्स पयोगेन सोब्भादितटे ठितत्ता.
उपनिक्खिपनं नाम समीपे निक्खिपनं. तत्थ “यो इमिना असिना मतो सो धनं वा लभती”ति-आदिना नयेन मरणवण्णं वा संवण्णेत्वा “इमिना मरणत्थिका मरन्तु, मारणत्थिका मारेन्तू”ति वा वत्वा असिं उपनिक्खिपति, तस्स उपनिक्खिपने दुक्कटं. मरितुकामो वा तेन अत्तानं पहरतु मारेतुकामो वा अञ्ञं पहरतु, उभयथापि परस्स दुक्खुप्पत्तिया उपनिक्खेपकस्स थुल्लच्चयं, मरणे पाराजिकं. अनुद्दिस्स निक्खित्ते बहूनं मरणे अकुसलरासि. पाराजिकादिवत्थूसु पाराजिकादीनि. विप्पटिसारे उप्पन्ने असिं गहितट्ठाने ठपेत्वा मुच्चति. किणित्वा गहितो होति, असिस्सामिकानं असिं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चति. सचे लोहपिण्डिं वा फालं वा कुदालं वा गहेत्वा असि कारापितो होति, यं भण्डं गहेत्वा कारितो, तदेव कत्वा मुच्चति. सचे कुदालं गहेत्वा कारितं विनासेत्वा फालं करोति, फालेन पहारं लभित्वा मरन्तेसुपि पाणातिपाततो न मुच्चति. सचे पन लोहं समुट्ठापेत्वा उपनिक्खिपनत्थमेव कारितो होति, अरेन घंसित्वा चुण्णविचुण्णं कत्वा विप्पकिण्णे मुच्चति. सचेपि संवण्णनापोत्थको विय बहूहि एकज्झासयेहि कतो होति, पोत्थके वुत्तनयेनेव कम्मबन्धविनिच्छयो वेदितब्बो. एस नयो सत्तिभेण्डीसु. लगुळे पासयट्ठिसदिसो विनिच्छयो. तथा पासाणे. सत्थे असिसदिसोव. विसं वाति विसं उपनिक्खिपन्तस्स वत्थुवसेन उद्दिस्सानुद्दिस्सानुरूपतो पाराजिकादिवत्थूसु पाराजिकादीनि वेदितब्बानि. किणित्वा ठपिते पुरिमनयेन पटिपाकतिकं कत्वा मुच्चति. सयं भेसज्जेहि योजिते अविसं कत्वा मुच्चति. रज्जुया पासरज्जुसदिसोव विनिच्छयो.
भेसज्जे– यो भिक्खु वेरिभिक्खुस्स पज्जरके वा विसभागरोगे वा उप्पन्ने असप्पायानिपि सप्पि-आदीनि सप्पायानीति मरणाधिप्पायो देति, अञ्ञं वा किञ्चि कन्दमूलफलं तस्स एवं भेसज्जदाने दुक्कटं. परस्स दुक्खुप्पत्तियं मरणे च थुल्लच्चयपाराजिकानि, आनन्तरियवत्थुम्हि आनन्तरियन्ति वेदितब्बं.
178. रूपूपहारे– उपसंहरतीति परं वा अमनापरूपं तस्स समीपे ठपेति, अत्तना वा यक्खपेतादिवेसं गहेत्वा तिट्ठति, तस्स उपसंहारमत्ते दुक्कटं. परस्स तं रूपं दिस्वा भयुप्पत्तियं थुल्लच्चयं, मरणे पाराजिकं. सचे पन तदेव रूपं एकच्चस्स मनापं होति, अलाभकेन च सुस्सित्वा मरति, विसङ्केतो. मनापियेपि एसेव नयो. तत्थ पन विसेसेन इत्थीनं पुरिसरूपं पुरिसानञ्च इत्थिरूपं मनापं तं अलङ्करित्वा उपसंहरति, दिट्ठमत्तकमेव करोति, अतिचिरं पस्सितुम्पि न देति, इतरो अलाभकेन सुस्सित्वा मरति, पाराजिकं. सचे उत्तसित्वा मरति विसङ्केतो. अथ पन उत्तसित्वा वा अलाभकेन वाति अविचारेत्वा “केवलं पस्सित्वा मरिस्सती”ति उपसंहरति, उत्तसित्वा वा सुस्सित्वा वा मते पाराजिकमेव. एतेनेवूपायेन सद्दूपहारादयोपि वेदितब्बा. केवलञ्हेत्थ अमनुस्ससद्दादयो उत्रासजनका अमनापसद्दा, पुरिसानं इत्थिसद्दमधुरगन्धब्बसद्दादयो चित्तस्सादकरा मनापसद्दा. हिमवन्ते विसरुक्खानं मूलादिगन्धा कुणपगन्धा च अमनापगन्धा, काळानुसारीमूलगन्धादयो मनापगन्धा पटिकूलमूलरसादयो अमनापरसा, अप्पटिकूलमूलरसादयो मनापरसा. विसफस्समहाकच्छुफस्सादयो अमनापफोट्ठब्बा, चीनपटहंसपुप्फतूलिकफस्सादयो मनापफोट्ठब्बाति वेदितब्बा.
धम्मूपहारे– धम्मोति देसनाधम्मो वेदितब्बो. देसनावसेन वा निरये च सग्गे च विपत्तिसम्पत्तिभेदं धम्मारम्मणमेव. नेरयिकस्साति भिन्नसंवरस्स कतपापस्स निरये निब्बत्तनारहस्स सत्तस्स पञ्चविधबन्धनकम्मकरणादिनिरयकथं कथेति. तं चे सुत्वा सो उत्तसित्वा मरति, कथिकस्स पाराजिकं. सचे पन सो सुत्वापि अत्तनो धम्मताय मरति, अनापत्ति. “इदं सुत्वा एवरूपं पापं न करिस्सति ओरमिस्सति विरमिस्सती”ति निरयकथं कथेति, तं सुत्वा इतरो उत्तसित्वा मरति, अनापत्ति. सग्गकथन्ति देवनाटकादीनं नन्दनवनादीनञ्च सम्पत्तिकथं; तं सुत्वा इतरो सग्गाधिमुत्तो सीघं तं सम्पत्तिं पापुणितुकामो सत्थाहरणविसखादन-आहारुपच्छेद-अस्सासपस्साससन्निरुन्धनादीहि दुक्खं उप्पादेति, कथिकस्स थुल्लच्चयं, मरति पाराजिकं. सचे पन सो सुत्वापि यावतायुकं ठत्वा अत्तनो धम्मताय मरति, अनापत्ति “इमं सुत्वा पुञ्ञानि करिस्सती”ति कथेति, तं सुत्वा इतरो अधिमुत्तो कालंकरोति, अनापत्ति.
179. आचिक्खनायं– पुट्ठो भणतीति “भन्ते कथं मतो धनं वा लभति सग्गे वा उपपज्जती”ति एवं पुच्छितो भणति.
अनुसासनियं– अपुट्ठोति एवं अपुच्छितो सामञ्ञेव भणति.
सङ्केतकम्मनिमित्तकम्मानि अदिन्नादानकथायं वुत्तनयेनेव वेदितब्बानि.
एवं नानप्पकारतो आपत्तिभेदं दस्सेत्वा इदानि अनापत्तिभेदं दस्सेन्तो “अनापत्ति असञ्चिच्चा”ति-आदिमाह. तत्थ असञ्चिच्चाति “इमिना उपक्कमेन इमं मारेमी”ति अचेतेत्वा. एवञ्हि अचेतेत्वा कतेन उपक्कमेन परे मतेपि अनापत्ति, वक्खति च “अनापत्ति भिक्खु असञ्चिच्चा”ति. अजानन्तस्साति “इमिना अयं मरिस्सती”ति अजानन्तस्स उपक्कमेन परे मतेपि अनापत्ति, वक्खति च विसगतपिण्डपातवत्थुस्मिं “अनापत्ति भिक्खु अजानन्तस्सा”ति. नमरणाधिप्पायस्साति मरणं अनिच्छन्तस्स. येन हि उपक्कमेन परो मरति, तेन उपक्कमेन तस्मिं मारितेपि नमरणाधिप्पायस्स अनापत्ति. वक्खति च “अनापत्ति भिक्खु नमरणाधिप्पायस्सा”ति. उम्मत्तकादयो पुब्बे वुत्तनया एव. इध पन आदिकम्मिका अञ्ञमञ्ञं जीविता वोरोपितभिक्खू, तेसं अनापत्ति. अवसेसानं मरणवण्णसंवण्णनकादीनं आपत्तियेवाति.

पदभाजनीयवण्णना निट्ठिता.

समुट्ठानादीसु– इदं सिक्खापदं तिसमुट्ठानं; कायचित्ततो च वाचाचित्ततो च कायवाचाचित्ततो च समुट्ठाति. किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनं. सचेपि हि सिरिसयनं आरूळ्हो रज्जसम्पत्तिसुखं अनुभवन्तो राजा “चोरो देव आनीतो”ति वुत्ते “गच्छथ नं मारेथा”ति हसमानोव भणति, दोमनस्सचित्तेनेव भणतीति वेदितब्बो. सुखवोकिण्णत्ता पन अनुप्पबन्धाभावा च दुज्जानमेतं पुथुज्जनेहीति.