2. विचयहारविभङ्गो
11. तत्थ कतमो विचयो हारो? “यं पुच्छितञ्च विस्सज्जितञ्चा”ति गाथा, अयं विचयो हारो. किं विचिनति? पदं विचिनति, पञ्हं विचिनति, विसज्जनं [विस्सज्जनं (सी. क.)] विचिनति, पुब्बापरं विचिनति, अस्सादं विचिनति, आदीनवं विचिनति, निस्सरणं विचिनति, फलं विचिनति, उपायं विचिनति, आणत्तिं विचिनति, अनुगीतिं विचिनति, सब्बे नव सुत्तन्ते विचिनति. यथा किं भवे, यथा आयस्मा अजितो पारायने भगवन्तं पञ्हं पुच्छति–
“केनस्सु [पस्स सु. नि. 1038] निवुतो लोको, [इच्चायस्मा अजितो,]
केनस्सु नप्पकासति;
किस्साभिलेपनं ब्रूसि, किं सु तस्स महब्भयन्”ति.
इमानि चत्तारि पदानि पुच्छितानि, सो एको पञ्हो. कस्मा? एकवत्थु परिग्गहा, एवञ्हि आह “केनस्सु निवुतो लोको”ति लोकाधिट्ठानं पुच्छति, “केनस्सु नप्पकासती”ति लोकस्स अप्पकासनं पुच्छति, “किस्साभिलेपनं ब्रूसी”ति लोकस्स अभिलेपनं पुच्छति, “किंसु तस्स महब्भयन्”ति तस्सेव लोकस्स महाभयं पुच्छति. लोको तिविधो किलेसलोको भवलोको इन्द्रियलोको. तत्थ विसज्जना–
“अविज्जाय निवुतो लोको, [अजिताति भगवा,]
विविच्छा [वेविच्छा (सु. नि. 1039)] पमादा नप्पकासति;
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भयन्”ति.
इमानि चत्तारि पदानि इमेहि चतूहि पदेहि विसज्जितानि पठमं पठमेन, दुतियं दुतियेन, ततियं ततियेन, चतुत्थं चतुत्थेन. “केनस्सु निवुतो लोको”ति पञ्हे “अविज्जाय निवुतो लोको”ति विसज्जना. नीवरणेहि निवुतो लोको, अविज्जानीवरणा हि सब्बे सत्ता. यथाह भगवा “सब्बसत्तानं, भिक्खवे, सब्बपाणानं सब्बभूतानं परियायतो एकमेव नीवरणं वदामि यदिदं अविज्जा, अविज्जानीवरणा हि सब्बे सत्ता. सब्बसोव, भिक्खवे, अविज्जाय निरोधा चागा पटिनिस्सग्गा नत्थि सत्तानं नीवरणन्ति वदामी”ति. तेन च पठमस्स पदस्स विसज्जना युत्ता. “केनस्सु नप्पकासती”ति पञ्हे “विविच्छा पमादा नप्पकासती”ति विसज्जना. यो पुग्गलो नीवरणेहि निवुतो, सो विविच्छति. विविच्छा नाम वुच्चति विचिकिच्छा. सो विचिकिच्छन्तो नाभिसद्दहति, न अभिसद्दहन्तो वीरियं नारभति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं सच्छिकिरियाय. सो इधप्पमादमनुयुत्तो विहरति पमत्तो, सुक्के धम्मे न उप्पादियति, तस्स ते अनुप्पादियमाना नप्पकासन्ति, यथाह भगवा–
“दूरे सन्तो पकासन्ति [पकासेन्ति ध. प. 304], हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता [रत्ति खित्ता (सी.), पस्स ध. प. 304] यथा सरा;
ते गुणेहि पकासन्ति, कित्तिया च यसेन चा”ति.
तेन च दुतियस्स पदस्स विसज्जना युत्ता. “किस्साभिलेपनं ब्रूसी”ति पञ्हे “जप्पाभिलेपनं ब्रूमी”ति विसज्जना. जप्पा नाम वुच्चति तण्हा. सा कथं अभिलिम्पति? यथाह भगवा–
“रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;
अन्धन्तमं [अन्धतमं (क.)] तदा होति, यं रागो सहते नरन्”ति.
सायं तण्हा आसत्तिबहुलस्स पुग्गलस्स “एवं अभिजप्पा”ति करित्वा तत्थ लोको अभिलित्तो नाम भवति, तेन च ततियस्स पदस्स विसज्जना युत्ता. “किं सु तस्स महब्भयन्”ति पञ्हे “दुक्खमस्स महब्भयन्”ति विसज्जना. दुविधं दुक्खं– कायिकञ्च चेतसिकञ्च. यं कायिकं इदं दुक्खं, यं चेतसिकं इदं दोमनस्सं. सब्बे सत्ता हि दुक्खस्स उब्बिज्जन्ति, नत्थि भयं दुक्खेन समसमं, कुतो वा पन तस्स उत्तरितरं? तिस्सो दुक्खता– दुक्खदुक्खता सङ्खारदुक्खता विपरिणामदुक्खता. तत्थ लोको ओधसो कदाचि करहचि दुक्खदुक्खताय मुच्चति. तथा विपरिणामदुक्खताय. तं किस्स हेतु? होन्ति लोके अप्पाबाधापि दीघायुकापि. सङ्खारदुक्खताय पन लोको अनुपादिसेसाय निब्बानधातुया मुच्चति, तस्मा सङ्खारदुक्खता दुक्खं लोकस्साति कत्वा दुक्खमस्स महब्भयन्ति. तेन च चतुत्थस्स पदस्स विसज्जना युत्ता. तेनाह भगवा “अविज्जाय निवुतो लोको”ति.
सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो,]
सोतानं किं निवारणं;
सोतानं संवरं ब्रूहि, केन सोता पिधीयरे [पिथीयरे (सी.), पिधिय्यरे (क.), पस्स सु. नि. 1040].
इमानि चत्तारि पदानि पुच्छितानि. ते द्वे पञ्हा. कस्मा? इमेहि बत्वाधिवचनेन पुच्छिता. एवं समापन्नस्स लोकस्स एवं संकिलिट्ठस्स किं लोकस्स वोदानं वुट्ठानमिति, एवञ्हि आह. सवन्ति सब्बधि सोताति. असमाहितस्स सवन्ति अभिज्झाब्यापादप्पमादबहुलस्स. तत्थ या अभिज्झा अयं लोभो अकुसलमूलं, यो ब्यापादो अयं दोसो अकुसलमूलं, यो पमादो अयं मोहो अकुसलमूलं. तस्सेवं असमाहितस्स छसु आयतनेसु तण्हा सवन्ति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा, यथाह भगवा– “सवती”ति च खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनं. चक्खु सवति मनापिकेसु रूपेसु, अमनापिकेसु [अमनापियेसु (क.)] पटिहञ्ञतीति. सोतं…पे… घानं… जिव्हा… कायो… मनो सवति मनापिकेसु धम्मेसु अमनापिकेसु पटिहञ्ञतीति. इति सब्बा च सवति, सब्बथा च सवति. तेनाह “सवन्ति सब्बधि सोता”ति. “सोतानं किं निवारणन्”ति परियुट्ठानविघातं पुच्छति, इदं वोदानं. “सोतानं संवरं ब्रूहि, केन सोता पिधीयरे”ति अनुसयसमुग्घातं पुच्छति, इदं वुट्ठानं. तत्थ विसज्जना–
“यानि सोतानि लोकस्मिं, [अजिताति भगवा,]
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे”ति.
कायगताय सतिया भाविताय बहुलीकताय चक्खु नाविञ्छति मनापिकेसु रूपेसु, अमनापिकेसु न पटिहञ्ञति, सोतं…पे… घानं… जिव्हा… कायो… मनो नाविञ्छति मनापिकेसु धम्मेसु, अमनापिकेसु न पटिहञ्ञति. केन कारणेन? संवुतनिवारितत्ता इन्द्रियानं केन ते संवुतनिवारिता? सति-आरक्खेन. तेनाह भगवा– “सति तेसं निवारणन्”ति. पञ्ञाय अनुसया पहीयन्ति, अनुसयेसु पहीनेसु परियुट्ठाना पहीयन्ति. किस्स [तस्स (सी.)], अनुसयस्स पहीनत्ता? तं यथा खन्धवन्तस्स रुक्खस्स अनवसेसमूलुद्धरणे कते पुप्फफलपल्लवङ्कुरसन्तति समुच्छिन्ना भवति. एवं अनुसयेसु पहीनेसु परियुट्ठानसन्तति समुच्छिन्ना भवति पिदहिता पटिच्छन्ना. केन? पञ्ञाय. तेनाह भगवा “पञ्ञायेते पिधीयरे”ति.
“पञ्ञा चेव सति च, [इच्चायस्मा अजितो,]
नामरूपञ्च मारिस;
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती”ति.
“यमेतं पञ्हं अपुच्छि [मं पुच्छि (क.), पस्स सु. नि. 1043], अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती”ति.
अयं पञ्हे [पञ्हो (सी. क.) नेत्तिविभावनी पस्सितब्बा] अनुसन्धिं पुच्छति. अनुसन्धिं पुच्छन्तो किं पुच्छति? अनुपादिसेसं निब्बानधातुं. तीणि च सच्चानि सङ्खतानि निरोधधम्मानि दुक्खं समुदयो मग्गो, निरोधो असङ्खतो. तत्थ समुदयो द्वीसु भूमीसु पहीयति दस्सनभूमिया च भावनाभूमिया च. दस्सनेन तीणि संयोजनानि पहीयन्ति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, भावनाय सत्त संयोजनानि पहीयन्ति कामच्छन्दो ब्यापादो रूपरागो अरूपरागो मानो उद्धच्चं अविज्जावसेसा [अविज्जा च निरवसेसा (सी. क.)]. तेधातुके इमानि दस संयोजनानि पञ्चोरम्भागियानि पञ्चुद्धम्भागियानि. 12. तत्थ तीणि संयोजनानि सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो अनञ्ञातञ्ञस्सामीतिन्द्रियं अधिट्ठाय निरुज्झन्ति. सत्त संयोजनानि कामच्छन्दो ब्यापादो रूपरागो अरूपरागो मानो उद्धच्चं अविज्जावसेसा अञ्ञिन्द्रियं अधिट्ठाय निरुज्झन्ति. यं पन एवं जानाति “खीणा मे जाती”ति, इदं खये ञाणं. “नापरं इत्थत्ताया”ति पजानाति, इदं अनुप्पादे ञाणं. इमानि द्वे ञाणानि अञ्ञाताविन्द्रियं. तत्थ यञ्च अनञ्ञातञ्ञस्सामीतिन्द्रियं यञ्च अञ्ञिन्द्रियं, इमानि अग्गफलं अरहत्तं पापुणन्तस्स निरुज्झन्ति, तत्थ यञ्च खये ञाणं यञ्च अनुप्पादे ञाणं, इमानि द्वे ञाणानि एकपञ्ञा. अपि च आरम्मणसङ्केतेन द्वे नामानि लब्भन्ति, “खीणा मे जाती”ति पजानन्तस्स खये ञाणन्ति नामं लभति, “नापरं इत्थत्ताया”ति पजानन्तस्स अनुप्पादे ञाणन्ति नामं लभति. सा पजाननट्ठेन पञ्ञा, यथादिट्ठं अपिलापनट्ठेन सति. 13. तत्थ ये पञ्चुपादानक्खन्धा, इदं नामरूपं. तत्थ ये फस्सपञ्चमका धम्मा, इदं नामं. यानि पञ्चिन्द्रियानि रूपानि, इदं रूपं. तदुभयं नामरूपं विञ्ञाणसम्पयुत्तं तस्स निरोधं भगवन्तं पुच्छन्तो आयस्मा अजितो पारायने एवमाह–
“पञ्ञा चेव सति च, नामरूपञ्च मारिस;
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती”ति.
तत्थ सति च पञ्ञा च चत्तारि इन्द्रियानि, सति द्वे इन्द्रियानि सतिन्द्रियञ्च समाधिन्द्रियञ्च, पञ्ञा द्वे इन्द्रियानि पञ्ञिन्द्रियञ्च वीरियिन्द्रियञ्च. या इमेसु चतूसु इन्द्रियेसु सद्दहना ओकप्पना, इदं सद्धिन्द्रियं. तत्थ या सद्धाधिपतेय्या चित्तेकग्गता, अयं छन्दसमाधि. समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च छन्दसमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. तत्थ या वीरियाधिपतेय्या चित्तेकग्गता, अयं वीरियसमाधि…पे… तत्थ या चित्ताधिपतेय्या चित्तेकग्गता, अयं चित्तसमाधि…पे… तत्थ या वीमंसाधिपतेय्या चित्तेकग्गता, अयं वीमंसासमाधि. समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च वीमंसासमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. 14. सब्बो समाधि ञाणमूलको ञाणपुब्बङ्गमो ञाणानुपरिवत्ति.
यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे;
यथा दिवा तथा रत्तिं [रत्ति (क.) अयं गाथा थेरगा. 397 दिस्सति], यथा रत्तिं तथा दिवा.
इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. पञ्चिन्द्रियानि कुसलानि चित्तसहभूनि चित्ते उप्पज्जमाने उप्पज्जन्ति, चित्ते निरुज्झमाने निरुज्झन्ति. नामरूपञ्च विञ्ञाणहेतुकं विञ्ञाणपच्चया निब्बत्तं, तस्स मग्गेन हेतु उपच्छिन्नो, विञ्ञाणं अनाहारं अनभिनन्दितं अप्पटिसन्धिकं तं निरुज्झति. नामरूपमपि अहेतु अप्पच्चयं पुनब्भवं न निब्बत्तयति [निब्बत्तियति (क.)]. एवं विञ्ञाणस्स निरोधा पञ्ञा च सति च नामरूपञ्च निरुज्झति. तेनाह भगवा–
“यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती”ति.
“ये च [अयं गाथा सु. नि. 1044 अञ्ञथा दिस्सति] सङ्खातधम्मासे, [इच्चायस्मा अजितो]
ये च सेक्खा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा”ति.
15. इमानि तीणि पदानि पुच्छितानि, ते तयो पञ्हा. किस्स? सेखासेखविपस्सनापुब्बङ्गमप्पहानयोगेन, एवञ्हि आह. “ये च सङ्खातधम्मासे”ति अरहत्तं पुच्छति, “ये च सेखा पुथू इधा”ति सेखं पुच्छति, “तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा”ति विपस्सनापुब्बङ्गमं पहानं पुच्छति. तत्थ विसज्जना–
“कामेसु नाभिगिज्झेय्य, [अजिताति भगवा]
मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे”ति.
भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं वचीकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं मनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति. अतीते अंसे अप्पटिहतञाणदस्सनं, अनागते अंसे अप्पटिहतञाणदस्सनं, पच्चुप्पन्ने अंसे अप्पटिहतञाणदस्सनं. को च ञाणदस्सनस्स पटिघातो? यं अनिच्चे दुक्खे अनत्तनि च अञ्ञाणं अदस्सनं, अयं ञाणदस्सनस्स पटिघातो. यथा इध पुरिसो तारकरूपानि पस्सेय्य, नो च गणनसङ्केतेन जानेय्य, अयं ञाणदस्सनस्स पटिघातो. भगवतो पन अप्पटिहतञाणदस्सनं, अनावरणञाणदस्सना हि बुद्धा भगवन्तो. तत्थ सेखेन द्वीसु धम्मेसु चित्तं रक्खितब्बं गेधा च रजनीयेसु धम्मेसु, दोसा च परियुट्ठानीयेसु. तत्थ या इच्छा मुच्छा पत्थना पियायना कीळना, तं भगवा निवारेन्तो एवमाह “कामेसु नाभिगिज्झेय्या”ति. “मनसानाविलो सिया”ति परियुट्ठानविघातं आह. तथा हि सेखो अभिगिज्झन्तो असमुप्पन्नञ्च किलेसं उप्पादेति, उप्पन्नञ्च किलेसं फातिं करोति. यो पन अनाविलसङ्कप्पो अनभिगिज्झन्तो वायमति, सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सो उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सो अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सो उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. 16. कतमे [कतमे च (अट्ठ.)] अनुप्पन्ना पापका अकुसला धम्मा? कामवितक्को ब्यापादवितक्को विहिंसावितक्को, इमे अनुप्पन्ना पापका अकुसला धम्मा. कतमे उप्पन्ना पापका अकुसला धम्मा? अनुसया अकुसलमूलानि, इमे उप्पन्ना पापका अकुसला धम्मा. कतमे अनुप्पन्ना कुसला धम्मा? यानि सोतापन्नस्स इन्द्रियानि, इमे अनुप्पन्ना कुसला धम्मा. कतमे उप्पन्ना कुसला धम्मा? यानि अट्ठमकस्स इन्द्रियानि, इमे उप्पन्ना कुसला धम्मा. येन कामवितक्कं वारेति, इदं सतिन्द्रियं. येन ब्यापादवितक्कं वारेति, इदं समाधिन्द्रियं. येन विहिंसावितक्कं वारेति, इदं वीरियिन्द्रियं. येन उप्पन्नुप्पन्ने पापके अकुसले धम्मे पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति नाधिवासेति, इदं पञ्ञिन्द्रियं. या इमेसु चतूसु इन्द्रियेसु सद्दहना ओकप्पना, इदं सद्धिन्द्रियं. तत्थ सद्धिन्द्रियं कत्थ दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु. वीरियिन्द्रियं कत्थ दट्ठब्बं? चतूसु सम्मप्पधानेसु. सतिन्द्रियं कत्थ दट्ठब्बं? चतूसु सतिपट्ठानेसु. समाधिन्द्रियं कत्थ दट्ठब्बं? चतूसु झानेसु. पञ्ञिन्द्रियं कत्थ दट्ठब्बं? चतूसु अरियसच्चेसु. एवं सेखो सब्बेहि कुसलेहि धम्मेहि अप्पमत्तो वुत्तो भगवता अनाविलताय मनसा. तेनाह भगवा “मनसानाविलोसिया”ति. 17. “कुसलो सब्बधम्मानन्”ति लोको नाम तिविधो किलेसलोको भवलोको इन्द्रियलोको. तत्थ किलेसलोकेन भवलोको समुदागच्छति, सो इन्द्रियानि निब्बत्तेति, इन्द्रियेसु भावियमानेसु नेय्यस्स परिञ्ञा भवति. सा दुविधेन उपपरिक्खितब्बा दस्सनपरिञ्ञाय च भावनापरिञ्ञाय च. यदा हि सेखो ञेय्यं परिजानाति, तदा निब्बिदासहगतेहि सञ्ञामनसिकारेहि नेय्यं परिञ्ञातं भवति. तस्स द्वे धम्मा कोसल्लं गच्छन्ति– दस्सनकोसल्लञ्च भावनाकोसल्लञ्च. तं ञाणं पञ्चविधेन veditabbä½ अभिञ्ञा परिञ्ञा पहानं भावना सच्छिकिरिया. तत्थ कतमा अभिञ्ञा? यं धम्मानं सलक्खणे ञाणं धम्मपटिसम्भिदा च अत्थपटिसम्भिदा च, अयं अभिञ्ञा. तत्थ कतमा परिञ्ञा? एवं अभिजानित्वा या परिजानना “इदं कुसलं, इदं अकुसलं, इदं सावज्जं, इदं अनवज्जं, इदं कण्हं, इदं सुक्कं, इदं सेवितब्बं, इदं न सेवितब्बं, इमे धम्मा एवंगहिता, इदं फलं निब्बत्तेन्ति [निब्बत्तापेन्ति (क.)], तेसं एवंगहितानं अयं अत्थो”ति, अयं परिञ्ञा. एवं परिजानित्वा तयो धम्मा अवसिट्ठा भवन्ति पहातब्बा भावेतब्बा सच्छिकातब्बा च. तत्थ कतमे धम्मा पहातब्बा? ये अकुसला. तत्थ कतमे धम्मा भावेतब्बा? ये कुसला. तत्थ कतमे धम्मा सच्छिकातब्बा? यं असङ्खतं. यो एवं जानाति अयं वुच्चति अत्थकुसलो धम्मकुसलो कल्याणताकुसलो फलताकुसलो, आयकुसलो अपायकुसलो उपायकुसलो महता कोसल्लेन समन्नागतोति, तेनाह भगवा “कुसलो सब्बधम्मानन्”ति. “सतो भिक्खु परिब्बजे”ति तेन दिट्ठधम्मसुखविहारत्थं अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते [सम्मिञ्जिते (सी.)] पसारिते सङ्घाटिपत्तचीवरधारणे असिते पीते खायिते सायिते उच्चारपस्सावकम्मे गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हिभावे सतेन सम्पजानेन विहातब्बं. इमा द्वे चरिया अनुञ्ञाता भगवता एका विसुद्धानं, एका विसुज्झन्तानं. के विसुद्धा? अरहन्तो. के विसुज्झन्ता? सेक्खा. कतकिच्चानि हि अरहतो इन्द्रियानि. यं बोज्झं, तं चतुब्बिधं दुक्खस्स परिञ्ञाभिसमयेन समुदयस्स पहानाभिसमयेन मग्गस्स भावनाभिसमयेन निरोधस्स सच्छिकिरियाभिसमयेन, इदं चतुब्बिधं बोज्झं यो एवं जानाति, अयं वुच्चति सतो अभिक्कमति सतो पटिक्कमति खया रागस्स खया दोसस्स खया मोहस्स. तेनाह भगवा “सतो भिक्खु परिब्बजे”ति, तेनाह–
“कामेसु नाभिगिज्झेय्य, [अजिताति भगवा]
मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे”ति.
एवं पुच्छितब्बं, एवं विसज्जितब्बं. सुत्तस्स च अनुगीति अत्थतो च ब्यञ्जनतो च समानेतब्बा [समानयितब्बा (सी. क.)]. अत्थापगतं हि ब्यञ्जनं सम्फप्पलापं भवति. दुन्निक्खित्तस्स पदब्यञ्जनस्स अत्थोपि दुन्नयो भवति, तस्मा अत्थब्यञ्जनूपेतं सङ्गायितब्बं. सुत्तञ्च पविचिनितब्बं. किं इदं सुत्तं आहच्च वचनं अनुसन्धिवचनं नीतत्थं नेय्यत्थं संकिलेसभागियं निब्बेधभागियं असेक्खभागियं? कुहिं इमस्स सुत्तस्स सब्बानि सच्चानि पस्सितब्बानि, आदिमज्झपरियोसानेति? एवं सुत्तं पविचेतब्बं. तेनाह आयस्मा महाकच्चायनो– “यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीती”ति.
नियुत्तो विचयो हारो.