4. पदट्ठानहारविभङ्गो

22. तत्थ कतमो पदट्ठानो हारो? “धम्मं देसेति जिनो”ति, अयं पदट्ठानो हारो. किं देसेति? सब्बधम्मयाथाव-असम्पटिवेधलक्खणा अविज्जा, तस्सा विपल्लासा पदट्ठानं. अज्झोसानलक्खणा तण्हा, तस्सा पियरूपं सातरूपं पदट्ठानं. पत्थनलक्खणो लोभो, तस्स अदिन्नादानं पदट्ठानं. वण्णसण्ठानब्यञ्जनग्गहणलक्खणा सुभसञ्ञा, तस्सा इन्द्रिया संवरो पदट्ठानं. सासवफस्स-उपगमनलक्खणा सुखसञ्ञा, तस्सा अस्सादो पदट्ठानं. सङ्खतलक्खणानं धम्मानं असमनुपस्सनलक्खणा निच्चसञ्ञा, तस्सा विञ्ञाणं पदट्ठानं. अनिच्चसञ्ञादुक्खसञ्ञा-असमनुपस्सनलक्खणा अत्तसञ्ञा, तस्सा नामकायो पदट्ठानं. सब्बधम्मसम्पटिवेधलक्खणा विज्जा, तस्सा सब्बं नेय्यं पदट्ठानं. चित्तविक्खेपपटिसंहरणलक्खणो समथो, तस्स असुभा पदट्ठानं. इच्छावचरपटिसंहरणलक्खणो अलोभो, तस्स अदिन्नादाना वेरमणी [वेरमणि (क.)] पदट्ठानं. अब्यापज्जलक्खणो अदोसो, तस्स पाणातिपाता वेरमणी पदट्ठानं. वत्थु-अविप्पटिपत्तिलक्खणो [वत्थु-अविप्पटिपादानलक्खणो (सी. क.)] अमोहो, तस्स सम्मापटिपत्ति पदट्ठानं. विनीलकविपुब्बकगहणलक्खणा असुभसञ्ञा, तस्सा निब्बिदा पदट्ठानं. सासवफस्सपरिजाननलक्खणा दुक्खसञ्ञा, तस्सा वेदना पदट्ठानं. सङ्खतलक्खणानं धम्मानं समनुपस्सनलक्खणा अनिच्चसञ्ञा तस्सा उप्पादवया पदट्ठानं. सब्बधम्म-अभिनिवेसलक्खणा अनत्तसञ्ञा, तस्सा धम्मसञ्ञा पदट्ठानं.
पञ्च कामगुणा कामरागस्स पदट्ठानं, पञ्चिन्द्रियानि रूपीनि रूपरागस्स पदट्ठानं, छट्ठायतनं भवरागस्स पदट्ठानं, निब्बत्तभवानुपस्सिता पञ्चन्नं उपादानक्खन्धानं पदट्ठानं, पुब्बेनिवासानुस्सतिञाणदस्सनस्स पदट्ठानं. ओकप्पनलक्खणा सद्धा अधिमुत्तिपच्चुपट्ठाना च, अनाविललक्खणो पसादो सम्पसीदनपच्चुपट्ठानो च. अभिपत्थियनलक्खणा सद्धा, तस्सा अवेच्चपसादो पदट्ठानं. अनाविललक्खणो पसादो, तस्स सद्धा पदट्ठानं. आरम्भलक्खणं वीरियं, तस्स सम्मप्पधानं पदट्ठानं. अपिलापनलक्खणा सति, तस्सा सतिपट्ठानं पदट्ठानं. एकग्गलक्खणो समाधि, तस्स झानानि पदट्ठानं. पजाननलक्खणा पञ्ञा, तस्सा सच्चानि पदट्ठानं.
अपरो नयो, अस्सादमनसिकारलक्खणो अयोनिसोमनसिकारो, तस्स अविज्जा पदट्ठानं. सच्चसम्मोहनलक्खणा अविज्जा, सा सङ्खारानं पदट्ठानं. पुनब्भवविरोहणलक्खणा सङ्खारा, ते [तं (क.)] विञ्ञाणस्स पदट्ठानं. ओपपच्चयिकनिब्बत्तिलक्खणं विञ्ञाणं, तं नामरूपस्स पदट्ठानं. नामकायरूपकायसङ्घातलक्खणं नामरूपं, तं छळायतनस्स पदट्ठानं. इन्द्रियववत्थानलक्खणं छळायतनं, तं फस्सस्स पदट्ठानं. चक्खुरूपविञ्ञाणसन्निपातलक्खणो फस्सो, सो वेदनाय पदट्ठानं. इट्ठानिट्ठ-अनुभवनलक्खणा वेदना, सा तण्हाय पदट्ठानं. अज्झोसानलक्खणा तण्हा, सा उपादानस्स पदट्ठानं. ओपपच्चयिकं उपादानं, तं भवस्स पदट्ठानं. नामकायरूपकायसम्भवनलक्खणो भवो, सो जातिया पदट्ठानं. खन्धपातुभवनलक्खणा जाति, सा जराय पदट्ठानं. उपधिपरिपाकलक्खणा जरा, सा मरणस्स पदट्ठानं. जीवितिन्द्रियुपच्छेदलक्खणं मरणं, तं सोकस्स पदट्ठानं. उस्सुक्ककारको सोको, सो परिदेवस्स पदट्ठानं लालप्पकारको परिदेवो, सो दुक्खस्स पदट्ठानं. कायसंपीळनं दुक्खं, तं दोमनस्सस्स पदट्ठानं. चित्तसंपीळनं दोमनस्सं, तं उपायासस्स पदट्ठानं. ओदहनकारको उपायासो, सो भवस्स पदट्ठानं. इमानि भवङ्गानि यदा समग्गानि निब्बत्तानि भवन्ति सो भवो, तं संसारस्स पदट्ठानं. निय्यानिकलक्खणो मग्गो, सो निरोधस्स पदट्ठानं.
तित्थञ्ञुता पीतञ्ञुताय पदट्ठानं, पीतञ्ञुता पत्तञ्ञुताय [मत्तञ्ञुताय (सी. क.)] पदट्ठानं, पत्तञ्ञुता अत्तञ्ञुताय पदट्ठानं, अत्तञ्ञुता पुब्बेकतपुञ्ञताय पदट्ठानं, पुब्बेकतपुञ्ञता पतिरूपदेसवासस्स पदट्ठानं, पतिरूपदेसवासो सप्पुरिसूपनिस्सयस्स पदट्ठानं, सप्पुरिसूपनिस्सयो अत्तसम्मापणिधानस्स पदट्ठानं, अत्तसम्मापणिधानं सीलानं पदट्ठानं, सीलानि अविप्पटिसारस्स पदट्ठानं, अविप्पटिसारो पामोज्जस्स पदट्ठानं, पामोज्जं पीतिया पदट्ठानं, पीति पस्सद्धिया पदट्ठानं, पस्सद्धि सुखस्स पदट्ठानं, सुखं समाधिस्स पदट्ठानं, समाधि यथाभूतञाणदस्सनस्स पदट्ठानं, यथाभूतञाणदस्सनं निब्बिदाय पदट्ठानं, निब्बिदा विरागस्स पदट्ठानं, विरागो विमुत्तिया पदट्ठानं. विमुत्ति विमुत्तिञाणदस्सनस्स पदट्ठानं. एवं यो कोचि उपनिस्सयो यो कोचि पच्चयो, सब्बो सो पदट्ठानं. तेनाह आयस्मा महाकच्चायनो “धम्मं देसेति जिनो”ति.

नियुत्तो पदट्ठानो हारो.