तस्सेवं अनुयुत्तस्स विहरतो इदानि अप्पना उप्पज्जिस्सतीति भवङ्गं विच्छिन्दित्वा निमित्तारम्मणं मनोद्वारावज्जनं उप्पज्जति. तस्मिञ्च निरुद्धे तदेवारम्मणं गहेत्वा चत्तारि पञ्च वा जवनानि, येसं पठमं परिकम्मं, दुतियं उपचारं, ततियं अनुलोमं, चतुत्थं गोत्रभु पञ्चमं अप्पनाचित्तं. पठमं वा परिकम्मञ्चेव उपचारञ्च, दुतियं अनुलोमं, ततियं गोत्रभु, चतुत्थं अप्पनाचित्तन्ति वुच्चति. चतुत्थमेव हि पञ्चमं वा अप्पेति, न छट्ठं सत्तमं वा आसन्नभवङ्गपातत्ता.आभिधम्मिकगोदत्तत्थेरो पनाह– “आसेवनपच्चयेन कुसला धम्मा बलवन्तो होन्ति; तस्मा छट्ठं सत्तमं वा अप्पेती”ति. तं अट्ठकथासु पटिक्खित्तं. तत्थ पुब्बभागचित्तानि कामावचरानि होन्ति, अप्पनाचित्तं पन रूपावचरं. एवमनेन पञ्चङ्गविप्पहीनं, पञ्चङ्गसमन्नागतं, दसलक्खणसम्पन्नं, तिविधकल्याणं, पठमज्झानं अधिगतं होति. सो तस्मिंयेवारम्मणे वितक्कादयो वूपसमेत्वा दुतियततियचतुत्थज्झानानि पापुणाति. एत्तावता च ठपनावसेन भावनाय परियोसानप्पत्तो होति. अयमेत्थ सङ्खेपकथा. वित्थारो पन इच्छन्तेन विसुद्धिमग्गतो गहेतब्बो.एवं पत्तचतुत्थज्झानो पनेत्थ भिक्खु सल्लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं आवज्जनसमापज्जन-अधिट्ठानवुट्ठानपच्चवेक्खणसङ्खातेहि पञ्चहाकारेहि वसिप्पत्तं पगुणं कत्वा अरूपपुब्बङ्गमं वा रूपं, रूपपुब्बङ्गमं वा अरूपन्ति रूपारूपं परिग्गहेत्वा विपस्सनं पट्ठपेति. कथं? सो हि झाना वुट्ठहित्वा झानङ्गानि परिग्गहेत्वा तेसं निस्सयं हदयवत्थुं तं निस्सयानि च भूतानि तेसञ्च निस्सयं सकलम्पि करजकायं पस्सति. ततो “झानङ्गानि अरूपं, वत्थादीनि रूपन्”ति रूपारूपं ववत्थपेति.अथ वा समापत्तितो वुट्ठहित्वा केसादीसु कोट्ठासेसु पथवीधातु-आदिवसेन चत्तारि भूतानि तंनिस्सितरूपानि च परिग्गहेत्वा यथापरिग्गहितरूपारम्मणं यथापरिग्गहितरूपवत्थुद्वारारम्मणं वा ससम्पयुत्तधम्मं विञ्ञाणञ्च पस्सति. ततो “भूतादीनि रूपं ससम्पयुत्तधम्मं विञ्ञाणं अरूपन्”ति ववत्थपेति.अथ वा समापत्तितो वुट्ठहित्वा अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्चाति पस्सति. यथा हि कम्मारगग्गरिया धममानाय भस्तञ्च पुरिसस्स च तज्जं वायामं पटिच्च वातो सञ्चरति; एवमेव कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासाति. ततो अस्सासपस्सासे च कायञ्च रूपं, चित्तञ्च तंसम्पयुत्तधम्मे च अरूपन्ति ववत्थपेति.एवं नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसति, परियेसन्तो च तं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति. वितिण्णकङ्खो कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं पटिपदाञाणं “मग्गो”ति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन भयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो यथाक्कमं चत्तारो अरियमग्गे पापुणित्वा अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्चवेक्खणञाणस्स परियन्तप्पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति. एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना च समत्ता होतीति.
अयं सब्बाकारतो पठमचतुक्कवण्णना.
इतरेसु पन तीसु चतुक्केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि; तस्मा अनुपदवण्णनानयेनेव नेसं अत्थो वेदितब्बो. पीतिप्पटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति– आरम्मणतो च असम्मोहतो च.कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता.कथं असम्मोहतो? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तकपीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति. वुत्तञ्हेतं पटिसम्भिदायं–
“दीघं अस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति. ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति. दीघं पस्सासवसेन…पे… रस्सं अस्सासवसेन… रस्सं पस्सासवसेन… सब्बकायप्पटिसंवेदी अस्सासवसेन… सब्बकायप्पटिसंवेदी पस्सासवसेन… पस्सम्भयं कायसङ्खारं अस्सासवसेन… पस्सम्भयं कायसङ्खारं पस्सासवसेन चित्तस्स एकग्गतं अविक्खेपं पजानतो सति उपट्ठिता होति, ताय सतिया तेन ञाणेन सा पीति पटिसंविदिता होति. आवज्जतो सा पीति पटिसंविदिता होति जानतो… पस्सतो… पच्चवेक्खतो… चित्तं अधिट्ठहतो… सद्धाय अधिमुच्चतो… वीरियं पग्गण्हतो… सतिं उपट्ठापयतो… चित्तं समादहतो… पञ्ञाय पजानतो… अभिञ्ञेय्यं अभिजानतो… परिञ्ञेय्यं परिजानतो… पहातब्बं पजहतो… भावेतब्बं भावयतो… सच्छिकातब्बं सच्छिकरोतो सा पीति पटिसंविदिता होति. एवं सा पीति पटिसंविदिता होती”ति (पटि. म. 1.172).
एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि. इदं पनेत्थ विसेसमत्तं. तिण्णं झानानं वसेन सुखपटिसंवेदिता चतुन्नम्पि वसेन चित्तसङ्खारपटिसंवेदिता वेदितब्बा. “चित्तसङ्खारो”ति वेदनादयो द्वे खन्धा. सुखप्पटिसंवेदिपदे चेत्थ विपस्सनाभूमिदस्सनत्थं “सुखन्ति द्वे सुखानि– कायिकञ्च सुखं चेतसिकञ्चा”ति पटिसम्भिदायं वुत्तं. पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो. सो वित्थारतो कायसङ्खारे वुत्तनयेनेव वेदितब्बो. अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता. सुखपदे सरूपेनेव वेदना द्वीसु चित्तसङ्खारपदेसु “सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा”ति (पटि. म. 1.174; म. नि. 1.463) वचनतो सञ्ञासम्पयुत्ता वेदनाति. एवं वेदनानुपस्सनानयेन इदं चतुक्कं भासितन्ति वेदितब्बं.ततियचतुक्केपि चतुन्नं झानानं वसेन चित्तपटिसंवेदिता वेदितब्बा. अभिप्पमोदयं चित्तन्ति चित्तं modento pamodento हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि अभिप्पमोदो होति– समाधिवसेन च विपस्सनावसेन च.कथं समाधिवसेन? सप्पीतिके द्वे झाने समापज्जति, सो समापत्तिक्खणे सम्पयुत्ताय पीतिया चित्तं आमोदेति पमोदेति. कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तकपीतिं खयतो वयतो सम्मसति; एवं विपस्सनाक्खणे झानसम्पयुत्तकपीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति. एवं पटिपन्नो “अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वुच्चति.समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तकचित्तं खयतो वयतो सम्मसतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्जति खणिकचित्तेकग्गता; एवं उप्पन्नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो “समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वुच्चति.विमोचयं चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो. तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तकचित्तं खयतो वयतो सम्मसति. सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो, दुक्खानुपस्सनाय सुखसञ्ञातो, अनत्तानुपस्सनाय अत्तसञ्ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति च. तेन वुत्तं “विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति. एवं चित्तानुपस्सनावसेन इदं चतुक्कं भासितन्ति वेदितब्बं.चतुत्थचतुक्के पन अनिच्चानुपस्सीति एत्थ ताव अनिच्चं वेदितब्बं, अनिच्चता वेदितब्बा, अनिच्चानुपस्सना वेदितब्बा अनिच्चानुपस्सी वेदितब्बो. तत्थ “अनिच्चन्”ति पञ्चक्खन्धा. कस्मा? उप्पादवयञ्ञथत्तभावा. “अनिच्चता”ति तेसञ्ञेव उप्पादवयञ्ञथत्तं हुत्वा अभावो वा निब्बत्तानं तेनेवाकारेन अठत्वा खणभङ्गेन भेदोति अत्थो. “अनिच्चानुपस्सना”ति तस्सा अनिच्चताय वसेन रूपादीसु “अनिच्चन्”ति अनुपस्सना; “अनिच्चानुपस्सी”ति ताय अनुपस्सनाय समन्नागतो; तस्मा एवं भूतो अस्ससन्तो च पस्ससन्तो च इध “अनिच्चानुपस्सी अस्ससिस्सामि, पस्ससिस्सामीति सिक्खती”ति वेदितब्बो.विरागानुपस्सीति एत्थ पन द्वे विरागा– खयविरागो च अच्चन्तविरागो च. तत्थ “खयविरागो”ति सङ्खारानं खणभङ्गो; “अच्चन्तविरागो”ति निब्बानं; “विरागानुपस्सना”ति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च. ताय दुविधायपि अनुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च “विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वेदितब्बो. निरोधानुपस्सीपदेपि एसेव नयो.पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा– परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना; विपस्सनामग्गानमेतं अधिवचनं. विपस्सना हि तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सगो चाति वुच्चति. उभयम्पि पन पुरिमपुरिमञाणानं अनु-अनु पस्सनतो अनुपस्सनाति वुच्चति. ताय दुविधाय पटिनिस्सग्गानुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च पटिनिसग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खतीति वेदितब्बो. एवं भावितोति एवं सोळसहि आकारेहि भावितो. सेसं वुत्तनयमेव.
आनापानस्सतिसमाधिकथा निट्ठिता.
167. अथ खो भगवाति-आदिम्हि पन अयं सङ्खेपत्थो. एवं भगवा आनापानस्सतिसमाधिकथाय भिक्खू समस्सासेत्वा अथ यं तं ततियपाराजिकपञ्ञत्तिया निदानञ्चेव पकरणञ्च उप्पन्नं भिक्खूनं अञ्ञमञ्ञं जीविता वोरोपनं, एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातेत्वा पटिपुच्छित्वा विगरहित्वा च यस्मा तत्थ अत्तना अत्तानं जीविता वोरोपनं मिगलण्डिकेन च वोरोपापनं पाराजिकवत्थु न होति; तस्मा तं ठपेत्वा पाराजिकस्स वत्थुभूतं अञ्ञमञ्ञं जीविता वोरोपनमेव गहेत्वा पाराजिकं पञ्ञपेन्तो “यो पन भिक्खु सञ्चिच्च मनुस्सविग्गहन्”ति-आदिमाह. अरियपुग्गलमिस्सकत्ता पनेत्थ “मोघपुरिसा”ति अवत्वा “ते भिक्खू”ति वुत्तं.एवं मूलच्छेज्जवसेन दळ्हं कत्वा ततियपाराजिके पञ्ञत्ते अपरम्पि अनुपञ्ञत्तत्थाय मरणवण्णसंवण्णनवत्थु उदपादि, तस्सुप्पत्तिदीपनत्थं “एवञ्चिदं भगवता”ति-आदि वुत्तं. 168. तत्थ पटिबद्धचित्ताति छन्दरागेन पटिबद्धचित्ता; सारत्ता अपेक्खवन्तोति अत्थो. मरणवण्णं संवण्णेमाति जीविते आदीनवं दस्सेत्वा मरणस्स गुणं वण्णेम; आनिसंसं दस्सेमाति. कतकल्याणोति-आदीसु अयं पदत्थो– कल्याणं सुचिकम्मं कतं तयाति त्वं खो असि कतकल्याणो. तथा कुसलं अनवज्जकम्मं कतं तयाति कतकुसलो. मरणकाले सम्पत्ते या सत्तानं उप्पज्जति भयसङ्खाता भीरुता, ततो तायनं रक्खणकम्मं कतं तयाति कतभीरुत्ताणो पापं. लामककम्मं अकतं तयाति अकतपापो. लुद्दं दारुणं दुस्सील्यकम्मं अकतं तयाति अकतलुद्दो. किब्बिसं साहसिककम्मं लोभादिकिलेसुस्सदं अकतं तयाति अकतकिब्बिसो. कस्मा इदं वुच्चति? यस्मा सब्बप्पकारम्पि कतं तया कल्याणं, अकतं तया पापं; तेन तं वदाम– “किं तुय्हं इमिना रोगाभिभूतत्ता लामकेन पापकेन दुक्खबहुलत्ता दुज्जीवितेन”. मतं ते जीविता सेय्योति तव मरणं जीविता सुन्दरतरं. कस्मा? यस्मा इतो त्वं कालङ्कतो कतकालो हुत्वा कालं कत्वा मरित्वाति अत्थो. कायस्स भेदा…पे… उपपज्जिस्ससि. एवं उपपन्नो च तत्थ दिब्बेहि देवलोके उप्पन्नेहि पञ्चहि कामगुणेहि मनापियरूपादिकेहि पञ्चहि वत्थुकामकोट्ठासेहि समप्पितो समङ्गीभूतो परिचरिस्ससि सम्पयुत्तो समोधानगतो हुत्वा इतो चितो च चरिस्ससि, विचरिस्ससि अभिरमिस्ससि वाति अत्थो. 169. असप्पायानीति अहितानि अवुड्ढिकरानि यानि खिप्पमेव जीवितक्खयं पापेन्ति.