10. वेवचनहारविभङ्गो
37. तत्थ कतमो वेवचनो हारो? “वेवचनानि बहूनी”ति. यथा एकं भगवा धम्मं अञ्ञमञ्ञेहि वेवचनेहि निद्दिसति. यथाह भगवा–
“आसा च पिहा अभिनन्दना च, अनेकधातूसु सरा पतिट्ठिता;
अञ्ञाणमूलप्पभवा पजप्पिता, सब्बा मया ब्यन्तिकता समूलिका”ति.
आसा नाम वुच्चति या भविस्सस्स अत्थस्स आसीसना [आसिंसना (सी.)] अवस्सं आगमिस्सतीति आसास्स उप्पज्जति. पिहा नाम या वत्तमानस्स [वत्तमानकस्स (सी.)] अत्थस्स पत्थना, सेय्यतरं वा दिस्वा “एदिसो भवेय्यन्”ति पिहास्स उप्पज्जति. अत्थनिप्फत्तिपटिपालना अभिनन्दना नाम, पियं वा ञातिं अभिनन्दति, पियं वा धम्मं अभिनन्दति, अप्पटिकूलतो वा अभिनन्दति. अनेकधातूति चक्खुधातु रूपधातु चक्खुविञ्ञाणधातु, सोतधातु सद्दधातु सोतविञ्ञाणधातु, घानधातु गन्धधातु घानविञ्ञाणधातु, जिव्हाधातु रसधातु जिव्हाविञ्ञाणधातु कायधातु फोट्ठब्बधातु कायविञ्ञाणधातु, मनोधातु धम्मधातु मनोविञ्ञाणधातु. सराति केचि रूपाधिमुत्ता केचि सद्दाधिमुत्ता केचि गन्धाधिमुत्ता केचि रसाधिमुत्ता केचि फोट्ठब्बाधिमुत्ता केचि धम्माधिमुत्ता. तत्थ यानि छ गेहसितानि दोमनस्सानि यानि च छ गेहसितानि सोमनस्सानि यानि च छ नेक्खम्मसितानि दोमनस्सानि यानि च छ नेक्खम्मसितानि सोमनस्सानि, इमानि चतुवीसपदानि तण्हापक्खो, तण्हाय एतं वेवचनं. या छ उपेक्खा गेहसिता, अयं दिट्ठिपक्खो. 38. सायेव पत्थनाकारेन धम्मनन्दी धम्मपेमं धम्मज्झोसानन्ति तण्हाय एतं वेवचनं. चित्तं मनो विञ्ञाणन्ति चित्तस्स एतं वेवचनं. मनिन्द्रियं मनोधातु मनायतनं विजाननाति मनस्सेतं वेवचनं. पञ्ञिन्द्रियं पञ्ञाबलं अधिपञ्ञा सिक्खा पञ्ञा पञ्ञाक्खन्धो धम्मविचयसम्बोज्झङ्गो ञाणं सम्मादिट्ठि तीरणा विपस्सना धम्मे ञाणं अत्थे ञाणं अन्वये ञाणं खये ञाणं अनुप्पादे ञाणं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियं चक्खु विज्जा बुद्धि भूरि मेधा आलोको, यं वा पन यं किञ्चि अञ्ञंपि एवं जातियं, पञ्ञाय एतं वेवचनं. पञ्चिन्द्रियानि लोकुत्तरानि, सब्बा पञ्ञा. अपि च आधिपतेय्यट्ठेन सद्धा, आरम्भट्ठेन वीरियं, अपिलापनट्ठेन सति, अविक्खेपट्ठेन समाधि, पजाननट्ठेन पञ्ञा. यथा च बुद्धानुस्सतियं वुत्तं इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. बलनिप्फत्तिगतो वेसारज्जप्पत्तो अधिगतप्पटिसम्भिदो चतुयोगविप्पहीनो अगतिगमनवीतिवत्तो उद्धटसल्लो निरूळ्हवणो मद्दितकण्डको निब्बापितपरियुट्ठानो [निब्बाहित … (क.)] बन्धनातीतो गन्थविनिवेठनो अज्झासयवीतिवत्तो भिन्नन्धकारो चक्खुमा लोकधम्मसमतिक्कन्तो अनुरोधविरोधविप्पयुत्तो इट्ठानिट्ठेसु धम्मेसु असङ्खेपगतो बन्धनातिवत्तो ठपितसङ्गामो अभिक्कन्ततरो उक्काधरो आलोककरो पज्जोतकरो तमोनुदो रणञ्जहो अपरिमाणवण्णो अप्पमेय्यवण्णो असङ्खेय्यवण्णो आभंकरो पभंकरो धम्मोभासपज्जोतकरोति च बुद्धा भगवन्तोति च बुद्धानुस्सतिया एतं वेवचनं. यथा च धम्मानुस्सतियं वुत्तं स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको [ओपनयिको (सी.)] पच्चत्तं वेदितब्बो विञ्ञूहि. यदिदं मदनिम्मदनो पिपासविनयो आलयसमुग्घाटो वट्टूपच्छेदो सुञ्ञतो अतिदुल्लभो तण्हक्खयो विरागो निरोधो निब्बानं.
“असङ्खतं अनतं [असङ्खतं नन्त … (सी.) पस्स सं. नि. 4.409] अनासवञ्च, सच्चञ्च पारं निपुणं सुदुद्दसं;
अजज्जरं धुवं अपलोकितं [अपलोकियं (सी. क.)], अनिदस्सनं निप्पपञ्च सन्तं.
“अमतं पणीतञ्च सिवञ्च खेमं, तण्हाक्खयो अच्छरियञ्च अब्भुतं;
अनीतिकं अनीतिकधम्मं [नीतिकधम्ममेव वा (सी. क.) पस्स सं. नि. 4.409], निब्बानमेतं सुगतेन देसितं.
“अजातं अभूतं अनुपद्दवञ्च, अकतं असोकञ्च अथो विसोकं;
अनूपसग्गंनुपसग्गधम्मं, निब्बानमेतं सुगतेन देसितं.
“गम्भीरञ्चेव दुप्पस्सं, उत्तरञ्च अनुत्तरं;
असमं अप्पटिसमं, जेट्ठं सेट्ठन्ति वुच्चति.
“लेणञ्च ताणं अरणं अनङ्गणं, अकाच मेतं विमलन्ति वुच्चति;
दीपो सुखं अप्पमाणं पतिट्ठा, अकिञ्चनं अप्पपञ्चन्ति वुत्तन्”ति.
धम्मानुस्सतिया एतं वेवचनं. यथा च सङ्घानुस्सतियं वुत्तं सुप्पटिपन्नो उजुप्पटिपन्नो ञायप्पटिपन्नो सामीचिप्पटिपन्नो यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स, सीलसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो विमुत्तिसम्पन्नो विमुत्तिञाणदस्सनसम्पन्नो सत्तानं सारो सत्तानं मण्डो सत्तानं उद्धारो सत्तानं एसिका [एसिको (क.)] सत्तानं सुरभिपसूनं पुज्जो देवानञ्च मनुस्सानञ्चाति सङ्घानुस्सतिया एतं वेवचनं. यथा च सीलानुस्सतियं वुत्तं यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि अरियानि अरियकन्तानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, अलङ्कारो च सीलं उत्तमङ्गोपसोभणताय, निधानञ्च सीलं सब्बदोभग्गसमतिक्कमनट्ठेन सिप्पञ्च सीलं अक्खणवेधिताय, वेला च सीलं अनतिक्कमनट्ठेन, धञ्ञञ्च सीलं दलिद्दोपच्छेदनट्ठेन [दळिद्दो… (सी.)], आदासो च सीलं धम्मवोलोकनताय, पासादो च सीलं वोलोकनट्ठेन, सब्बभूमानुपरिवत्ति च सीलं अमतपरियोसानन्ति सीलानुस्सतिया एतं वेवचनं. यथा च चागानुस्सतियं वुत्तं यस्मिं समये अरियसावको अगारं अज्झावसति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतोति चागानुस्सतिया एतं वेवचनं. तेनाह आयस्मा महाकच्चायनो “वेवचनानि बहूनी”ति.
नियुत्तो वेवचनो हारो.