उच्चावचेहि आकारेहीति महन्तामहन्तेहि उपायेहि. तत्थ मरणवण्णसंवण्णने ताव जीविते आदीनवदस्सनवसेन अवचाकारता मरणे वण्णभणनवसेन उच्चाकारता वेदितब्बा. समादपने पन मुट्ठिजाणुनिप्फोटनादीहि मरणसमादपनवसेन उच्चाकारता, एकतो भुञ्जन्तस्स नखे विसं पक्खिपित्वा मरणादिसमादपनवसेन अवचाकारता वेदितब्बा.सोब्भे वा नरके वा पपाते वाति एत्थ सोब्भो नाम समन्ततो छिन्नतटो गम्भीरो आवाटो. नरको नाम तत्थ तत्थ फलन्तिया भूमिया सयमेव निब्बत्ता महादरी, यत्थ हत्थीपि पतन्ति, चोरापि निलीना तिट्ठन्ति. पपातोति पब्बतन्तरे वा थलन्तरे वा एकतो छिन्नो होति. पुरिमे उपादायाति मेथुनं धम्मं पटिसेवित्वा अदिन्नञ्च आदियित्वा पाराजिकं आपत्तिं आपन्ने पुग्गले उपादाय. सेसं पुब्बे वुत्तनयत्ता उत्तानत्थत्ता च पाकटमेवाति. 174. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि यस्मा हेट्ठा पदभाजनीयम्हि सङ्खेपेनेव मनुस्सविग्गहपाराजिकं दस्सितं, न वित्थारेन आपत्तिं आरोपेत्वा तन्ति ठपिता. सङ्खेपदस्सिते च अत्थे न सब्बाकारेनेव भिक्खू नयं गहेतुं सक्कोन्ति, अनागते च पापपुग्गलानम्पि ओकासो होति, तस्मा भिक्खूनञ्च सब्बाकारेन नयग्गहणत्थं अनागते च पापपुग्गलानं ओकासपटिबाहनत्थं पुन “सामं अधिट्ठाया”ति-आदिना नयेन मातिकं ठपेत्वा वित्थारतो मनुस्सविग्गहपाराजिकं दस्सेन्तो “सामन्ति सयं हनती”ति-आदिमाह.तत्रायं अनुत्तानपदवण्णनाय सद्धिं विनिच्छयकथा– कायेनाति हत्थेन वा पादेन वा मुट्ठिना वा जाणुना वा येन केनचि अङ्गपच्चङ्गेन. कायपटिबद्धेनाति कायतो अमोचितेन असि-आदिना पहरणेन. निस्सग्गियेनाति कायतो च कायपटिबद्धतो च मोचितेन उसुसत्ति-आदिना. एत्तावता साहत्थिको च निस्सग्गियो चाति द्वे पयोगा वुत्ता होन्ति.तत्थ एकमेको उद्दिस्सानुद्दिस्सभेदतो दुविधो. तत्थ उद्देसिके यं उद्दिस्स पहरति, तस्सेव मरणेन कम्मुना बज्झति. “यो कोचि मरतू”ति एवं अनुद्देसिके पहारप्पच्चया यस्स कस्सचि मरणेन कम्मुना बज्झति. उभयथापि च पहरितमत्ते वा मरतु पच्छा वा तेनेव रोगेन, पहरितमत्तेयेव कम्मुना बज्झति. मरणाधिप्पायेन च पहारं दत्वा तेन अमतस्स पुन अञ्ञचित्तेन पहारे दिन्ने पच्छापि यदि पठमप्पहारेनेव मरति, तदा एव कम्मुना बद्धो. अथ दुतियप्पहारेन मरति, नत्थि पाणातिपातो. उभयेहि मतेपि पठमप्पहारेनेव कम्मुना बद्धो. उभयेहि अमते नेवत्थि पाणातिपातो. एस नयो बहूहिपि एकस्स पहारे दिन्ने. तत्रापि हि यस्स पहारेन मरति, तस्सेव कम्मुना बद्धो होतीति.कम्मापत्तिब्यत्तिभावत्थञ्चेत्थ एळकचतुक्कम्पि वेदितब्बं. यो हि एळकं एकस्मिं ठाने निपन्नं उपधारेति “रत्तिं आगन्त्वा वधिस्सामी”ति. एळकस्स च निपन्नोकासे तस्स माता वा पिता वा अरहा वा पण्डुकासावं पारुपित्वा निपन्नो होति. सो रत्तिभागे आगन्त्वा “एळकं मारेमी”ति मातरं वा पितरं वा अरहन्तं वा मारेति. “इमं वत्थुं मारेमी”ति चेतनाय अत्थिभावतो घातको च होति, अनन्तरियकम्मञ्च फुसति, पाराजिकञ्च आपज्जति अञ्ञो कोचि आगन्तुको निपन्नो होति “एळकं मारेमी”ति तं मारेति, घातको च होति पाराजिकञ्च आपज्जति, आनन्तरियं न फुसति. यक्खो वा पेतो वा निपन्नो होति, “एळकं मारेमी”ति तं मारेति घातकोव होति, न चानन्तरियं फुसति, न च पाराजिकं आपज्जति, थुल्लच्चयं पन होति. अञ्ञो कोचि निपन्नो नत्थि, एळकोव होति तं मारेति, घातको च होति, पाचित्तियञ्च आपज्जति. “मातापितु-अरहन्तानं अञ्ञतरं मारेमी”ति तेसंयेव अञ्ञतरं मारेति, घातको च होति, आनन्तरियञ्च फुसति, पाराजिकञ्च आपज्जति. “तेसं अञ्ञतरं मारेस्सामी”ति अञ्ञं आगन्तुकं मारेति, यक्खं वा पेतं वा मारेति, एळकं वा मारेति, पुब्बे वुत्तनयेन वेदितब्बं. इध पन चेतना दारुणा होतीति.अञ्ञानिपि एत्थ पलालपुञ्जादिवत्थूनि वेदितब्बानि. यो हि “लोहितकं असिं वा सत्तिं वा पुच्छिस्सामी”ति पलालपुञ्जे पवेसेन्तो तत्थ निपन्नं मातरं वा पितरं वा अरहन्तं वा आगन्तुकपुरिसं वा यक्खं वा पेतं वा तिरच्छानगतं वा मारेति, वोहारवसेन “घातको”ति वुच्चति, वधकचेतनाय पन अभावतो नेव कम्मं फुसति, न आपत्तिं आपज्जति. यो पन एवं पवेसेन्तो सरीरसम्फस्सं सल्लक्खेत्वा “सत्तो मञ्ञे अब्भन्तरगतो मरतू”ति पवेसेत्वा मारेति, तस्स तेसं वत्थूनं अनुरूपेन कम्मबद्धो च आपत्ति च वेदितब्बा. एस नयो तत्थ निदहनत्थं पवेसेन्तस्सापि वनप्पगुम्बादीसु खिपन्तस्सापि.योपि “चोरं मारेमी”ति चोरवेसेन गच्छन्तं पितरं मारेति, आनन्तरियञ्च फुसति, पाराजिको च होति. यो पन परसेनाय अञ्ञञ्च योधं पितरञ्च कम्मं करोन्ते दिस्वा योधस्स उसुं खिपति, “एतं विज्झित्वा मम पितरं विज्झिस्सती”ति यथाधिप्पायं गते पितुघातको होति. “योधे विद्धे मम पिता पलायिस्सती”ति खिपति, उसु अयथाधिप्पायं गन्त्वा पितरं मारेति, वोहारवसेन “पितुघातको”ति वुच्चति; आनन्तरियं पन नत्थीति.अधिट्ठहित्वाति समीपे ठत्वा. आणापेतीति उद्दिस्स वा अनुद्दिस्स वा आणापेति. तत्थ परसेनाय पच्चुपट्ठिताय अनुद्दिस्सेव “एवं विज्झ एवं पहर, एवं घातेही”ति आणत्ते यत्तके आणत्तो घातेति, तत्तका उभिन्नं पाणातिपाता. सचे तत्थ आणापकस्स मातापितरो होन्ति, आनन्तरियम्पि फुसति. सचे आणत्तस्सेव मातापितरो, सोव आनन्तरियं फुसति. सचे अरहा होति, उभोपि आनन्तरियं फुसन्ति. उद्दिसित्वा पन “एतं दीघं रस्सं रत्तकञ्चुकं नीलकञ्चुकं हत्थिक्खन्धे निसिन्नं मज्झे निसिन्नं विज्झ पहर घातेही”ति आणत्ते सचे सो तमेव घातेति, उभिन्नम्पि पाणातिपातो; आनन्तरियवत्थुम्हि च आनन्तरियं. सचे अञ्ञं मारेति, आणापकस्स नत्थि पाणातिपातो. एतेन आणत्तिको पयोगो वुत्तो होति. तत्थ–
वत्थुं कालञ्च ओकासं, आवुधं इरियापथं;
तुलयित्वा पञ्च ठानानि, धारेय्यत्थं विचक्खणो.
अपरो नयो–
वत्थु कालो च ओकासो, आवुधं इरियापथो;
किरियाविसेसोति इमे, छ आणत्तिनियामका.
तत्थ “वत्थू”ति मारेतब्बो सत्तो. “कालो”ति पुब्बण्हसायन्हादिकालो च योब्बनथावरियादिकालो च. “ओकासो”ति गामो वा वनं वा गेहद्वारं वा गेहमज्झं वा रथिका वा सिङ्घाटकं वाति एवमादि. “आवुधन्”ति असि वा उसु वा सत्ति वाति एवमादि. “इरियापथो”ति मारेतब्बस्स गमनं वा निसज्जा वाति एवमादि. “किरियाविसेसो”ति विज्झनं वा छेदनं वा भेदनं वा सङ्खमुण्डकं वाति एवमादि.यदि हि वत्थुं विसंवादेत्वा “यं मारेही”ति आणत्तो ततो अञ्ञं मारेति, “पुरतो पहरित्वा मारेही”ति वा आणत्तो पच्छतो वा पस्सतो वा अञ्ञस्मिं वा पदेसे पहरित्वा मारेति. आणापकस्स नत्थि कम्मबन्धो; आणत्तस्सेव कम्मबन्धो. अथ वत्थुं अविसंवादेत्वा यथाणत्तिया मारेति, आणापकस्स आणत्तिक्खणे आणत्तस्स च मारणक्खणेति उभयेसम्पि कम्मबन्धो. वत्थुविसेसेन पनेत्थ कम्मविसेसो च आपत्तिविसेसो च होतीति. एवं ताव वत्थुम्हि सङ्केतविसङ्केतता veditabb±.काले पन यो “अज्ज स्वे”ति अनियमेत्वा “पुब्बण्हे मारेही”ति आणत्तो यदा कदाचि पुब्बण्हे मारेति, नत्थि विसङ्केतो. यो पन “अज्ज पुब्बण्हे”ति वुत्तो मज्झन्हे वा सायन्हे वा स्वे वा पुब्बण्हे मारेति. विसङ्केतो होति, आणापकस्स नत्थि कम्मबन्धो. पुब्बण्हे मारेतुं वायमन्तस्स मज्झन्हे जातेपि एसेव नयो. एतेन नयेन सब्बकालप्पभेदेसु सङ्केतविसङ्केतता वेदितब्बा.ओकासेपि यो “एतं गामे ठितं मारेही”ति अनियमेत्वा आणत्तो तं यत्थ कत्थचि मारेति, नत्थि विसङ्केतो. यो पन “गामेयेवा”ति नियमेत्वा आणत्तो वने मारेति, तथा “वने”ति आणत्तो गामे मारेति. “अन्तोगेहद्वारे”ति आणत्तो गेहमज्झे मारेति, विसङ्केतो. एतेन नयेन सब्बोकासभेदेसु सङ्केतविसङ्केतता वेदितब्बा.आवुधेपि यो “असिना वा उसुना वा”ति अनियमेत्वा “आवुधेन मारेही”ति आणत्तो येन केनचि आवुधेन मारेति, नत्थि विसङ्केतो. यो पन “असिना”ति वुत्तो उसुना, “इमिना वा असिना”ति वुत्तो अञ्ञेन असिना मारेति. एतस्सेव वा असिस्स “इमाय धाराय मारेही”ति वुत्तो इतराय वा धाराय तलेन वा तुण्डेन वा थरुना वा मारेति, विसङ्केतो. एतेन नयेन सब्ब-आवुधभेदेसु सङ्केतविसङ्केतता वेदितब्बा.इरियापथे पन यो “एतं गच्छन्तं मारेही”ति वदति, आणत्तो च नं सचे गच्छन्तं मारेति, नत्थि विसङ्केतो. “गच्छन्तमेव मारेही”ति वुत्तो पन सचे निसिन्नं मारेति. “निसिन्नमेव वा मारेही”ति वुत्तो गच्छन्तं मारेति, विसङ्केतो होति. एतेन नयेन सब्ब-इरियापथभेदेसु सङ्केतविसङ्केतता वेदितब्बा.किरियाविसेसेपि यो “विज्झित्वा मारेही”ति वुत्तो विज्झित्वाव मारेति, नत्थि विसङ्केतो. यो पन “विज्झित्वा मारेही”ति वुत्तो छिन्दित्वा मारेति, विसङ्केतो. एतेन नयेन सब्बकिरियाविसेसभेदेसु सङ्केतविसङ्केतता वेदितब्बा.यो पन लिङ्गवसेन “दीघं रस्सं काळं ओदातं किसं थूलं मारेही”ति अनियमेत्वा आणापेति, आणत्तो च यंकिञ्चि तादिसं मारेति, नत्थि विसङ्केतो उभिन्नं पाराजिकं. अथ पन सो अत्तानं सन्धाय आणापेति, आणत्तो च “अयमेव ईदिसो”ति आणापकमेव मारेति, आणापकस्स दुक्कटं, वधकस्स पाराजिकं. आणापको अत्तानं सन्धाय आणापेति, इतरो अञ्ञं तादिसं मारेति, आणापको मुच्चति, वधकस्सेव पाराजिकं. कस्मा? ओकासस्स अनियमितत्ता. सचे पन अत्तानं सन्धाय आणापेन्तोपि ओकासं नियमेति, “असुकस्मिं नाम रत्तिट्ठाने वा दिवाट्ठाने वा थेरासने वा नवासने वा मज्झिमासने वा निसिन्नं एवरूपं नाम मारेही”ति. तत्थ च अञ्ञो निसिन्नो होति, सचे आणत्तो तं मारेति, नेव वधको मुच्चति न आणापको. कस्मा? ओकासस्स नियमितत्ता. सचे पन नियमितोकासतो अञ्ञत्र मारेति, आणापको मुच्चतीति अयं नयो महा-अट्ठकथायं सुट्ठु दळ्हं कत्वा वुत्तो. तस्मा एत्थ न अनादरियं कातब्बन्ति.
अधिट्ठायाति मातिकावसेन आणत्तिकपयोगकथा निट्ठिता.
इदानि ये दूतेनाति इमस्स मातिकापदस्स निद्देसदस्सनत्थं “भिक्खु भिक्खुं आणापेती”ति-आदयो चत्तारो वारा वुत्ता. तेसु सो तं मञ्ञमानोति सो आणत्तो यो आणापकेन “इत्थन्नामो”ति अक्खातो, तं मञ्ञमानो तमेव जीविता वोरोपेति, उभिन्नं पाराजिकं. तं मञ्ञमानो अञ्ञन्ति “यं जीविता वोरोपेही”ति वुत्तो तं मञ्ञमानो अञ्ञं तादिसं जीविता वोरोपेति, मूलट्ठस्स अनापत्ति. अञ्ञं मञ्ञमानो तन्ति यो आणापकेन वुत्तो, तस्स बलवसहायं समीपे ठितं दिस्वा “इमस्स बलेनायं गज्जति, इमं ताव जीविता वोरोपेमी”ति पहरन्तो इतरमेव परिवत्तित्वा तस्मिं ठाने ठितं “सहायो”ति मञ्ञमानो जीविता वोरोपेति, उभिन्नं पाराजिकं. अञ्ञं मञ्ञमानो अञ्ञन्ति पुरिमनयेनेव “इमं तावस्स सहायं जीविता वोरोपेमी”ति सहायमेव वोरोपेति, तस्सेव p±r±jika½.दूतपरम्परापदस्स निद्देसवारे इत्थन्नामस्स पावदाति-आदीसु एको आचरियो तयो बुद्धरक्खितधम्मरक्खितसङ्घरक्खितनामका अन्तेवासिका दट्ठब्बा. तत्थ भिक्खु भिक्खुं आणापेतीति आचरियो कञ्चि पुग्गलं मारापेतुकामो तमत्थं आचिक्खित्वा बुद्धरक्खितं आणापेति. इत्थन्नामस्स पावदाति गच्छ त्वं, बुद्धरक्खित, एतमत्थं धम्मरक्खितस्स पावद. इत्थन्नामो इत्थन्नामस्स पावदतूति धम्मरक्खितोपि सङ्घरक्खितस्स पावदतु. इत्थन्नामो इत्थन्नामं जीविता वोरोपेतूति एवं तया आणत्तेन धम्मरक्खितेन आणत्तो सङ्घरक्खितो इत्थन्नामं पुग्गलं जीविता वोरोपेतु; सो हि अम्हेसु वीरजातिको पटिबलो इमस्मिं कम्मेति. आपत्ति दुक्कटस्साति एवं आणापेन्तस्स आचरियस्स ताव दुक्कटं. सो इतरस्स आरोचेतीति बुद्धरक्खितो धम्मरक्खितस्स, धम्मरक्खितो च सङ्घरक्खितस्स “अम्हाकं आचरियो एवं वदति– ‘इत्थन्नामं किर जीविता वोरोपेही’ति. त्वं किर अम्हेसु वीरपुरिसो”ति आरोचेति; एवं तेसम्पि दुक्कटं. वधको पटिग्गण्हातीति “साधु वोरोपेस्सामी”ति सङ्घरक्खितो सम्पटिच्छति. मूलट्ठस्स आपत्ति थुल्लच्चयस्साति सङ्घरक्खितेन पटिग्गहितमत्ते आचरियस्स थुल्लच्चयं. महाजनो हि तेन पापे नियोजितोति. सो तन्ति सो चे सङ्घरक्खितो तं पुग्गलं जीविता वोरोपेति, सब्बेसं चतुन्नम्पि जनानं पाराजिकं. न केवलञ्च चतुन्नं, एतेनूपायेन विसङ्केतं अकत्वा परम्पराय आणापेन्तं समणसतं समणसहस्सं वा होतु सब्बेसं पाराजिकमेव.