तं सुत्वा राजा पुब्बे बोधिसत्तस्स कथितदोसं सरित्वा तेन सद्धिं कथेतुं असक्कोन्तो तस्स सुणन्तस्सेव परिदेवन्तो आह–
678. “यथा कदलिनो सारं, अन्वेसं नाधिगच्छति;
एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.
679. “यथा सिम्बलिनो सारं, अन्वेसं नाधिगच्छति;
एवं अन्वेसमाना नं, पञ्हं नज्झगमामसे.
680. “अदेसे वत नो वुट्ठं, कुञ्जरानं वनोदके;
सकासे दुम्मनुस्सानं, बालानं अविजानतं.
681. “उब्बेधति मे हदयं, मुखञ्च परिसुस्सति;
निब्बुतिं नाधिगच्छामि, अग्गिदड्ढोव आतपे.
682. “कम्मारानं यथा उक्का, अन्तो झायति नो बहि;
एवम्पि हदयं मय्हं, अन्तो झायति नो बही”ति.
तत्थ कदलिनोति यथा कदलिक्खन्धस्स निस्सारत्ता सारत्थिको पुरिसो अन्वेसन्तोपि ततो सारं नाधिगच्छति, एवं मयं इमम्हा दुक्खा मुच्चनुपायं पञ्हं पञ्च पण्डिते पुच्छित्वा अन्वेसमानापि पञ्हं नज्झगमामसे. अम्हेहि पुच्छितं उपायं अजानन्ता अस्सुणन्ता विय जाता, मयं तं पञ्हं नाधिगच्छाम. दुतियगाथायपि एसेव नयो. कुञ्जरानं वनोदकेति यथा कुञ्जरानं निरुदके ठाने वुट्ठं अदेसे वुट्ठं नाम होति, ते हि तथारूपे निरुदके वनगहने पदेसे वसन्ता खिप्पमेव पच्चामित्तानं वसं गच्छन्ति, एवं अम्हेहिपि इमेसं दुम्मनुस्सानं बालानं सन्तिके वसन्तेहि अदेसे वुट्ठं. एत्तकेसु हि पण्डितेसु एकोपि मे इदानि पटिसरणं नत्थीति नानाविधेन विलपति.
तं सुत्वा पण्डितो “अयं राजा अतिविय किलमति. सचे नं न अस्सासेस्सामि, हदयेन फलितेन मरिस्सती”ति चिन्तेत्वा अस्सासेसि. तमत्थं पकासेन्तो सत्था आह–
683. “ततो सो पण्डितो धीरो, अत्थदस्सी महोसधो;
वेदेहं दुक्खितं दिस्वा, इदं वचनमब्रवि.
684. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, राहुग्गहंव चन्दिमं.
685. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, राहुग्गहंव सूरियं.
686. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, पङ्के सन्नंव कुञ्जरं.
687. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, पेळाबद्धंव पन्नगं.
688. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, पक्खिं बद्धंव पञ्जरे.
689. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, मच्छे जालगतेरिव.
690. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
अहं तं मोचयिस्सामि, सयोग्गबलवाहनं.
691. “मा त्वं भायि महाराज, मा त्वं भायि रथेसभ;
पञ्चालं वाहयिस्सामि, काकसेनंव लेड्डुना.
692. “अदु पञ्ञा किमत्थिया, अमच्चो वापि तादिसो;
यो तं सम्बाधपक्खन्दं, दुक्खा न परिमोचये”ति.
तत्थ इदन्ति दवडाहदड्ढे अरञ्ञे घनवस्सं वस्सापेन्तो विय नं अस्सासेन्तो इदं “मा त्वं भायि, महाराजा”ति-आदिकं वचनं अब्रवि. तत्थ सन्नन्ति लग्गं. पेळाबद्धन्ति पेळाय अब्भन्तरगतं सप्पं. पञ्चालन्ति एतं एवं महन्तिम्पि पञ्चालरञ्ञो सेनं. वाहयिस्सामीति पलापेस्सामि अदूति नामत्थे निपातो, पञ्ञा नाम किमत्थियाति अत्थो. अमच्चो वापि तादिसोति तादिसो पञ्ञाय सम्पन्नो अमच्चो वापि किमत्थियो, यो तं एवं मरणसम्बाधप्पत्तं दुक्खा न परिमोचये. महाराज, अहं पठमतरं आगच्छन्तो नाम किमत्थं आगतोति मञ्ञसि. मा भायि, अहं तं इमम्हा दुक्खा मोचयिस्सामीति अस्सासेसि.
सोपि तस्स वचनं सुत्वा “इदानि मे जीवितं लद्धन्”ति अस्सासं पटिलभि. बोधिसत्तेन सीहनादे कते सब्बे च तुस्सिंसु. अथ नं सेनको पुच्छि “पण्डित, त्वं सब्बे अम्हे गहेत्वा गच्छन्तो केनुपायेन गमिस्ससी”ति? “अलङ्कत-उमङ्गेन नेस्सामि, तुम्हे गमनसज्जा होथा”ति वत्वा उमङ्गद्वारविवरणत्थं योधे आणापेन्तो गाथमाह–
693. “एथ माणवा उट्ठेथ, मुखं सोधेथ सन्धिनो;
वेदेहो सहमच्चेहि, उमङ्गेन गमिस्सती”ति.
तत्थ माणवाति तरुणाधिवचनं. मुखं सोधेथाति उमङ्गद्वारं विवरथ. सन्धिनोति घरसन्धिनो च द्वारं सोधेथ, एकसतानं सयनगब्भानं द्वारं विवरथ, अनेकसतानं दीपालयानं द्वारं विवरथाति.
ते उट्ठाय उमङ्गद्वारं विवरिंसु. सकलो उमङ्गो एकोभासो अलङ्कतदेवसभा विय विरोचि. तमत्थं पकासेन्तो सत्था आह–
694. “तस्स तं वचनं सुत्वा, पण्डितस्सानुचारिनो;
उमङ्गद्वारं विवरिंसु, यन्तयुत्ते च अग्गळे”ति.
तत्थ अनुचारिनोति वेय्यावच्चकरा. यन्तयुत्ते च अग्गळेति सूचिघटिकसम्पन्नानि च द्वारकवाटानि.
ते उमङ्गद्वारं विवरित्वा महासत्तस्स आरोचेसुं. सो रञ्ञो सञ्ञमदासि “कालो, देव, पासादा ओतरथा”ति. तं सुत्वा राजा ओतरि. अथ सेनको सीसतो नाळिपट्टं अपनेत्वा साटकं ओमुञ्चित्वा कच्छं दळ्हं बन्धि. अथ नं महासत्तो दिस्वा “सेनक, किं करोसी”ति पुच्छि. “पण्डित, उमङ्गेन गच्छन्तेहि नाम वेठनं मोचेत्वा कच्छं दळ्हं बन्धित्वा गन्तब्बन्”ति “सेनक, ‘उमङ्गं पविसन्तो ओनमित्वा जण्णुकेहि पतिट्ठाय पविसिस्सामी’ति मा सञ्ञमकासि. सचे हत्थिना गन्तुकामोसि, हत्थिं अभिरुय्ह गच्छाहि. सचे अस्सेन गन्तुकामोसि, अस्सं अभिरुय्ह गच्छाहि. उच्चो उमङ्गो अट्ठारसहत्थुब्बेधो विसालद्वारो, त्वं यथारुचिया अलङ्कतप्पटियत्तो रञ्ञो पुरतो गच्छाही”ति आह. बोधिसत्तो किर सेनकस्स गमनं पुरतो विचारेत्वा राजानं मज्झे कत्वा सयं पच्छतो अहोसि. किं कारणा? राजा अलङ्कत-उमङ्गं ओलोकेन्तो मा सणिकं अगमासीति. उमङ्गे महाजनस्स यागुभत्तखादनीयादीनि अप्पमाणानि अहेसुं. ते मनुस्सा खादन्ता पिवन्ता उमङ्गं ओलोकेन्ता गच्छन्ति. महासत्तो “याथ महाराज, याथ महाराजा”ति चोदेन्तो पच्छतो याति. राजा अलङ्कतदेवसभं विय उमङ्गं ओलोकेन्तो याति. तमत्थं पकासेन्तो सत्था आह–
695. “पुरतो सेनको याति, पच्छतो च महोसधो;
मज्झे च राजा वेदेहो, अमच्चपरिवारितो”ति.
रञ्ञो आगतभावं ञत्वा ते माणवा राजमातरञ्च देविञ्च पुत्तञ्च धीतरञ्च उमङ्गा नीहरित्वा महाविसालमाळके ठपेसुं. राजापि बोधिसत्तेन सद्धिं उमङ्गा निक्खमि. ते राजानञ्च पण्डितञ्च दिस्वा “निस्संसयं परहत्थं गतम्हा, अम्हे गहेत्वा आगतेहि पण्डितस्स पुरिसेहि भवितब्बन्”ति मरणभयतज्जिता महाविरवं विरविंसु. चूळनिराजापि किर वेदेहरञ्ञो पलायनभयेन गङ्गातो गावुतमत्तट्ठाने अट्ठासि. सो सन्निसिन्नाय रत्तिया तेसं विरवं सुत्वा “नन्दादेविया विय सद्दो”ति वत्तुकामोपि “कुहिं नन्दादेविं पस्सिस्ससी”ति परिहासभयेन न किञ्चि आह. महासत्तो पन तस्मिं ठाने पञ्चालचन्दिं कुमारिकं रतनरासिम्हि ठपेत्वा अभिसिञ्चित्वा “महाराज, त्वं इमिस्सा कारणा आगतो, अयं ते अग्गमहेसी होतू”ति आह. तीणि नावासतानि उपट्ठापेसुं, राजा विसालमाळका ओतरित्वा अलङ्कतनावं अभिरुहि. तेपि चत्तारो खत्तिया नावं अभिरुहिंसु. तमत्थं पकासेन्तो सत्था आह–
696. “उमङ्गा निक्खमित्वान, वेदेहो नावमारुहि;
अभिरुळ्हञ्च तं ञत्वा, अनुसासि महोसधो.
697. “अयं ते ससुरो देव, अयं सस्सु जनाधिप;
यथा मातु पटिपत्ति, एवं ते होतु सस्सुया.
698. “यथापि नियको भाता, स-उदरियो एकमातुको;
एवं पञ्चालचन्दो ते, दयितब्बो रथेसभ.
699. “अयं पञ्चालचन्दी ते, राजपुत्ती अभिच्छिता;
कामं करोहि ते ताय, भरिया ते रथेसभा”ति.
तत्थ अनुसासीति एवं किरस्स अहोसि “कदाचि एसो कुज्झित्वा चूळनिरञ्ञो मातरं मारेय्य, अभिरूपाय नन्दादेविया सद्धिं संवासं कप्पेय्य, राजकुमारं वा मारेय्य, पटिञ्ञमस्स गण्हिस्सामी”ति. तस्मा “अयं ते”ति-आदीनि वदन्तो अनुसासि. तत्थ अयं ते ससुरोति अयं तव ससुरस्स चूळनिरञ्ञो पुत्तो पञ्चालचन्दिया कनिट्ठभातिको, अयं ते इदानि ससुरो. अयं सस्सूति अयं इमिस्सा माता नन्दादेवी नाम तव सस्सु. यथामातूति यथा मातु पुत्ता वत्तप्पटिवत्तं करोन्ति एवं ते एतिस्सा होतु, बलवतिं मातुसञ्ञं पच्चुपट्ठापेत्वा मा नं कदाचि लोभचित्तेन ओलोकेहि. नियकोति अज्झत्तिको एकपितरा जातो. एकमातुकोति एकमातरा जातो. दयितब्बोति पियायितब्बो. भरियाति अयं ते भरिया, मा एतिस्सा अवमानं अकासीति रञ्ञो पटिञ्ञं गण्हि.
राजापि “साधू”ति सम्पटिच्छि. राजमातरं पन आरब्भ किञ्चि न कथेसि. किं कारणा? तस्सा महल्लकभावेनेव. इदं पन सब्बं बोधिसत्तो तीरे ठत्वाव कथेसि. अथ नं राजा महादुक्खतो मुत्तताय गन्तुकामो हुत्वा “तात, त्वं तीरे ठितोव कथेसी”ति वत्वा गाथमाह–
700. “आरुय्ह नावं तरमानो, किं नु तीरम्हि तिट्ठसि;
किच्छा मुत्ताम्ह दुक्खतो, याम दानि महोसधा”ति.
महासत्तो “देव, तुम्हेहि सद्धिं गमनं नाम मय्हं अयुत्तन्”ति वत्वा आह–
701. “नेस धम्मो महाराज, योहं सेनाय नायको;
सेनङ्गं परिहापेत्वा, अत्तानं परिमोचये.
702. “निवेसनम्हि ते देव, सेनङ्गं परिहापितं;
तं दिन्नं ब्रह्मदत्तेन, आनयिस्सं रथेसभा”ति.
तत्थ धम्मोति सभावो. निवेसनम्हीति तं नगरं सन्धायाह. परिमोचयेति परिमोचेय्यं. परिहापितन्ति छड्डितं. तेसु हि मनुस्सेसु दूरमग्गं आगतत्ता केचि किलन्ता निद्दं ओक्कन्ता केचि खादन्ता पिवन्ता अम्हाकं निक्खन्तभावम्पि न जानिंसु, केचि गिलाना. मया सद्धिं चत्तारो मासे कम्मं कत्वा मम उपकारका मनुस्सा चेत्थ बहू, न सक्का मया एकमनुस्सम्पि छड्डेत्वा गन्तुं, अहं पन निवत्तित्वा सब्बम्पि तं तव सेनं ब्रह्मदत्तेन दिन्नं अप्पटिविद्धं आनेस्सामि. तुम्हे, महाराज, कत्थचि अविलम्बन्ता सीघं गच्छथ. मया एवा अन्तरामग्गे हत्थिवाहनादीनि ठपितानि, किलन्तकिलन्तानि पहाय समत्थसमत्थेहि सीघं मिथिलमेव पविसथाति.
ततो राजा गाथमाह–
703. “अप्पसेनो महासेनं, कथं विग्गय्ह ठस्ससि;
दुब्बलो बलवन्तेन, विहञ्ञिस्ससि पण्डिता”ति.
तत्थ विग्गय्हाति परिप्फरित्वा. विहञ्ञिस्ससीति हञ्ञिस्ससि.
ततो बोधिसत्तो आह–
704. “अप्पसेनोपि चे मन्ती, महासेनं अमन्तिनं;
जिनाति राजा राजानो, आदिच्चोवुदयं तमन्”ति.
तत्थ मन्तीति मन्ताय समन्नागतो पञ्ञवा उपायकुसलो. अमन्तिनन्ति अनुपायकुसलं जिनाति, पञ्ञवा दुप्पञ्ञं जिनाति. राजा राजानोति एकोपि च एवरूपो राजा बहूपि दुप्पञ्ञराजानो जिनातियेव. यथा किन्ति? आदिच्चोवुदयं तमन्ति, यथा आदिच्चो उदयन्तो तमं विद्धंसेत्वा आलोकं दस्सेति, एवं जिनाति चेव सूरियो विय विरोचति च.