11. पञ्ञत्तिहारविभङ्गो
39. तत्थ कतमो पञ्ञत्तिहारो? “एकं भगवा धम्मं पञ्ञत्तीहि विविधाहि देसेती”ति. या पकतिकथाय देसना. अयं निक्खेपपञ्ञत्ति. का च पकतिकथाय देसना, चत्तारि सच्चानि. यथा भगवा आह “इदं दुक्खन्”ति अयं पञ्ञत्ति पञ्चन्नं खन्धानं छन्नं धातूनं अट्ठारसन्नं धातूनं द्वादसन्नं आयतनानं दसन्नं इन्द्रियानं निक्खेपपञ्ञत्ति. कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी [नन्दि (सी.) पस्स सं. नि. 2.64)] अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति, अत्थि तत्थ सङ्खारानं वुद्धि [बुद्धि (क.)]. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं स-उपायासन्ति वदामि. फस्से चे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे. विञ्ञाणे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हं. यत्थ पतिट्ठितं विञ्ञाणं विरूळ्हं, अत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ अत्थि नामरूपस्स अवक्कन्ति अत्थि तत्थ सङ्खारानं वुद्धि. यत्थ अत्थि सङ्खारानं वुद्धि, अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिं जातिजरामरणं. यत्थ अत्थि आयतिं जातिजरामरणं, ससोकं तं, भिक्खवे, सदरं स-उपायासन्ति वदामि. अयं पभवपञ्ञत्ति दुक्खस्स च समुदयस्स च. कबळीकारे चे, भिक्खवे [पस्स सं. नि. 2.64], आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामि. फस्से चे…पे… मनोसञ्चेतनाय चे, भिक्खवे, आहारे. विञ्ञाणे चे, भिक्खवे, आहारे नत्थि रागो नत्थि नन्दी नत्थि तण्हा, अप्पतिट्ठितं तत्थ विञ्ञाणं अविरूळ्हं. यत्थ अप्पतिट्ठितं विञ्ञाणं अविरूळ्हं, नत्थि तत्थ नामरूपस्स अवक्कन्ति. यत्थ नत्थि नामरूपस्स अवक्कन्ति, नत्थि तत्थ सङ्खारानं वुद्धि. यत्थ नत्थि सङ्खारानं वुद्धि, नत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्ति. यत्थ नत्थि आयतिं पुनब्भवाभिनिब्बत्ति, नत्थि तत्थ आयतिं जातिजरामरणं. यत्थ नत्थि आयतिं जातिजरामरणं, असोकं तं, भिक्खवे, अदरं अनुपायासन्ति वदामि. अयं परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति निरोधस्स. 40. समाधिं, भिक्खवे, भावेथ. अप्पमत्तो निपको सतो, समाहितो, भिक्खवे, भिक्खु यथाभूतं पजानाति. किञ्च यथाभूतं पजानाति? “चक्खु [चक्खुं (क.) पस्स सं. नि. 4.99] अनिच्चन्”ति यथाभूतं पजानाति. “रूपा अनिच्चा”ति यथाभूतं पजानाति “चक्खुविञ्ञाणं अनिच्चन्”ति यथाभूतं पजानाति. “चक्खुसम्फस्सो अनिच्चो”ति यथाभूतं पजानाति. यम्पिदं [यमिदं (सी. क.)] चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अनिच्चन्ति यथाभूतं पजानाति. सोतं …पे… घानं…पे… जिव्हा…पे… कायो…पे… “मनो अनिच्चो”ति [अनिच्चन्”ति (सं. नि. 4.100)] यथाभूतं पजानाति. “धम्मा अनिच्चा”ति यथाभूतं पजानाति. “मनोविञ्ञाणं अनिच्चन्”ति यथाभूतं पजानाति. “मनोसम्फस्सो अनिच्चो”ति यथाभूतं पजानाति. यम्पिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा, तम्पि अनिच्चन्ति यथाभूतं पजानाति. अयं भावनापञ्ञत्ति मग्गस्स, परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, सच्छिकिरियापञ्ञत्ति निरोधस्स. रूपं राध, विकिरथ विधमथ विद्धंसेथ विकीळनियं [विकीळनिकं (सी. क.) पस्स सं. नि. 3.169] करोथ, पञ्ञाय तण्हक्खयाय पटिपज्जथ. तण्हक्खया दुक्खक्खयो, दुक्खक्खया निब्बानं. वेदनं…पे…. सञ्ञं…पे… सङ्खारे विञ्ञाणं विकिरथ विधमथ विद्धंसेथ विकीळनियं करोथ, पञ्ञाय तण्हक्खयाय पटिपज्जथ. तण्हक्खया दुक्खक्खयो, दुक्खक्खया निब्बानं. अयं निरोधपञ्ञत्ति निरोधस्स, निब्बिदापञ्ञत्ति अस्सादस्स, परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति निरोधस्स. “सो इदं दुक्खन्”ति यथाभूतं पजानाति, “अयं दुक्खसमुदयो”ति यथाभूतं पजानाति, “अयं दुक्खनिरोधो”ति यथाभूतं पजानाति “अयं दुक्खनिरोधगामिनी पटिपदा”ति यथाभूतं पजानाति. अयं पटिवेधपञ्ञत्ति सच्चानं, निक्खेपपञ्ञत्ति दस्सनभूमिया, भावनापञ्ञत्ति मग्गस्स, सच्छिकिरियापञ्ञत्ति सोतापत्तिफलस्स. “सो इमे आसवा”ति यथाभूतं पजानाति, “अयं आसवसमुदयो”ति यथाभूतं पजानाति, “अयं आसवनिरोधो”ति यथाभूतं पजानाति. “अयं आसवनिरोधगामिनी पटिपदा”ति यथाभूतं पजानाति. “इमे आसवा असेसं निरुज्झन्ती”ति यथाभूतं पजानाति. अयं उप्पादपञ्ञत्ति खये ञाणस्स, ओकासपञ्ञत्ति अनुप्पादे ञाणस्स, भावनापञ्ञत्ति मग्गस्स, परिञ्ञापञ्ञत्ति दुक्खस्स, पहानपञ्ञत्ति समुदयस्स, आरम्भपञ्ञत्ति वीरियिन्द्रियस्स, आसाटनपञ्ञत्ति आसाटिकानं, निक्खेपपञ्ञत्ति भावनाभूमिया, अभिनिघातपञ्ञत्ति पापकानं अकुसलानं धम्मानं. 41. इदं “दुक्खन्”ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. अयं “दुक्खसमुदयो”ति मे, भिक्खवे…पे… अयं “दुक्खनिरोधो”ति मे, भिक्खवे…पे…. अयं “दुक्खनिरोधगामिनी पटिपदा”ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. अयं देसनापञ्ञत्ति सच्चानं, निक्खेपपञ्ञत्ति सुतमयिया पञ्ञाय सच्छिकिरियापञ्ञत्ति अनञ्ञातञ्ञस्सामीतिन्द्रियस्स, पवत्तनापञ्ञत्ति धम्मचक्कस्स. “तं खो पनिदं दुक्खं परिञ्ञेय्यन्”ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. “सो खो पनायं दुक्खसमुदयो पहातब्बो”ति मे, भिक्खवे…पे… “सो खो पनायं दुक्खनिरोधो सच्छिकातब्बो”ति मे, भिक्खवे…पे… “सा खो पनायं दुक्खनिरोधगामिनी पटिपदा भावेतब्बा”ति मे, भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. अयं भावनापञ्ञत्ति मग्गस्स, निक्खेपपञ्ञत्ति चिन्तामयिया पञ्ञाय, सच्छिकिरियापञ्ञत्ति अञ्ञिन्द्रियस्स. “तं खो पनिदं दुक्खं परिञ्ञातन्”ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. “सो खो पनायं दुक्खसमुदयो पहीनो”ति मे, भिक्खवे…पे… “सो खो पनायं दुक्खनिरोधो सच्छिकतो”ति मे, भिक्खवे…पे… “सा खो पनायं दुक्खनिरोधगामिनी पटिपदा भाविता”ति मे, भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. अयं भावनापञ्ञत्ति मग्गस्स, निक्खेपपञ्ञत्ति भावनामयिया पञ्ञाय, सच्छिकिरियापञ्ञत्ति अञ्ञाताविनो इन्द्रियस्स, पवत्तनापञ्ञत्ति धम्मचक्कस्स.
“तुलमतुलञ्च सम्भवं, भवसङ्खारमवस्सजि मुनि;
अज्झत्तरतो समाहितो, अभिन्दि [अभिदा (सी. क.) पस्स दी. नि. 2.169] कवचमिवत्तसम्भवन्”ति.
“तुलन्”ति सङ्खारधातु. “अतुलन्”ति निब्बानधातु, “तुलमतुलञ्च सम्भवन्”ति अभिञ्ञापञ्ञत्ति सब्बधम्मानं. निक्खेपपञ्ञत्ति धम्मपटिसम्भिदाय. “भवसङ्खारमवस्सजि मुनी”ति परिच्चागपञ्ञत्ति समुदयस्स. परिञ्ञापञ्ञत्ति दुक्खस्स. “अज्झत्तरतो समाहितो”ति भावनापञ्ञत्ति कायगताय सतिया. Ýhitipaññatti चित्तेकग्गताय. “अभिन्दि कवचमिवत्तसम्भवन्”ति अभिनिब्बिदापञ्ञत्ति चित्तस्स, उपादानपञ्ञत्ति सब्बञ्ञुताय, पदालनापञ्ञत्ति अविज्जण्डकोसानं. तेनाह भगवा “तुलमतुलञ्च सम्भवन्”ति.
यो दुक्खमद्दक्खि यतोनिदानं, कामेसु सो जन्तु कथं नमेय्य;
कामा हि लोके सङ्गोति ञत्वा, तेसं सतीमा विनयाय सिक्खेति.
“यो दुक्खन्”ति वेवचनपञ्ञत्ति च दुक्खस्स परिञ्ञापञ्ञत्ति च. “यतोनिदानन्”ति पभवपञ्ञत्ति च समुदयस्स पहानपञ्ञत्ति च. “अद्दक्खी”ति वेवचनपञ्ञत्ति च ञाणचक्खुस्स पटिवेधपञ्ञत्ति च. “कामेसु सो जन्तुकथं नमेय्या”ति वेवचनपञ्ञत्ति च कामतण्हाय अभिनिवेसपञ्ञत्ति च. “कामा हि लोके सङ्गोति ञत्वा”ति पच्चत्थिकतो दस्सनपञ्ञत्ति कामानं. कामा हि अङ्गारकासूपमा मंसपेसूपमा पावककप्पा पपात-उरगोपमा च. “तेसं सतीमा”ति अपचयपञ्ञत्ति पहानाय, निक्खेपपञ्ञत्ति कायगताय सतिया, भावनापञ्ञत्ति मग्गस्स. “विनयाय सिक्खे”ति पटिवेधपञ्ञत्ति रागविनयस्स दोसविनयस्स मोहविनयस्स. “जन्तू”ति वेवचनपञ्ञत्ति योगिस्स. यदा हि योगी कामा सङ्गोति पजानाति. सो कामानं अनुप्पादाय कुसले धम्मे उप्पादयति, सो अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय वायमति. अयं वायामपञ्ञत्ति अप्पत्तस्स पत्तिया. निक्खेपपञ्ञत्ति ओरमत्तिकाय असन्तुट्ठिया. तत्थ सो उप्पन्नानं कुसलानं धम्मानं ठितिया वायमतीति अयं अप्पमादपञ्ञत्ति भावनाय, निक्खेपपञ्ञत्ति वीरियिन्द्रियस्स, आरक्खपञ्ञत्ति कुसलानं धम्मानं, ठितिपञ्ञत्ति अधिचित्तसिक्खाय. तेनाह भगवा “यो दुक्खमद्दक्खि यतोनिदानन्”ति.
“मोहसम्बन्धनो लोको, भब्बरूपोव दिस्सति;
उपधिबन्धनो [उपधिसम्बन्धनो (सी.) पस्स उदा. 70] बालो, तमसा परिवारितो;
अस्सिरी विय [सस्सतोरिव (उदा. 70)] खायति, पस्सतो नत्थि किञ्चनन्”ति.
“मोहसम्बन्धनो लोको”ति देसनापञ्ञत्ति विपल्लासानं. “भब्बरूपोव दिस्सती”ति विपरीतपञ्ञत्ति लोकस्स. “उपधिबन्धनो बालो”ति पभवपञ्ञत्ति पापकानं इच्छावचरानं, किच्चपञ्ञत्ति परियुट्ठानानं. बलवपञ्ञत्ति किलेसानं. विरूहनापञ्ञत्ति सङ्खारानं. “तमसा परिवारितो”ति देसनापञ्ञत्ति अविज्जन्धकारस्स वेवचनपञ्ञत्ति च. “अस्सिरी विय खायती”ति दस्सनपञ्ञत्ति दिब्बचक्खुस्स, निक्खेपपञ्ञत्ति पञ्ञाचक्खुस्स. “पस्सतो नत्थि किञ्चनन्”ति पटिवेधपञ्ञत्ति सत्तानं, रागो किञ्चनं दोसो किञ्चनं मोहो किञ्चनं. तेनाह भगवा “मोहसम्बन्धनो लोको”ति. “अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खतं, नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतं. नयिध [न इध (सी. क.) पस्स उदा. 73] जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथ. यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतं, तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती”ति. “नो चेतं, भिक्खवे, अभविस्स अजातं अभूतं अकतं असङ्खतन्”ति देसनापञ्ञत्ति निब्बानस्स वेवचनपञ्ञत्ति च. “नयिध जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायेथा”ति वेवचनपञ्ञत्ति सङ्खतस्स उपनयनपञ्ञत्ति च. “यस्मा च खो, भिक्खवे, अत्थि अजातं अभूतं अकतं असङ्खतन्”ति वेवचनपञ्ञत्ति निब्बानस्स जोतनापञ्ञत्ति च. “तस्मा जातस्स भूतस्स कतस्स सङ्खतस्स निस्सरणं पञ्ञायती”ति अयं वेवचनपञ्ञत्ति निब्बानस्स, निय्यानिकपञ्ञत्ति मग्गस्स, निस्सरणपञ्ञत्ति संसारतो. तेनाह भगवा “नो चेतं, भिक्खवे, अभविस्सा”ति. तेनाह आयस्मा महाकच्चायनो “एकं भगवा धम्मं, पञ्ञत्तीहि विविधाहि देसेती”ति.
नियुत्तो पञ्ञत्ति हारो.