पदभाजनीयवण्णना

172. सञ्चिच्चाति अयं “सञ्चिच्च मनुस्सविग्गहन्”ति मातिकाय वुत्तस्स सञ्चिच्चपदस्स उद्धारो. तत्थ सन्ति उपसग्गो, तेन सद्धिं उस्सुक्कवचनमेतं सञ्चिच्चाति तस्स सञ्चेतेत्वा सुट्ठु चेतेत्वाति अत्थो. यस्मा पन यो सञ्चिच्च वोरोपेति, सो जानन्तो सञ्जानन्तो होति, तञ्चस्स वोरोपनं चेच्च अभिवितरित्वा वीतिक्कमो होति. तस्मा ब्यञ्जने आदरं अकत्वा अत्थमेव दस्सेतुं “जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्कमो”ति एवमस्स पदभाजनं वुत्तं. तत्थ जानन्तोति “पाणो”ति जानन्तो. सञ्जानन्तोति “जीविता वोरोपेमी”ति सञ्जानन्तो; तेनेव पाणजाननाकारेन सद्धिं जानन्तोति अत्थो. चेच्चाति वधकचेतनावसेन चेतेत्वा पकप्पेत्वा. अभिवितरित्वाति उपक्कमवसेन मद्दन्तो निरासङ्कचित्तं पेसेत्वा. वीतिक्कमोति एवं पवत्तस्स यो वीतिक्कमो अयं सञ्चिच्चसद्दस्स सिखाप्पत्तो अत्थोति वुत्तं होति.
इदानि “मनुस्सविग्गहं जीविता वोरोपेय्या”ति एत्थ वुत्तं मनुस्सत्तभावं आदितो पट्ठाय दस्सेतुं “मनुस्सविग्गहो नामा”ति-आदिमाह. तत्थ गब्भसेय्यकानं वसेन सब्बसुखुम-अत्तभावदस्सनत्थं “यं मातुकुच्छिस्मिन्”ति वुत्तं. पठमं चित्तन्ति पटिसन्धिचित्तं. उप्पन्नन्ति जातं. पठमं विञ्ञाणं पातुभूतन्ति इदं तस्सेव वेवचनं. “मातुकुच्छिस्मिं पठमं चित्तन्”ति वचनेन चेत्थ सकलापि पञ्चवोकारपटिसन्धि दस्सिता होति. तस्मा तञ्च पठमं चित्तं तंसम्पयुत्ता च तयो अरूपक्खन्धा तेन सह निब्बत्तञ्च कललरूपन्ति अयं सब्बपठमो मनुस्सविग्गहो. तत्थ “कललरूपन्”ति इत्थिपुरिसानं कायवत्थुभावदसकवसेन समतिंस रूपानि, नपुंसकानं कायवत्थुदसकवसेन वीसति. तत्थ इत्थिपुरिसानं कललरूपं जाति-उण्णाय एकेन अंसुना उद्धटतेलबिन्दुमत्तं होति अच्छं विप्पसन्नं. वुत्तञ्चेतं अट्ठकथायं
“तिलतेलस्स यथा बिन्दु, सप्पिमण्डो अनाविलो;
एवंवण्णप्पटिभागं कललन्ति पवुच्चती”ति. (विभ. अट्ठ. 26 पकिण्णककथा; सं. नि. अट्ठ. 1.1.235).
एवं परित्तकं वत्थुं आदिं कत्वा पकतिया वीसवस्ससतायुकस्स सत्तस्स याव मरणकाला एत्थन्तरे अनुपुब्बेन वुड्ढिप्पत्तो अत्तभावो एसो मनुस्सविग्गहो नाम.
जीविता वोरोपेय्याति कललकालेपि तापनमद्दनेहि वा भेसज्जसम्पदानेन वा ततो वा उद्धम्पि तदनुरूपेन उपक्कमेन जीविता वियोजेय्याति अत्थो. यस्मा पन जीविता वोरोपनं नाम अत्थतो जीवितिन्द्रियुपच्छेदनमेव होति, तस्मा एतस्स पदभाजने “जीवितिन्द्रियं उपच्छिन्दति उपरोधेति सन्ततिं विकोपेती”ति वुत्तं. तत्थ जीवितिन्द्रियस्स पवेणिघटनं उपच्छिन्दन्तो उपरोधेन्तो च “जीवितिन्द्रियं उपच्छिन्दति उपरोधेती”ति वुच्चति. स्वायमत्थो “सन्ततिं विकोपेती”तिपदेन दस्सितो. विकोपेतीति वियोजेति.
तत्थ दुविधं जीवितिन्द्रियं– रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियञ्च. तेसु अरूपजीवितिन्द्रिये उपक्कमो नत्थि, तं वोरोपेतुं न सक्का. रूपजीवितिन्द्रिये पन अत्थि, तं वोरोपेतुं सक्का. तं पन वोरोपेन्तो अरूपजीवितिन्द्रियम्पि वोरोपेति. तेनेव हि सद्धिं तं निरुज्झति तदायत्तवुत्तितो. तं पन वोरोपेन्तो किं अतीतं वोरोपेति, अनागतं, पच्चुप्पन्नन्ति? नेव अतीतं, न अनागतं, तेसु हि एकं निरुद्धं एकं अनुप्पन्नन्ति उभपम्पि असन्तं, असन्तत्ता उपक्कमो नत्थि, उपक्कमस्स नत्थिताय एकम्पि वोरोपेतुं न सक्का. वुत्तम्पि चेतं–
“अतीते चित्तक्खणे जीवित्थ, न जीवति; न जीविस्सति. अनागते चित्तक्खणे जीविस्सति, न जीवित्थ; न जीवति. पच्चुप्पन्ने चित्तक्खणे जीवति, न जीवित्थ; न जीविस्सती”ति (महानि. 10).
तस्मा यत्थ जीवति तत्थ उपक्कमो युत्तोति पच्चुप्पन्नं वोरोपेति.
पच्चुप्पन्नञ्च नामेतं खणपच्चुप्पन्नं, सन्ततिपच्चुप्पन्नं, अद्धापच्चुप्पन्नन्ति तिविधं. तत्थ “खणपच्चुप्पन्नं” नाम उप्पादजराभङ्गसमङ्गि, तं वोरोपेतुं न सक्का. कस्मा? सयमेव निरुज्झनतो. “सन्ततिपच्चुप्पन्नं” नाम सत्तट्ठजवनवारमत्तं सभागसन्ततिवसेन पवत्तित्वा निरुज्झनकं, याव वा उण्हतो आगन्त्वा ओवरकं पविसित्वा निसिन्नस्स अन्धकारं होति, सीततो वा आगन्त्वा ओवरके निसिन्नस्स याव विसभाग-उतुपातुभावेन पुरिमको उतु नप्पटिप्पस्सम्भति, एत्थन्तरे “सन्ततिपच्चुप्पन्नन्”ति वुच्चति पटिसन्धितो पन याव चुति, एतं “अद्धापच्चुप्पन्नं” नाम. तदुभयम्पि वोरोपेतुं सक्का. कथं? तस्मिञ्हि उपक्कमे कते लद्धुपक्कमं जीवितनवकं निरुज्झमानं दुब्बलस्स परिहीनवेगस्स सन्तानस्स पच्चयो होति. ततो सन्ततिपच्चुप्पन्नं वा अद्धापच्चुप्पन्नं वा यथापरिच्छिन्नं कालं अपत्वा अन्तराव निरुज्झति एवं तदुभयम्पि वोरोपेतुं सक्का, तस्मा तदेव सन्धाय “सन्ततिं विकोपेती”ति इदं वुत्तन्ति वेदितब्बं.
इमस्स पनत्थस्स आविभावत्थं पाणो वेदितब्बो, पाणातिपातो वेदितब्बो, पाणातिपाति वेदितब्बो, पाणातिपातस्स पयोगो वेदितब्बो. तत्थ “पाणो”ति वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. जीवितिन्द्रियञ्हि अतिपातेन्तो “पाणं अतिपातेती”ति वुच्चति तं वुत्तप्पकारमेव. “पाणातिपातो”ति याय चेतनाय जीवितिन्द्रियुपच्छेदकं पयोगं समुट्ठापेति, सा वधकचेतना “पाणातिपातो”ति वुच्चति. “पाणातिपाती”ति वुत्तचेतनासमङ्गि पुग्गलो दट्ठब्बो. “पाणातिपातस्स पयोगो”ति पाणातिपातस्स छपयोगा– साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति.
तत्थ “साहत्थिको”ति सयं मारेन्तस्स कायेन वा कायप्पटिबद्धेन वा पहरणं. “आणत्तिको”ति अञ्ञं आणापेन्तस्स “एवं विज्झित्वा वा पहरित्वा वा मारेही”ति आणापनं. “निस्सग्गियो”ति दूरे ठितं मारेतुकामस्स कायेन वा कायप्पटिबद्धेन वा उसुसत्तियन्तपासाणादीनं निस्सज्जनं. “थावरो”ति असञ्चारिमेन उपकरणेन मारेतुकामस्स ओपात-अपस्सेन-उपनिक्खिपनं भेसज्जसंविधानं. ते चत्तारोपि परतो पाळिवण्णनायमेव वित्थारतो आविभविस्सन्ति.
विज्जामय-इद्धिमया पन पाळियं अनागता. ते एवं वेदितब्बा. सङ्खेपतो हि मारणत्थं विज्जापरिजप्पनं विज्जामयो पयोगो. अट्ठकथासु पन “कतमो विज्जामयो पयोगो? आथब्बणिका आथब्बणं पयोजेन्ति; नगरे वा रुद्धे सङ्गामे वा पच्चुपट्ठिते पटिसेनाय पच्चत्थिकेसु पच्चामित्तेसु ईतिं उप्पादेन्ति, उपद्दवं उप्पादेन्ति, रोगं उप्पादेन्ति, पज्जरकं उप्पादेन्ति, सूचिकं करोन्ति, विसूचिकं करोन्ति, पक्खन्दियं करोन्ति. एवं आथब्बणिका आथब्बणं पयोजेन्ति. विज्जाधारा विज्जं परिवत्तेत्वा नगरे वा रुद्धे…पे… पक्खन्दियं करोन्ती”ति एवं विज्जामयं पयोगं दस्सेत्वा आथब्बणिकेहि च विज्जाधरेहि च मारितानं बहूनि वत्थूनि वुत्तानि, किं तेहि! इदञ्हेत्थ लक्खणं मारणाय विज्जापरिजप्पनं विज्जामयो पयोगोति.
कम्मविपाकजाय इद्धिया पयोजनं इद्धिमयो पयोगो. कम्मविपाकजिद्धि च नामेसा नागानं नागिद्धि, सुपण्णानं सुपण्णिद्धि, यक्खानं यक्खिद्धि, देवानं देविद्धि, राजूनं राजिद्धीति बहुविधा. तत्थ दिट्ठदट्ठफुट्ठविसानं नागानं दिस्वा डंसित्वा फुसित्वा च परूपघातकरणे “नागिद्धि” वेदितब्बा. सुपण्णानं महासमुद्दतो द्वत्तिब्यामसतप्पमाणनागुद्धरणे “सुपण्णिद्धि” वेदितब्बा. यक्खा पन नेव आगच्छन्ता न पहरन्ता दिस्सन्ति, तेहि पहटसत्ता पन तस्मिंयेव ठाने मरन्ति, तत्र तेसं “यक्खिद्धि” दट्ठब्बा. वेस्सवणस्स सोतापन्नकालतो पुब्बे नयनावुधेन ओलोकितकुम्भण्डानं मरणे अञ्ञेसञ्च देवानं यथासकं इद्धानुभावे “देविद्धि” वेदितब्बा. रञ्ञो चक्कवत्तिस्स सपरिसस्स आकासगमनादीसु, असोकस्स हेट्ठा उपरि च योजने आणापवत्तनादीसु, पितुरञ्ञो च सीहळनरिन्दस्स दाठाकोटनेन चूळसुमनकुटुम्बियस्समरणे “राजिद्धि” दट्ठब्बाति.
केचि पन “पुन चपरं, भिक्खवे, समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो अञ्ञिस्सा कुच्छिगतं गब्भं पापकेन मनसा-अनुपेक्खिता होति ‘अहो वतायं कुच्छिगतो गब्भो न सोत्थिना अभिनिक्खमेय्या’ति. एवम्पि भिक्खवे कुलुम्बस्स उपघातो होती”ति आदिकानि सुत्तानि दस्सेत्वा भावनामयिद्धियापि परूपघातकम्मं वदन्ति; सह परूपघातकरणेन च आदित्तघरूपरिखित्तस्स उदकघटस्स भेदनमिव इद्धिविनासञ्च इच्छन्ति; तं तेसं इच्छामत्तमेव. कस्मा? यस्मा कुसलवेदनावितक्कपरित्तत्तिकेहि न समेति. कथं? अयञ्हि भावनामयिद्धि नाम कुसलत्तिके कुसला चेव अब्याकता च, पाणातिपातो अकुसलो. वेदनात्तिके अदुक्खमसुखसम्पयुत्ता पाणातिपातो दुक्खसम्पयुत्तो. वितक्कत्तिके अवितक्काविचारा, पाणातिपातो सवितक्कसविचारो. परित्तत्तिके महग्गता, पाणातिपातो परित्तोति.
सत्थहारकं वास्स परियेसेय्याति एत्थ हरतीति हारकं. किं हरति? जीवितं. अथ वा हरितब्बन्ति हारकं; उपनिक्खिपितब्बन्ति अत्थो. सत्थञ्च तं हारकञ्चाति सत्थहारकं. अस्साति मनुस्सविग्गहस्स. परियेसेय्याति यथा लभति तथा करेय्य; उपनिक्खिपेय्याति अत्थो. एतेन थावरप्पयोगं दस्सेति. इतरथा हि परियिट्ठमत्तेनेव पाराजिको भवेय्य; न चेतं युत्तं. पाळियं पन सब्बं ब्यञ्जनं अनादियित्वा यं एत्थ थावरप्पयोगसङ्गहितं सत्थं, तदेव दस्सेतुं “असिं वा…पे… रज्जुं वा”ति पदभाजनं वुत्तं.
तत्थ सत्थन्ति वुत्तावसेसं यंकिञ्चि समुखं वेदितब्बं. लगुळपासाणविसरज्जूनञ्च जीवितविनासनभावतो सत्थसङ्गहो वेदितब्बो. मरणवण्णं ति एत्थ यस्मा “किं तुय्हिमिना पापकेन दुज्जीवितेन, यो त्वं न लभसि पणीतानि भोजनानि भुञ्जितुन्”ति-आदिना नयेन जीविते आदीनवं दस्सेन्तोपि “त्वं खोसि उपासक कतकल्याणो…पे… अकतं तया पापं, मतं ते जीविता सेय्यो, इतो त्वं कालङ्कतो परिचरिस्ससि अच्छरापरिवुतो नन्दनवने सुखप्पत्तो विहरिस्ससी”ति-आदिना नयेन मरणे वण्णं भणन्तोपि मरणवण्णमेव संवण्णेति. तस्मा द्विधा भिन्दित्वा पदभाजनं वुत्तं– “जीविते आदीनवं दस्सेति, मरणे वण्णं भणती”ति.
मरणाय वा समादपेय्याति मरणत्थाय उपायं गाहापेय्य. सत्थं वा आहराति आदीसु च यम्पि न वुत्तं “सोब्भे वा नरके वा पपाते वा पपता”ति-आदि, तं सब्बं परतो वुत्तनयत्ता अत्थतो वुत्तमेवाति वेदितब्बं. न हि सक्का सब्बं सरूपेनेव वत्तुं.
इति चित्तमनोति इतिचित्तो इतिमनो; “मतं ते जीविता सेय्यो”ति एत्थ वुत्तमरणचित्तो मरणमनोति अत्थो. यस्मा पनेत्थ मनो चित्तसद्दस्स अत्थदीपनत्थं वुत्तो, अत्थतो पनेतं उभयम्पि एकमेव, तस्मा तस्स अत्थतो अभेदं दस्सेतुं “यं चित्तं तं मनो, यं मनो तं चित्तन्”ति वुत्तं. इतिसद्दं पन उद्धरित्वापि न ताव अत्थो वुत्तो. चित्तसङ्कप्पोति इमस्मिं पदे अधिकारवसेन इतिसद्दो आहरितब्बो. इदञ्हि “इतिचित्तसङ्कप्पो”ति एवं अवुत्तम्पि अधिकारतो वुत्तमेव होतीति वेदितब्बं. तथा हिस्स तमेव-अत्थं दस्सेन्तो “मरणसञ्ञी”ति-आदिमाह. यस्मा चेत्थ “सङ्कप्पो”ति नयिदं वितक्कस्स नामं. अथ खो संविदहनमत्तस्सेतं अधिवचनं. तञ्च संविदहनं इमस्मिं अत्थे सञ्ञाचेतनाधिप्पायेहि सङ्गहं गच्छति. तस्मा चित्तो नानप्पकारको सङ्कप्पो अस्साति चित्तसङ्कप्पोति एवमत्थो दट्ठब्बो. तथा हिस्स पदभाजनम्पि सञ्ञाचेतनाधिप्पायवसेन वुत्तं. एत्थ च “अधिप्पायो”ति वितक्को वेदितब्बो.