4. पटिनिद्देसवारो
1. देसनाहारविभङ्गो
5. तत्थ कतमो देसनाहारो? “अस्सादादीनवता”ति गाथा अयं देसनाहारो. किं देसयति? अस्सादं आदीनवं निस्सरणं फलं उपायं आणत्तिं. धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामीति. तत्थ कतमो अस्सादो?
“कामं [काममादिका इमा छ गाथा सु. नि. 772 पस्सितब्बा] कामयमानस्स, तस्स चेतं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती”ति.
अयं अस्सादो. तत्थ कतमो आदीनवो?
“तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती”ति.
अयं आदीनवो. तत्थ कतमं निस्सरणं?
“यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तती”ति.
इदं निस्सरणं. तत्थ कतमो अस्सादो?
“खेत्तं वत्थुं हिरञ्ञं वा, गवास्सं दासपोरिसं;
थियो बन्धू पुथू कामे, यो नरो अनुगिज्झती”ति.
अयं अस्सादो. तत्थ कतमो आदीनवो?
“अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया;
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदकन्”ति.
अयं आदीनवो. तत्थ कतमं निस्सरणं?
“तस्मा जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू”ति.
इदं निस्सरणं. तत्थ कतमं फलं?
“धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी”ति.
इदं फलं. तत्थ कतमो उपायो?
“सब्बे सङ्खारा अनिच्चा”ति…पे…
“सब्बे सङ्खारा [पस्स ध. प. 277] दुक्खा”ति…पे…
“सब्बे धम्मा अनत्ता”ति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया”ति.
अयं उपायो. तत्थ कतमा आणत्ति?
“चक्खुमा [पस्स उदा. 43] विसमानीव, विज्जमाने परक्कमे;
पण्डितो जीवलोकस्मिं, पापानि परिवज्जये”ति.
अयं आणत्ति.
“‘सुञ्ञतो लोकं अवेक्खस्सु,
मोघराजा’ति आणत्ति, ‘सदा सतो’ति उपायो;
‘अत्तानुदिट्ठिं ऊहच्च [उहच्च (क.) पस्स सु. नि. 1125], एवं मच्चुतरो सिया”’.
इदं फलं. 6. तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स निस्सरणं देसयति, विपञ्चितञ्ञुस्स पुग्गलस्स आदीनवञ्च निस्सरणञ्च देसयति, नेय्यस्स पुग्गलस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च देसयति. तत्थ चतस्सो पटिपदा, चत्तारो पुग्गला. तण्हाचरितो मन्दो सतिन्द्रियेन दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति सतिपट्ठानेहि निस्सयेहि. तण्हाचरितो उदत्तो [उदत्थो (सी.) उ + आ + दा + त] समाधिन्द्रियेन दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्याति झानेहि निस्सयेहि. दिट्ठिचरितो मन्दो वीरियिन्द्रियेन सुखाय पटिपदाय दन्धाभिञ्ञाय निय्याति सम्मप्पधानेहि निस्सयेहि. दिट्ठिचरितो उदत्तो पञ्ञिन्द्रियेन सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति सच्चेहि निस्सयेहि. उभो तण्हाचरिता समथपुब्बङ्गमाय विपस्सना निय्यन्ति रागविरागाय चेतोविमुत्तिया. उभो दिट्ठिचरिता विपस्सनापुब्बङ्गमे समथेन निय्यन्ति अविज्जाविरागाय पञ्ञाविमुत्तिया. तत्थ ये समथपुब्बङ्गमाहि पटिपदाहि निय्यन्ति, ते नन्दियावट्टेन नयेन हातब्बा, ये विपस्सनापुब्बङ्गमाहि पटिपदाहि निय्यन्ति, ते सीहविक्कीळितेन नयेन हातब्बा. 7. स्वायं हारो कत्थ सम्भवति, यस्स सत्था वा धम्मं देसयति अञ्ञतरो वा गरुट्ठानीयो सब्रह्मचारी, सो तं धम्मं सुत्वा सद्धं पटिलभति. तत्थ या वीमंसा उस्साहना तुलना उपपरिक्खा, अयं सुतमयी पञ्ञा. तथा सुतेन निस्सयेन या वीमंसा तुलना उपपरिक्खा मनसानुपेक्खणा, अयं चिन्तामयी पञ्ञा. इमाहि द्वीहि पञ्ञाहि मनसिकारसम्पयुत्तस्स यं ञाणं उप्पज्जति दस्सनभूमियं वा भावनाभूमियं वा, अयं भावनामयी पञ्ञा. 8. परतोघोसा सुतमयी पञ्ञा. पच्चत्तसमुट्ठिता योनिसो मनसिकारा चिन्तामयी पञ्ञा. यं परतो च घोसेन पच्चत्तसमुट्ठितेन च योनिसोमनसिकारेन ञाणं उप्पज्जति, अयं भावनामयी पञ्ञा. यस्स इमा द्वे पञ्ञा अत्थि सुतमयी चिन्तामयी च, अयं उग्घटितञ्ञू. यस्स सुतमयी पञ्ञा अत्थि, चिन्तामयी नत्थि, अयं विपञ्चितञ्ञू [विपच्चितञ्ञू (सी.)]. यस्स नेव सुतमयी पञ्ञा अत्थि न चिन्तामयी, अयं नेय्यो. 9. सायं धम्मदेसना किं देसयति? चत्तारि सच्चानि दुक्खं समुदयं निरोधं मग्गं. आदीनवो च फलञ्च दुक्खं, अस्सादो समुदयो, निस्सरणं निरोधो, उपायो आणत्ति च मग्गो. इमानि चत्तारि सच्चानि. इदं धम्मचक्कं. यथाह भगवा– “इदं दुक्खन्”ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, सब्बं धम्मचक्कं. तत्थ अपरिमाणा पदा, अपरिमाणा अक्खरा, अपरिमाणा ब्यञ्जना, अपरिमाणा आकारा नेरुत्ता निद्देसा. एतस्सेव अत्थस्स सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं [उत्तानिकम्मं (क.)] पञ्ञत्ति, इतिपिदं दुक्खं अरियसच्चं. “अयं दुक्खसमुदयो”ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं…पे… “अयं दुक्खनिरोधो”ति मे, भिक्खवे…पे… “अयं दुक्खनिरोधगामिनी पटिपदा”ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं. तत्थ अपरिमाणा पदा, अपरिमाणा अक्खरा, अपरिमाणा ब्यञ्जना, अपरिमाणा आकारा नेरुत्ता निद्देसा. एतस्सेव अत्थस्स सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं पञ्ञत्ति इतिपिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं. तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति [उत्तानिं करोति (क.)], निद्देसेहि पञ्ञपेति. तत्थ भगवा अक्खरेहि च पदेहि च उग्घटेति [उग्घाटेति (सी.)], ब्यञ्जनेहि च आकारेहि च विपञ्चयति, निरुत्तीहि च निद्देसेहि च वित्थारेति. तत्थ उग्घटना [उग्घाटना (सी.)] आदि, विपञ्चना मज्झे, वित्थारणा परियोसानं. सोयं धम्मविनयो उग्घटीयन्तो उग्घटितञ्ञूपुग्गलं विनेति, तेन नं आहु “आदिकल्याणो”ति. विपञ्चीयन्तो विपञ्चितञ्ञूपुग्गलं विनेति, तेन नं आहु “मज्झेकल्याणो”ति. वित्थारीयन्तो नेय्यं पुग्गलं विनेति, तेन नं आहु “परियोसानकल्याणो”ति. 10. तत्थ छप्पदानि अत्थो सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं पञ्ञत्ति, इमानि छप्पदानि अत्थो. छप्पदानि ब्यञ्जनं अक्खरं पदं ब्यञ्जनं आकारो निरुत्ति निद्देसो, इमानि छप्पदानि ब्यञ्जनं. तेनाह भगवा “धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनन्”ति. केवलन्ति लोकुत्तरं, न मिस्सं लोकियेहि धम्मेहि. परिपुण्णन्ति परिपूरं अनूनं अनतिरेकं. परिसुद्धन्ति निम्मलं सब्बमलापगतं परियोदातं उपट्ठितं सब्बविसेसानं, इदं वुच्चति तथागतपदंइतिपि तथागतनिसेवितंइतिपि तथागतारञ्जितंइतिपि, अतोचेतं ब्रह्मचरियं पञ्ञायति. तेनाह भगवा “केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामी”ति. केसं अयं धम्मदेसना, योगीनं. तेनाह आयस्मा महाकच्चायनो–
“अस्सादादीनवता, निस्सरणम्पि च फलं उपायो च;
आणत्ती च भगवतो, योगीनं देसनाहारो”ति.
नियुत्तो देसनाहारो.