विसक्कियदूतपदनिद्देसे सो अञ्ञं आणापेतीति सो आचरियेन आणत्तो बुद्धरक्खितो धम्मरक्खितं अदिस्वा वा अवत्तुकामो वा हुत्वा सङ्घरक्खितमेव उपसङ्कमित्वा “अम्हाकं आचरियो एवमाह– ‘इत्थन्नामं किर जीविता वोरोपेही”ति विसङ्केतं करोन्तो आणापेति. विसङ्केतकरणेनेव हि एस “विसक्कियदूतो”ति वुच्चति. आपत्ति दुक्कटस्साति आणत्तिया ताव बुद्धरक्खितस्स दुक्कटं. पटिग्गण्हाति आपत्ति दुक्कटस्साति सङ्घरक्खितेन सम्पटिच्छिते मूलट्ठस्सेव दुक्कटन्ति वेदितब्बं. एवं सन्ते पटिग्गहणे आपत्तियेव न सिया, सञ्चरित्त पटिग्गहणमरणाभिनन्दनेसुपि च आपत्ति होति, मरणपटिग्गहणे कथं न सिया तस्मा पटिग्गण्हन्तस्सेवेतं दुक्कटं. तेनेवेत्थ “मूलट्ठस्सा”ति न वुत्तं. पुरिमनयेपि चेतं पटिग्गण्हन्तस्स वेदितब्बमेव; ओकासाभावेन पन न वुत्तं. तस्मा यो यो पटिग्गण्हाति, तस्स तस्स तप्पच्चया आपत्तियेवाति अयमेत्थ अम्हाकं खन्ति. यथा चेत्थ एवं अदिन्नादानेपीति.
सचे पन सो तं जीविता वोरोपेति, आणापकस्स च बुद्धरक्खितस्स वोरोपकस्स च सङ्घरक्खितस्साति उभिन्नम्पि पाराजिकं. मूलट्ठस्स पन आचरियस्स विसङ्केतत्ता पाराजिकेन अनापत्ति. धम्मरक्खितस्स अजाननताय सब्बेन सब्बं अनापत्ति. बुद्धरक्खितो पन द्विन्नं सोत्थिभावं कत्वा अत्तना नट्ठोति.
गतपच्चागतदूतनिद्देसे– सो गन्त्वा पुन पच्चागच्छतीति तस्स जीविता वोरोपेतब्बस्स समीपं गन्त्वा सुसंविहितारक्खत्ता तं जीविता वोरोपेतुं असक्कोन्तो आगच्छति. यदा सक्कोसि तदाति किं अज्जेव मारितो मारितो होति, गच्छ यदा सक्कोसि, तदा नं जीविता वोरोपेहीति. आपत्ति दुक्कटस्साति एवं पुन आणत्तियापि दुक्कटमेव होति. सचे पन सो अवस्सं जीविता वोरोपेतब्बो होति, अत्थसाधकचेतना मग्गानन्तरफलसदिसा, तस्मा अयं आणत्तिक्खणेयेव पाराजिको. सचेपि वधको सट्ठिवस्सातिक्कमेन तं वधति, आणापको च अन्तराव कालङ्करोति, हीनाय वा आवत्तति, अस्समणोव हुत्वा कालञ्च करिस्सति, हीनाय वा आवत्तिस्सति. सचे आणापको गिहिकाले मातरं वा पितरं वा अरहन्तं वा सन्धाय एवं आणापेत्वा पब्बजति, तस्मिं पब्बजिते आणत्तो तं मारेति, आणापको गिहिकालेयेव मातुघातको पितुघातको अरहन्तघातको वा होति, तस्मा नेवस्स पब्बज्जा न उपसम्पदा रुहति. सचेपि मारेतब्बपुग्गलो आणत्तिक्खणे पुथुज्जनो, यदा पन नं आणत्तो मारेति तदा अरहा होति, आणत्ततो वा पहारं लभित्वा दुक्खमूलिकं सद्धं निस्साय विपस्सन्तो अरहत्तं पत्वा तेनेवाबाधेन कालंकरोति, आणापको आणत्तिक्खणेयेव अरहन्तघातको. वधको पन सब्बत्थ उपक्कमकरणक्खणेयेव पाराजिकोति.

इदानि ये सब्बेसुयेव इमेसु दूतवसेन वुत्तमातिकापदेसु सङ्केतविसङ्केतदस्सनत्थं

वुत्ता तयो वारा, तेसु पठमवारे ताव– यस्मा तं सणिकं वा भणन्तो तस्स वा बधिरताय “मा घातेही”ति एतं वचनं न सावेति, तस्मा मूलट्ठो न मुत्तो. दुतियवारे– सावितत्ता मुत्तो. ततियवारे पन तेन च सावितत्ता इतरेन च “साधू”ति सम्पटिच्छित्वा ओरतत्ता उभोपि मुत्ताति.

दूतकथा निट्ठिता.

175. अरहो रहोसञ्ञीनिद्देसादीसु अरहोति सम्मुखे. रहोति परम्मुखे. तत्थ यो उपट्ठानकाले वेरिभिक्खुम्हि भिक्खूहि सद्धिं आगन्त्वा पुरतो निसिन्नेयेव अन्धकारदोसेन तस्स आगतभावं अजानन्तो “अहो वत इत्थन्नामो हतो अस्स, चोरापि नाम तं न हनन्ति, सप्पो वा न डंसति, न सत्थं वा विसं वा आहरती”ति तस्स मरणं अभिनन्दन्तो ईदिसानि वचनानि उल्लपति, अयं अरहो रहोसञ्ञी उल्लपति नाम. सम्मुखेव तस्मिं परम्मुखसञ्ञीति अत्थो. यो पन तं पुरतो निसिन्नं दिस्वा पुन उपट्ठानं कत्वा गतेहि भिक्खूहि सद्धिं गतेपि तस्मिं “इधेव सो निसिन्नो”ति सञ्ञी हुत्वा पुरिमनयेनेव उल्लपति, अयं रहो अरहोसञ्ञी उल्लपति नाम. एतेनेवुपायेन अरहो अरहोसञ्ञी च रहो रहोसञ्ञी च वेदितब्बो. चतुन्नम्पि च एतेसं वाचाय वाचाय दुक्कटन्ति वेदितब्बं.
इदानि मरणवण्णसंवण्णनाय विभागदस्सनत्थं वुत्तेसु पञ्चसु कायेन संवण्णनादिमातिकानिद्देसेसु– कायेन विकारं करोतीति यथा सो जानाति “सत्थं वा आहरित्वा विसं वा खादित्वा रज्जुया वा उब्बन्धित्वा सोब्भादीसु वा पपतित्वा यो मरति सो किर धनं वा लभति, यसं वा लभति, सग्गं वा गच्छतीति अयमत्थो एतेन वुत्तो”ति तथा हत्थमुद्दादीहि दस्सेति. वाचाय भणतीति तमेवत्थं वाक्यभेदं कत्वा भणति. ततियवारो उभयवसेन वुत्तो. सब्बत्थ संवण्णनाय पयोगे पयोगे दुक्कटं. तस्स दुक्खुप्पत्तियं संवण्णकस्स थुल्लच्चयं. यं उद्दिस्स संवण्णना कता, तस्मिं मते संवण्णनक्खणेयेव संवण्णकस्स पाराजिकं. सो तं न जानाति अञ्ञो ञत्वा “लद्धो वत मे सुखुप्पत्ति-उपायो”ति ताय संवण्णनाय मरति, अनापत्ति. द्विन्नं उद्दिस्स संवण्णनाय कताय एको ञत्वा मरति, पाराजिकं. द्वेपि मरन्ति, पाराजिकञ्च अकुसलरासि च. एस नयो सम्बहुलेसु. अनुद्दिस्स मरणं संवण्णेन्तो आहिण्डति, यो यो तं संवण्णनं ञत्वा मरति, सब्बो तेन मारितो होति.
दूतेन संवण्णनायं “असुकं नाम गेहं वा गामं वा गन्त्वा इत्थन्नामस्स एवं मरणवण्णं संवण्णेही”ति सासने आरोचितमत्ते दुक्कटं. यस्सत्थाय पहितो तस्स दुक्खुप्पत्तिया मूलट्ठस्स थुल्लच्चयं, मरणेन पाराजिकं. दूतो “ञातो दानि अयं सग्गमग्गो”ति तस्स अनारोचेत्वा अत्तनो ञातिस्स वा सालोहितस्स वा आरोचेति, तस्मिं मते विसङ्केतो होति, मूलट्ठो मुच्चति. दूतो तथेव चिन्तेत्वा सयं संवण्णनाय वुत्तं कत्वा मरति, विसङ्केतोव. अनुद्दिस्स पन सासने आरोचिते यत्तका दूतस्स संवण्णनाय मरन्ति, तत्तका पाणातिपाता. सचे मातापितरो मरन्ति, आनन्तरियम्पि होति.
176. लेखासंवण्णनाय– लेखं छिन्दतीति पण्णे वा पोत्थके वा अक्खरानि लिखति– “यो सत्थं वा आहरित्वा पपाते वा पपतित्वा अञ्ञेहि वा अग्गिप्पवेसन-उदकप्पवेसनादीहि उपायेहि मरति, सो इदञ्चिदञ्च लभती”ति वा “तस्स धम्मो होती”ति वाति. एत्थापि दुक्कटथुल्लच्चया वुत्तनयेनेव वेदितब्बा. उद्दिस्स लिखिते पन यं उद्दिस्स लिखितं तस्सेव मरणेन पाराजिकं. बहू उद्दिस्स लिखिते यत्तका मरन्ति, तत्तका पाणातिपाता. मातापितूनं मरणेन आनन्तरियं. अनुद्दिस्स लिखितेपि एसेव नयो. “बहू मरन्ती”ति विप्पटिसारे उप्पन्ने तं पोत्थकं झापेत्वा वा यथा वा अक्खरानि न पञ्ञायन्ति तथा कत्वा मुच्चति. सचे सो परस्स पोत्थको होति, उद्दिस्स लिखितो वा होति अनुद्दिस्स लिखितो वा, गहितट्ठाने ठपेत्वा मुच्चति. सचे मूलेन कीतो होति, पोत्थकस्सामिकानं पोत्थकं, येसं हत्थतो मूलं गहितं, तेसं मूलं दत्वा मुच्चति. सचे सम्बहुला “मरणवण्णं लिखिस्सामा”ति एकज्झासया हुत्वा एको तालरुक्खं आरोहित्वा पण्णं छिन्दति, एको आहरति, एको पोत्थकं करोति, एको लिखति, एको सचे कण्टकलेखा होति, मसिं मक्खेति, मसिं मक्खेत्वा तं पोत्थकं सज्जेत्वा सब्बेव सभायं वा आपणे वा यत्थ वा पन लेखादस्सनकोतूहलका बहू सन्निपतन्ति, तत्थ ठपेन्ति. तं वाचेत्वा सचेपि एको मरति, सब्बेसं पाराजिकं. सचे बहुका मरन्ति, वुत्तसदिसोव नयो. विप्पटिसारे पन उप्पन्ने तं पोत्थकं सचेपि मञ्जूसायं गोपेन्ति, अञ्ञो च तं दिस्वा नीहरित्वा पुन बहूनं दस्सेति, नेव मुच्चन्ति. तिट्ठतु मञ्जूसा, सचेपि तं पोत्थकं नदियं वा समुद्दे वा खिपन्ति वा धोवन्ति वा खण्डाखण्डं वा छिन्दन्ति, अग्गिम्हि वा झापेन्ति, याव सङ्घट्टितेपि दुद्धोते वा दुज्झापिते वा पत्ते अक्खरानि पञ्ञायन्ति, ताव न मुच्चन्ति. यथा पन अक्खरानि न पञ्ञायन्ति तथेव कते मुच्चन्तीति.
इदानि थावरपयोगस्स विभागदस्सनत्थं वुत्तेसु ओपातादिमातिकानिद्देसेसु मनुस्सं उद्दिस्स ओपातं खनतीति “इत्थन्नामो पतित्वा मरिस्सती”ति कञ्चि मनुस्सं उद्दिसित्वा यत्थ सो एकतो विचरति, तत्थ आवाटं खनति, खनन्तस्स ताव सचेपि जातपथविया खनति, पाणातिपातस्स पयोगत्ता पयोगे पयोगे दुक्कटं. यं उद्दिस्स खनति, तस्स दुक्खुप्पत्तिया थुल्लच्चयं, मरणेन पाराजिकं. अञ्ञस्मिं पतित्वा मते अनापत्ति. सचे अनुद्दिस्स “यो कोचि मरिस्सती”ति खतो होति, यत्तका पतित्वा मरन्ति, तत्तका पाणातिपाता. आनन्तरियवत्थूसु च आनन्तरियं थुल्लच्चयपाचित्तियवत्थूसु थुल्लच्चयपाचित्तियानि.
बहू तत्थ चेतना; कतमाय पाराजिकं होतीति? महा-अट्ठकथायं ताव वुत्तं– “आवाटं गम्भीरतो च आयामवित्थारतो च खनित्वा पमाणे ठपेत्वा तच्छेत्वा पुञ्छित्वा पंसुपच्छिं उद्धरन्तस्स सन्निट्ठापिका अत्थसाधकचेतना मग्गानन्तरफलसदिसा. सचेपि वस्ससतस्स अच्चयेन पतित्वा अवस्सं मरणकसत्तो होति, सन्निट्ठापकचेतनायमेव पाराजिकन्”ति. महापच्चरियं पन सङ्खेपट्ठकथायञ्च– “इमस्मिं आवाटे पतित्वा मरिस्सतीति एकस्मिम्पि कुद्दालप्पहारे दिन्ने सचे कोचि तत्थ पक्खलितो पतित्वा मरति, पाराजिकमेव. सुत्तन्तिकत्थेरा पन सन्निट्ठापकचेतनं गण्हन्ती”ति वुत्तं.
एको “ओपातं खनित्वा असुकं नाम आनेत्वा इध पातेत्वा मारेही”ति अञ्ञं आणापेति, सो तं पातेत्वा मारेति, उभिन्नं पाराजिकं. अञ्ञं पातेत्वा मारेति, सयं पतित्वा मरति, अञ्ञो अत्तनो धम्मताय पतित्वा मरति, सब्बत्थ विसङ्केतो होति, मूलट्ठो मुच्चति. “असुको असुकं आनेत्वा इध मारेस्सती”ति खतेपि एसेव नयो. मरितुकामा इध मरिस्सन्तीति खनति, एकस्स मरणे पाराजिकं. बहुन्नं मरणे अकुसलरासि मातापितूनं मरणे आनन्तरियं, थुल्लच्चयपाचित्तियवत्थूसु थुल्लच्चयपाचित्तियानि.
“ये केचि मारेतुकामा, ते इध पातेत्वा मारेस्सन्ती”ति खनति, तत्थ पातेत्वा मारेन्ति एकस्मिं मते पाराजिकं, बहूसु अकुसलरासि, आनन्तरियादिवत्थूसु आनन्तरियादीनि. इधेव अरहन्तापि सङ्गहं गच्छन्ति. पुरिमनये पन “तेसं मरितुकामताय पतनं नत्थी”ति ते न सङ्गय्हन्ति. द्वीसुपि नयेसु अत्तनो धम्मताय पतित्वा मते विसङ्केतो. “ये केचि अत्तनो वेरिके एत्थ पातेत्वा मारेस्सन्ती”ति खनति, तत्थ च वेरिका वेरिके पातेत्वा मारेन्ति, एकस्मिं मारिते पाराजिकं, बहूसु अकुसलरासि, मातरि वा पितरि वा अरहन्ते वा वेरिकेहि आनेत्वा तत्थ मारिते आनन्तरियं. अत्तनो धम्मताय पतित्वा मतेसु विसङ्केतो.
यो पन “मरितुकामा वा अमरितुकामा वा मारेतुकामा वा अमारेतुकामा वा ये केचि एत्थ पतिता वा पातिता वा मरिस्सन्ती”ति सब्बथापि अनुद्दिस्सेव खनति. यो यो मरति तस्स तस्स मरणेन यथानुरूपं कम्मञ्च फुसति, आपत्तिञ्च आपज्जति. सचे गब्भिनी पतित्वा सगब्भा मरति, द्वे पाणातिपाता. गब्भोयेव विनस्सति, एको. गब्भो न विनस्सति, माता मरति, एकोयेव. चोरेहि अनुबद्धो पतित्वा मरति, ओपातखनकस्सेव पाराजिकं. चोरा तत्थ पातेत्वा मारेन्ति, पाराजिकमेव. तत्थ पतितं बहि नीहरित्वा मारेन्ति, पाराजिकमेव. कस्मा? ओपाते पतितप्पयोगेन गहितत्ता. ओपाततो निक्खमित्वा तेनेव आबाधेन मरति, पाराजिकमेव. बहूनि वस्सानि अतिक्कमित्वा पुन कुपितेन तेनेवाबाधेन मरति, पाराजिकमेव. ओपाते पतनप्पच्चया उप्पन्नरोगेन गिलानस्सेव अञ्ञो रोगो उप्पज्जति, ओपातरोगो बलवतरो होति, तेन मतेपि ओपातखणको न मुच्चति. सचे पच्छा उप्पन्नरोगो बलवा होति, तेन मते मुच्चति. उभोहि मते न मुच्चति. ओपाते ओपपातिकमनुस्सो निब्बत्तित्वा उत्तरितुं असक्कोन्तो मरति, पाराजिकमेव. मनुस्सं उद्दिस्स खते यक्खादीसु पतित्वा मतेसु अनापत्ति. यक्खादयो उद्दिस्स खते मनुस्सादीसु मरन्तेसुपि एसेव नयो. यक्खादयो उद्दिस्स खनन्तस्स पन खननेपि तेसं दुक्खुप्पत्तियम्पि दुक्कटमेव. मरणे वत्थुवसेन थुल्लच्चयं वा पाचित्तियं वा. अनुद्दिस्स खते ओपाते यक्खरूपेन वा पेतरूपेन वा पतति, तिरच्छानरूपेन मरति, पतनरूपं पमाणं, तस्मा थुल्लच्चयन्ति उपतिस्सत्थेरो. मरणरूपं पमाणं, तस्मा पाचित्तियन्ति फुस्सदेवत्थेरो. तिरच्छानरूपेन पतित्वा यक्खपेतरूपेन मतेपि एसेव नयो.