3. युत्तिहारविभङ्गो
18. तत्थ कतमो युत्तिहारो? “सब्बेसं हारानन्”ति, अयं युत्तिहारो. किं योजयति [योजेति (सी.)]? चत्तारो महापदेसा बुद्धापदेसो सङ्घापदेसो सम्बहुलत्थेरापदेसो [सम्पहुल… (क.)] एकत्थेरापदेसो. इमे चत्तारो महापदेसा, तानि पदब्यञ्जनानि सुत्ते ओतारयितब्बानि, विनये सन्दस्सयितब्बानि, धम्मतायं उपनिक्खिपितब्बानि. कतमस्मिं सुत्ते ओतारयितब्बानि? चतूसु अरियसच्चेसु. कतमस्मिं विनये सन्दस्सयितब्बानि? रागविनये दोसविनये मोहविनये. कतमिस्सं [कतमियं (सी.)] धम्मतायं उपनिक्खिपितब्बानि? पटिच्चसमुप्पादे. यदि चतूसु अरियसच्चेसु अवतरति, किलेसविनये सन्दिस्सति धम्मतञ्च न विलोमेति, एवं आसवे न जनेति. चतूहि महापदेसेहि यं यं युज्जति, येन येन युज्जति, यथा यथा युज्जति, तं तं गहेतब्बं. 19. पञ्हं पुच्छितेन कति पदानि पञ्हेति पदसो परियोगाहितब्बं विचेतब्बं? यदि सब्बानि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ चत्तारि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ तीणि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ द्वे पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ एकं पदं एकं अत्थं अभिवदति, एको पञ्हो. तं उपपरिक्खमानेन अञ्ञातब्बं किं इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु इमेसं धम्मानं एको अत्थो ब्यञ्जनमेव नानन्ति. यथा किं भवे? यथा सा देवता भगवन्तं पञ्हं पुच्छति.
“केनस्सुब्भाहतो [पस्स स. नि. 1.66] लोको, केनस्सु परिवारितो;
केन सल्लेन ओतिण्णो, किस्स धूपायितो सदा”ति.
इमानि चत्तारि पदानि पुच्छितानि. ते तयो पञ्हा कथं ञायति? भगवा हि देवताय विसज्जेति.
“मच्चुनाब्भाहतो [मच्चुनब्भाहतो (क.) थेरगा. 448; सं. नि. 1.66 पस्सितब्बं] लोको, जराय परिवारितो;
तण्हासल्लेन ओतिण्णो, इच्छाधूपायितो सदा”ति.
20. तत्थ जरा च मरणञ्च इमानि द्वे सङ्खतस्स सङ्खतलक्खणानि. जरायं ठितस्स अञ्ञथत्तं, मरणं वयो. तत्थ जराय च मरणस्स च अत्थतो नानत्तं. केन कारणेन, गब्भगतापि हि मीयन्ति, न च ते जिण्णा भवन्ति. अत्थि च देवानं मरणं, न च तेसं सरीरानि जीरन्ति. सक्कतेव जराय पटिकम्मं कातुं, न पन सक्कते मरणस्स पटिकम्मं कातुं अञ्ञत्रेव इद्धिमन्तानं इद्धिविसया. यं पनाह तण्हासल्लेन ओतिण्णोति दिस्सन्ति वीतरागा जीरन्तापि मीयन्तापि. यदि च यथा जरामरणं, एवं तण्हापि सिया. एवं सन्ते सब्बे योब्बनट्ठापि विगततण्हा सियुं. यथा च तण्हा दुक्खस्स समुदयो, एवं जरामरणम्पि सिया दुक्खस्स समुदयो, न च सिया तण्हा दुक्खस्स समुदयो, न हि जरामरणं दुक्खस्स समुदयो, तण्हा दुक्खस्स समुदयो. यथा च तण्हा मग्गवज्झा, एवं जरामरणम्पि सिया मग्गवज्झं. इमाय युत्तिया अञ्ञमञ्ञेहि कारणेहि गवेसितब्बं. यदि च सन्दिस्सति युत्तिसमारूळ्हं अत्थतो च अञ्ञत्तं, ब्यञ्जनतोपि गवेसितब्बं. सल्लोति वा धूपायनन्ति वा इमेसं धम्मानं अत्थतो एकत्तं. न हि युज्जति इच्छाय च तण्हाय च अत्थतो अञ्ञत्तं. तण्हाय अधिप्पाये अपरिपूरमाने नवसु आघातवत्थूसु कोधो च उपनाहो च उप्पज्जति. इमाय युत्तिया जराय च मरणस्स च तण्हाय च अत्थतो अञ्ञत्तं. यं पनिदं भगवता द्वीहि नामेहि अभिलपितं इच्छातिपि तण्हातिपि, इदं भगवता बाहिरानं वत्थूनं आरम्मणवसेन द्वीहि नामेहि अभिलपितं इच्छातिपि तण्हातिपि, सब्बा हि तण्हा अज्झोसानलक्खणेन एकलक्खणा. यथा सब्बो अग्गि उण्हत्तलक्खणेन एकलक्खणो, अपि च उपादानवसेन अञ्ञमञ्ञानि नामानि लभति, कट्ठग्गीतिपि तिणग्गीतिपि सकलिकग्गीतिपि गोमयग्गीतिपि थुसग्गीतिपि सङ्कारग्गीतिपि, सब्बो हि अग्गि उण्हत्तलक्खणोव. एवं सब्बा तण्हा अज्झोसानलक्खणेन एकलक्खणा अपि तु आरम्मण-उपादानवसेन अञ्ञमञ्ञेहि नामेहि अभिलपिता इच्छा-इतिपि तण्हा-इतिपि सल्लो-इतिपि धूपायना-इतिपि सरिता-इतिपि विसत्तिका-इतिपि सिनेहो-इतिपि किलमथो-इतिपि लता-इतिपि मञ्ञना-इतिपि बन्धो-इतिपि आसा-इतिपि पिपासा-इतिपि अभिनन्दना-इतिपि, इति सब्बा तण्हा अज्झोसानलक्खणेन एकलक्खणा. यथा च वेवचने वुत्ता.
“आसा च पिहा अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता;
अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलका”ति [समूलिका (सी.)].
तण्हायेतं वेवचनं. यथाह भगवा– रूपे तिस्स अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स. एवं वेदनाय सञ्ञाय सङ्खारेसु विञ्ञाणे अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स सब्बं सुत्तं वित्थारेतब्बं. तण्हायेतं वेवचनं. एवं युज्जति. 21. सब्बो दुक्खूपचारो कामतण्हासङ्खारमूलको, न पन युज्जति सब्बो निब्बिदूपचारो कामतण्हापरिक्खारमूलको. इमाय युत्तिया अञ्ञमञ्ञेहि कारणेहि गवेसितब्बं. यथा हि [यथाह (सी.)] भगवा रागचरितस्स पुग्गलस्स असुभं देसयति, दोसचरितस्स भगवा पुग्गलस्स मेत्तं देसयति. मोहचरितस्स भगवा पुग्गलस्स पटिच्चसमुप्पादं देसयति. यदि हि भगवा रागचरितस्स पुग्गलस्स मेत्तं चेतोविमुत्तिं देसेय्य. सुखं वा पटिपदं दन्धाभिञ्ञं सुखं वा पटिपदं खिप्पाभिञ्ञं विपस्सनापुब्बङ्गमं वा पहानं देसेय्य, न युज्जति देसना. एवं यं किञ्चि रागस्स अनुलोमप्पहानं दोसस्स अनुलोमप्पहानं मोहस्स अनुलोमप्पहानं. सब्बं तं विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्बं. यावतिका ञाणस्स भूमि. मेत्ताविहारिस्स सतो ब्यापादो चित्तं परियादाय ठस्सतीति न युज्जति देसना, ब्यापादो पहानं अब्भत्थं गच्छतीति युज्जति देसना. करुणाविहारिस्स सतो विहेसा चित्तं परियादाय ठस्सतीति न युज्जति देसना, विहेसा पहानं अब्भत्थं गच्छतीति युज्जति देसना. मुदिता विहारिस्स सतो अरति चित्तं परियादाय ठस्सतीति न युज्जति देसना, अरति पहानं अब्भत्थं गच्छतीति युज्जति देसना. उपेक्खाविहारिस्स सतो रागो चित्तं परियादाय ठस्सतीति न युज्जति देसना, रागो पहानं अब्भत्थं गच्छतीति युज्जति देसना. अनिमित्तविहारिस्स सतो निमित्तानुसारी तेन तेनेव विञ्ञाणं पवत्ततीति न युज्जति देसना निमित्तं पहानं अब्भत्थं गच्छतीति युज्जति देसना. अस्मीति विगतं अयमहमस्मीति न समनुपस्सामि. अथ च पन मे किस्मीति कथस्मीति विचिकिच्छा कथंकथासल्लं चित्तं परियादाय ठस्सतीति न युज्जति देसना, विचिकिच्छा कथंकथासल्लं पहानं अब्भत्थं गच्छतीति युज्जति देसना. यथा वा पन पठमं झानं समापन्नस्स सतो कामरागब्यापादा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना. वितक्कसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. दुतियं झानं समापन्नस्स सतो वितक्कविचारसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना. उपेक्खासुखसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. ततियं झानं समापन्नस्स सतो पीतिसुखसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना, उपेक्खासतिपारिसुद्धिसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. चतुत्थं झानं समापन्नस्स सतो उपेक्खासहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना आकासानञ्चायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. आकासानञ्चायतनं समापन्नस्स सतो रूपसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना. विञ्ञाणञ्चायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. विञ्ञाणञ्चायतनं समापन्नस्स सतो आकासानञ्चायतनसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना. आकिञ्चञ्ञायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. आकिञ्चञ्ञायतनं समापन्नस्स सतो विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना. नेवसञ्ञानासञ्ञायतनसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. नेवसञ्ञानासञ्ञायतनं समापन्नस्स सतो सञ्ञूपचारा विसेसाय संवत्तन्तीति न युज्जति देसना, हानाय संवत्तन्तीति युज्जति देसना. सञ्ञावेदयितनिरोधसहगता वा सञ्ञामनसिकारा हानाय संवत्तन्तीति न युज्जति देसना, विसेसाय संवत्तन्तीति युज्जति देसना. कल्लतापरिचितं चित्तं न च अभिनीहारं खमतीति न युज्जति देसना, कल्लतापरिचितं चित्तं अथ च अभिनीहारं खमतीति युज्जति देसना. एवं सब्बे नवसुत्तन्ता यथाधम्मं यथाविनयं यथासत्थुसासनं सब्बतो विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्बाति. तेनाह आयस्मा महाकच्चायनो “सब्बेसं हारानं या भूमि यो च गोचरो तेसन्”ति.
नियुत्तो युत्ति हारो.