9. परिवत्तनहारविभङ्गो

35. तत्थ कतमो परिवत्तनो हारो? “कुसलाकुसले धम्मे”ति. सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा भवति. ये चस्स मिच्छादिट्ठिपच्चया उप्पज्जेय्युं अनेके [अनेका (क.)] पापका अकुसला धम्मा, ते चस्स निज्जिण्णा होन्ति. सम्मादिट्ठिपच्चया चस्स अनेके कुसला धम्मा सम्भवन्ति, ते चस्स भावनापारिपूरिं गच्छन्ति. सम्मासङ्कप्पस्स पुरिसपुग्गलस्स मिच्छासङ्कप्पो निज्जिण्णो भवति. ये चस्स मिच्छासङ्कप्पपच्चया उप्पज्जेय्युं अनेके पापका अकुसला धम्मा, ते चस्स निज्जिण्णा होन्ति. सम्मासङ्कप्पपच्चया चस्स अनेके कुसला धम्मा सम्भवन्ति. ते चस्स भावनापारिपूरिं गच्छन्ति. एवं सम्मावाचस्स सम्माकम्मन्तस्स सम्मा-आजीवस्स सम्मावायामस्स सम्मासतिस्स सम्मासमाधिस्स सम्माविमुत्तस्स सम्माविमुत्तिञाणदस्सनस्स पुरिसपुग्गलस्स मिच्छाविमुत्तिञाणदस्सनं निज्जिण्णं भवति. ये चस्स मिच्छाविमुत्तिञाणदस्सनपच्चया उप्पज्जेय्युं अनेके पापका अकुसला धम्मा, ते चस्स निज्जिण्णा होन्ति. सम्माविमुत्तिञाणदस्सनपच्चया चस्स अनेके कुसला धम्मा सम्भवन्ति, ते चस्स भावनापारिपूरिं गच्छन्ति.
36. यस्स वा पाणातिपाता पटिविरतस्स पाणातिपातो पहीनो होति. अदिन्नादाना पटिविरतस्स अदिन्नादानं पहीनं होति. ब्रह्मचारिस्स अब्रह्मचरियं पहीनं होति. सच्चवादिस्स मुसावादो पहीनो होति. अपिसुणवाचस्स पिसुणा वाचा पहीना होति. सण्हवाचस्स फरुसा वाचा पहीना होति. कालवादिस्स सम्फप्पलापो पहीनो होति. अनभिज्झालुस्स [अनभिज्झामनस्स (क.)] अभिज्झा पहीना होति. अब्यापन्नचित्तस्स ब्यापादो पहीनो होति. सम्मादिट्ठिस्स मिच्छादिट्ठि पहीना होति.
ये च खो केचि अरियं अट्ठङ्गिकं मग्गं गरहन्ति, नेसं सन्दिट्ठिका सहधम्मिका गारय्हा वादानुवादा आगच्छन्ति. सम्मादिट्ठिञ्च ते भवन्तो धम्मं गरहन्ति. तेन हि ये मिच्छादिट्ठिका, तेसं भवन्तानं पुज्जा च पासंसा च. एवं सम्मासङ्कप्पं सम्मावाचं सम्माकम्मन्तं सम्मा-आजीवं सम्मावायामं सम्मासतिं सम्मासमाधिं सम्माविमुत्तिं सम्माविमुत्तिञाणदस्सनञ्च ते भवन्तो धम्मं गरहन्ति. तेन हि ये मिच्छाविमुत्तिञाणदस्सना, तेसं भवन्तानं पुज्जा च पासंसा च.
ये च खो केचि एवमाहंसु “भुञ्जितब्बा कामा, परिभुञ्जितब्बा कामा, आसेवितब्बा कामा, निसेवितब्बा कामा, भावयितब्बा कामा, बहुलीकातब्बा कामा”ति. कामेहि वेरमणी तेसं अधम्मो.
ये वा पन केचि एवमाहंसु “अत्तकिलमथानुयोगो धम्मो”ति. निय्यानिको तेसं धम्मो अधम्मो. ये च खो केचि एवमाहंसु “दुक्खो धम्मो”ति. सुखो तेसं धम्मो अधम्मो. यथा वा पन भिक्खुनो सब्बसङ्खारेसु असुभानुपस्सिनो विहरतो सुभसञ्ञा पहीयन्ति. दुक्खानुपस्सिनो विहरतो सुखसञ्ञा पहीयन्ति. अनिच्चानुपस्सिनो विहरतो निच्चसञ्ञा पहीयन्ति. अनत्तानुपस्सिनो विहरतो अत्तसञ्ञा पहीयन्ति. यं यं वा पन धम्मं रोचयति वा उपगच्छति वा, तस्स तस्स धम्मस्स यो पटिपक्खो, स्वस्स अनिट्ठतो अज्झापन्नो भवति. तेनाह आयस्मा महाकच्चायनो “कुसलाकुसलधम्मे”ति.

नियुत्तो परिवत्तनो हारो.