12. ओतरणहारविभङ्गो

42. तत्थ कतमो ओतरणो हारो? “यो च पटिच्चुप्पादो”ति.
“उद्धं अधो सब्बधि विप्पमुत्तो, अयं अहस्मीति [अयमहमस्मीति (सी.) पस्स उदा. 61] अनानुपस्सी;
एवं विमुत्तो उदतारि ओघं, अतिण्णपुब्बं अपुनब्भवाया”ति.
“उद्धन्”ति रूपधातु च अरूपधातु च. “अधो”ति कामधातु. “सब्बधि विप्पमुत्तो”ति तेधातुके अयं असेक्खाविमुत्ति. तानियेव असेक्खानि पञ्चिन्द्रियानि, अयं इन्द्रियेहि ओतरणा.
तानियेव असेक्खानि पञ्चिन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति. एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति. अयं पटिच्चसमुप्पादेहि ओतरणा.
तानियेव असेक्खानि पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि– सीलक्खन्धेन समाधिक्खन्धेन पञ्ञाक्खन्धेन, अयं खन्धेहि ओतरणा.
तानियेव असेक्खानि पञ्चिन्द्रियानि सङ्खारपरियापन्नानि ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता. अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं. अयं आयतनेहि ओतरणा.
“अयं अहस्मीति अनानुपस्सी”ति अयं सक्कायदिट्ठिया समुग्घातो, सा सेक्खाविमुत्ति, तानियेव सेक्खानि पञ्चिन्द्रियानि. अयं इन्द्रियेहि ओतरणा.
तानियेव सेक्खानि पञ्चिन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, एवं सब्बो पटिच्चसमुप्पादो. अयं पटिच्चसमुप्पादेहि ओतरणा.
सायेव विज्जा पञ्ञाक्खन्धो. अयं खन्धेहि ओतरणा.
सायेव विज्जा सङ्खारपरियापन्ना, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता, अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं, अयं आयतनेहि ओतरणा.
सेक्खाय च विमुत्तिया असेक्खाय च विमुत्तिया विमुत्तो उदतारि ओघं अतिण्णपुब्बं अपुनब्भवाय. तेनाह भगवा “उद्धं अधो”ति.
43. “निस्सितस्स [पस्स उदा. 74] चलितं, अनिस्सितस्स चलितं नत्थि, चलिते असति पस्सद्धि, पस्सद्धिया सति नति न होति, नतिया असति आगतिगति न होति, आगतिगतिया असति चुतूपपातो न होति, चुतूपपाते असति नेविध न हुरं न उभयमन्तरेन एसेवन्तो दुक्खस्सा”ति.
“निस्सितस्स चलितन्”ति निस्सयो नाम दुविधो तण्हानिस्सयो च दिट्ठिनिस्सयो च. तत्थ या रत्तस्स चेतना, अयं तण्हानिस्सयो; या मूळ्हस्स चेतना, अयं दिट्ठिनिस्सयो. चेतना पन सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, एवं सब्बो पटिच्चसमुप्पादो. अयं पटिच्चसमुप्पादेहि ओतरणा.
तत्थ या रत्तस्स वेदना, अयं सुखा वेदना. या सम्मूळ्हस्स वेदना, अयं अदुक्खमसुखा वेदना, इमा द्वे वेदना वेदनाक्खन्धो. अयं खन्धेहि ओतरणा.
तत्थ सुखा वेदना द्वे इन्द्रियानि सुखिन्द्रियं सोमनस्सिन्द्रियञ्च, अदुक्खमसुखा वेदना उपेक्खिन्द्रियं. अयं इन्द्रियेहि ओतरणा.
तानियेव इन्द्रियानि सङ्खारपरियापन्नानि, ये सङ्खारा सासवा भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता. अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं सासवं भवङ्गं, अयं आयतनेहि ओतरणा.
“अनिस्सितस्स चलितं नत्थी”ति समथवसेन वा तण्हाय अनिस्सितो विपस्सनावसे वा दिट्ठिया अनिस्सितो. या विपस्सना अयं विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, एवं सब्बो पटिच्चसमुप्पादो. अयं पटिच्चसमुप्पादेहि ओतरणा.
सायेव विपस्सना पञ्ञाक्खन्धो. अयं खन्धेहि ओतरणा.
सायेव विपस्सना द्वे इन्द्रियानि– वीरियिन्द्रियञ्च पञ्ञिन्द्रियञ्च. अयं इन्द्रियेहि ओतरणा.
सायेव विपस्सना सङ्खारपरियापन्ना, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता. अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं. अयं आयतनेहि ओतरणा.
“पस्सद्धिया सती”ति दुविधा पस्सद्धि कायिका च चेतसिका च. यं कायिकं सुखं, अयं कायपस्सद्धि. यं चेतसिकं सुखं, अयं चेतसिका पस्सद्धि. पस्सद्धकायो सुखं वेदियति [वेदयति (क.)], सुखिनो चित्तं समाधियति, समाहितो यथाभूतं पजानाति, यथाभूतं पजानन्तो निब्बिन्दति, निब्बिन्दन्तो विरज्जति, विरागा विमुच्चति, विमुत्तस्मिं “विमुत्त”मिति [विमुत्तम्हीति (सी. क.)] ञाणं होति, “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया”ति पजानाति. सो न नमति रूपेसु, न सद्देसु, न गन्धेसु, न रसेसु, न फोट्ठब्बेसु, न धम्मेसु खया रागस्स खया दोसस्स खया मोहस्स येन रूपेन तथागतं तिट्ठन्तं चरन्तं पञ्ञापयमानो पञ्ञापेय्य, तस्स रूपस्स खया विरागा निरोधा चागा पटिनिस्सग्गा रूपसङ्खये विमुत्तो, तथागतो अत्थीतिपि न उपेति, नत्थीतिपि न उपेति, अत्थि नत्थीतिपि न उपेति, नेवत्थि नो नत्थीतिपि न उपेति. अथ खो गम्भीरो अप्पमेय्यो असङ्खेय्यो निब्बुतोतियेव सङ्खं गच्छति खया रागस्स, खया दोसस्स, खया मोहस्स.
याय वेदनाय…पे… याय सञ्ञाय. येहि सङ्खारेहि. येन विञ्ञाणेन तथागतं तिट्ठन्तं चरन्तं पञ्ञापयमानो पञ्ञापेय्य, तस्स विञ्ञाणस्स खया विरागा निरोधा चागा पटिनिस्सग्गा विञ्ञाणसङ्खये विमुत्तो, तथागतो अत्थीतिपि न उपेति, नत्थीतिपि न उपेति, अत्थि नत्थीतिपि न उपेति, नेवत्थि नो नत्थीतिपि न उपेति. अथ खो गम्भीरो अप्पमेय्यो असङ्खेय्यो निब्बुतोतियेव सङ्खं गच्छति खया रागस्स, खया दोसस्स, खया मोहस्स. “आगती”ति इधागति. “गती”ति पेच्चभवो. आगतिगतीपि न भवन्ति, “नेविधा”ति छसु अज्झत्तिकेसु आयतनेसु. “न हुरन्”ति छसु बाहिरेसु आयतनेसु. “न उभयमन्तरेना”ति फस्ससमुदितेसु धम्मेसु अत्तानं न पस्सति. “एसेवन्तो दुक्खस्सा”ति पटिच्चसमुप्पादो. सो दुविधो लोकियो च लोकुत्तरो च. तत्थ लोकियो अविज्जापच्चया सङ्खारा, याव जरामरणा. लोकुत्तरो सीलवतो अविप्पटिसारो जायति, याव नापरं इत्थत्तायाति पजानाति. तेनाह भगवा “निस्सितस्स चलितं अनिस्सितस्स चलितं नत्थि…पे… एसेवन्तो दुक्खस्सा”ति.
44. “ये केचि सोका परिदेविता वा, दुक्खा [दुक्खं (सी. क.) पस्स उदा. 78] च लोकस्मिमनेकरूपा.
पियं पटिच्चप्पभवन्ति एते, पिये असन्ते न भवन्ति एते.
तस्मा हि ते सुखिनो वीतसोका, येसं पियं नत्थि कुहिञ्चि लोके;
तस्मा असोकं विरजं पत्थयानो, पियं न कयिराथ कुहिञ्चि लोके”ति.
“ये केचि सोका परिदेविता वा, दुक्खा च लोकस्मिमनेकरूपा पियं पटिच्चप्पभवन्ति एते”ति– अयं दुक्खा वेदना. “पिये असन्ते न भवन्ति एते”ति– अयं सुखा वेदना. वेदना वेदनाक्खन्धो. अयं खन्धेहि ओतरणा.
वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं, एवं सब्बं. अयं पटिच्चसमुप्पादेहि ओतरणा.
तत्थ सुखा वेदना द्वे इन्द्रियानि– सुखिन्द्रियं सोमनस्सिन्द्रियञ्च. दुक्खा वेदना द्वे इन्द्रियानि– दुक्खिन्द्रियं दोमनस्सिन्द्रियञ्च. अयं इन्द्रियेहि ओतरणा.
तानियेव इन्द्रियानि सङ्खारपरियापन्नानि, ये सङ्खारा सासवा भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता. अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं सासवं भवङ्गं. अयं आयतनेहि ओतरणा.
तस्मा हि ते सुखिनो वीतसोका, येसं पियं नत्थि कुहिञ्चि लोके;
तस्मा असोकं विरजं पत्थयानो, पियं न कयिराथ कुहिञ्चि लोकेति.
इदं तण्हापहानं. तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, एवं सब्बं. अयं पटिच्चसमुप्पादेहि ओतरणा.
तंयेव तण्हापहानं समथो. सो समथो द्वे इन्द्रियानि सतिन्द्रियं समाधिन्द्रियञ्च. अयं इन्द्रियेहि ओतरणा.
सोयेव समथो समाधिक्खन्धो. अयं खन्धेहि ओतरणा.
सोयेव समथो सङ्खारपरियापन्नो, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता. अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं. अयं आयतनेहि ओतरणा. तेनाह भगवा “ये केचि सोका”ति.
कामं कामयमानस्स, तस्स चे तं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति.
तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पति.
यो कामे परिवज्जेति, सप्पस्सेव [सब्बस्सेव (क.) पस्स सु. नि. 774] पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्ततीति.
तत्थ या पीतिमनता, अयं अनुनयो. यदाह सल्लविद्धोव रुप्पतीति, इदं पटिघं. अनुनयं पटिघञ्च पन तण्हापक्खो, तण्हाय च पन दसरूपीनि आयतनानि पदट्ठानं. अयं आयतनेहि ओतरणा.
तानियेव दस रूपीनि रूपकायो नामसम्पयुत्तो, तदुभयं नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, एवं सब्बं. अयं पटिच्चसमुप्पादेहि ओतरणा.
तदेव नामरूपं पञ्चक्खन्धो; अयं खन्धेहि ओतरणा;
तदेव नामरूपं अट्ठारस धातुयो. अयं धातूहि ओतरणा.
तत्थ यो रूपकायो इमानि पञ्च रूपीनि इन्द्रियानि, यो नामकायो इमानि पञ्च अरूपीनि इन्द्रियानि, इमानि दस इन्द्रियानि. अयं इन्द्रियेहि ओतरणा.
तत्थ यदाह–
“यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तती”ति.
अयं स-उपादिसेसा निब्बानधातु, अयं धातूहि ओतरणा.
सायेव स-उपादिसेसा निब्बानधातु विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, एवं सब्बं. अयं पटिच्चसमुप्पादेहि ओतरणा.
सायेव विज्जा पञ्ञाक्खन्धो. अयं खन्धेहि ओतरणा.
सायेव विज्जा द्वे इन्द्रियानि– वीरियिन्द्रियं पञ्ञिन्द्रियञ्च. अयं इन्द्रियेहि ओतरणा.
सायेव विज्जा सङ्खारपरियापन्ना, ये सङ्खारा अनासवा, नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता. अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं, नो च भवङ्गं. अयं आयतनेहि ओतरणा. तेनाह भगवा “कामं कामयमानस्सा”ति.
एत्तावता पटिच्च इन्द्रियखन्धधातु-आयतनानि समोसरणोतरणानि भवन्ति. एवं पटिच्च इन्द्रियखन्धधातु-आयतनानि ओतारेतब्बानि. तेनाह आयस्मा महाकच्चायनो “यो च पटिच्चुप्पादो”ति.

नियुत्तो ओतरणो हारो.