चूळनिब्रह्मदत्तोपि नगरे कोलाहलं सुत्वा अमच्चे एवमाह– “अम्भो, अम्हेसु अट्ठारस-अक्खोभणिया सेनाय नगरं परिवारेत्वा ठितेसु नगरवासीनं भयं वा सारज्जं वा नत्थि, आनन्दिता सोमनस्सप्पत्ता अप्फोटेन्ति नदन्ति सेळेन्ति नच्चन्ति गायन्ति, किं नामेतन्”ति? अथ नं उपनिक्खित्तकपुरिसा मुसावादं कत्वा एवमाहंसु “देव, मयं एकेन कम्मेन चूळद्वारेन नगरं पविसित्वा छणनिस्सितं महाजनं दिस्वा पुच्छिम्हा ‘अम्भो सकलजम्बुदीपराजानो आगन्त्वा तुम्हाकं नगरं परिक्खिपित्वा ठिता, तुम्हे पन अतिपमत्ता, किं नामेतन्’ति? ते एवमाहंसु ‘अम्भो, अम्हाकं रञ्ञो कुमारकाले एको मनोरथो अहोसि सकलजम्बुदीपराजूहि नगरे परिवारिते छणं करिस्सामीति, तस्स अज्ज मनोरथो मत्थकं पत्तो, तस्मा छणभेरिं चरापेत्वा सयं महातले महापानं पिवती”’ति.
राजा तेसं कथं सुत्वा कुज्झित्वा सेनं आणापेसि– “भोन्तो, गच्छथ, खिप्पं इतो चितो च नगरं अवत्थरित्वा परिखं भिन्दित्वा पाकारं मद्दन्ता द्वारट्टालके भिन्दन्ता नगरं पविसित्वा सकटेहि कुम्भण्डानि विय महाजनस्स सीसानि गण्हथ, विदेहरञ्ञो सीसं आहरथा”ति. तं सुत्वा सूरयोधा नानावुधहत्था द्वारसमीपं गन्त्वा पण्डितस्स पुरिसेहि सक्खरवालुककललसिञ्चनपासाणपतनादीहि उपद्दुता पटिक्कमन्ति. “पाकारं भिन्दिस्सामा”ति परिखं ओतिण्णेपि अन्तरट्टालकेसु ठिता उसुसत्तितोमरादीहि विज्झन्ता महाविनासं पापेन्ति. पण्डितस्स योधा चूळनिब्रह्मदत्तस्स योधे हत्थविकारादीनि दस्सेत्वा नानप्पकारेहि अक्कोसन्ति परिभासन्ति तज्जेन्ति. “तुम्हे किलमन्ता भत्तं अलभन्ता थोकं पिविस्सथ खादिस्सथा”ति सुरापिट्ठकानि चेव मच्छमंससूलानि च पसारेत्वा सयमेव पिवन्ति खादन्ति, अनुपाकारे चङ्कमन्ति. इतरे किञ्चि कातुं असक्कोन्ता चूळनिब्रह्मदत्तस्स सन्तिकं गन्त्वा “देव, ठपेत्वा इद्धिमन्ते अञ्ञेहि निद्धरितुं न सक्का”ति वदिंसु.
राजा चतुपञ्चाहं वसित्वा गहेतब्बयुत्तकं अपस्सन्तो केवट्टं पुच्छि “आचरिय, नगरं गण्हितुं न सक्कोम, एकोपि उपसङ्कमितुं समत्थो नत्थि, किं कातब्बन्”ति. केवट्टो “होतु, महाराज, नगरं नाम बहि-उदकं होति, उदकक्खयेन नं गण्हिस्साम, मनुस्सा उदकेन किलमन्ता द्वारं विवरिस्सन्ती”ति आह. सो “अत्थेसो उपायो”ति सम्पटिच्छि. ततो पट्ठाय उदकं पवेसेतुं न देन्ति. पण्डितस्स उपनिक्खित्तकपुरिसा पण्णं लिखित्वा कण्डे बन्धित्वा तं पवत्तिं पेसेसुं. तेनपि पठममेव आणत्तं “यो यो कण्डे पण्णं पस्सति, सो सो मे आहरतू”ति. अथेको पुरिसो तं दिस्वा पण्डितस्स दस्सेसि. सो तं पवत्तिं ञत्वा “न मे पण्डितभावं जानन्ती”ति सट्ठिहत्थं वेळुं द्विधा फालेत्वा परिसुद्धं सोधापेत्वा पुन एकतो कत्वा चम्मेन बन्धित्वा उपरि कललेन मक्खेत्वा हिमवन्ततो इद्धिमन्ततापसेहि आनीतं कुद्रूसकुमुदबीजं पोक्खरणितीरे कललेसु रोपापेत्वा उपरि वेळुं ठपापेत्वा उदकस्स पूरापेसि. एकरत्तेनेव वड्ढित्वा पुप्फं वेळुमत्थकतो उग्गन्त्वा रतनमत्तं अट्ठासि.
अथ नं उप्पाटेत्वा “इदं चूळनिब्रह्मदत्तस्स देथा”ति अत्तनो पुरिसानं दापेसि. ते तस्स दण्डकं वलयं कत्वा “अम्भो, ब्रह्मदत्तस्स पादमूलिका छातकेन मा मरित्थ, गण्हथेतं उप्पलं पिळन्धित्वा दण्डकं कुच्छिपूरं खादथा”ति वत्वा खिपिंसु. तमेको पण्डितस्स उपनिक्खित्तकपुरिसो उट्ठाय गण्हि, अथ तं रञ्ञो सन्तिकं आहरित्वा “पस्सथ, देव, इमस्स दण्डकं, न नो इतो पुब्बे एवं दीघदण्डको दिट्ठपुब्बो”ति वत्वा “मिनथ नन्”ति वुत्ते पण्डितस्स पुरिसा सट्ठिहत्थं दण्डकं असीतिहत्थं कत्वा मिनिंसु. पुन रञ्ञा “कत्थेतं जातन्”ति वुत्ते एको मुसावादं कत्वा एवमाह– “देव, अहं एकदिवसं पिपासितो हुत्वा ‘सुरं पिविस्सामी’ति चूळद्वारेन नगरं पविट्ठो, नागरानं उदककीळत्थाय कतं महापोक्खरणिं पस्सिं, महाजनो नावाय निसीदित्वा पुप्फानि गण्हाति. तत्थ इदं तीरप्पदेसे जातं, गम्भीरट्ठाने जातस्स पन दण्डको सतहत्थो भविस्सती”ति.
तं सुत्वा राजा केवट्टं आह– “आचरिय, न सक्का उदकक्खयेन इदं गण्हितुं, हरथेकं उपायन्”ति. “तेन हि, देव, धञ्ञक्खयेन गण्हिस्साम, नगरं नाम बहिधञ्ञं होती”ति. एवं होतु आचरियाति, पण्डितो पुरिमनयेनेव तं पवत्तिं ञत्वा “न मे केवट्टब्राह्मणो पण्डितभावं जानाती”ति अनुपाकारमत्थके कललं कत्वा वीहिं तत्थ रोपापेसि. बोधिसत्तानं अधिप्पायो नाम समिज्झतीति वीही एकरत्तेनेव वुट्ठाय पाकारमत्थके नीला हुत्वा पञ्ञायन्ति. तं दिस्वा चूळनिब्रह्मदत्तो “अम्भो, किमेतं पाकारमत्थके नीलं हुत्वा पञ्ञायती”ति पुच्छि. पण्डितस्स उपनिक्खित्तकपुरिसो रञ्ञो वचनं मुखतो जिव्हं लुञ्चन्तो विय गहेत्वा “देव, गहपतिपुत्तो महोसधपण्डितो अनागतभयं दिस्वा पुब्बेव रट्ठतो धञ्ञं आहरापेत्वा कोट्ठागारादीनि पूरापेत्वा सेसधञ्ञं पाकारपस्से निक्खिपापेसि. ते किर वीहयो आतपेन सुक्खन्ता वस्सेन तेमेन्ता तत्थेव सस्सं जनेसुं. अहं एकदिवसं एकेन कम्मेन चूळद्वारेन पविसित्वा पाकारमत्थके वीहिरासितो वीहिं हत्थेन गहेत्वा वीथियं छड्डेन्ते पस्सिं. अथ ते मं परिहासन्ता ‘छातोसि मञ्ञे, वीहिंसाटकदसन्ते बन्धित्वा तव गेहं हरित्वा कोट्टेत्वा पचापेत्वा भुञ्जाही’ति वदिंसू”ति आरोचेसि.
तं सुत्वा राजा केवट्टं “आचरिय, धञ्ञक्खयेनपि गण्हितुं न सक्का, अयम्पि अनुपायो”ति आह. “तेन हि, देव, दारुक्खयेन गण्हिस्साम, नगरं नाम बहिदारुकं होती”ति. “एवं होतु, आचरिया”ति. पण्डितो पुरिमनयेनेव तं पवत्तिं ञत्वा पाकारमत्थके वीहिं अतिक्कमित्वा पञ्ञायमानं दारुरासिं कारेसि. पण्डितस्स मनुस्सा चूळनिब्रह्मदत्तस्स पुरिसेहि सद्धिं परिहासं करोन्ता “सचे छातत्थ, यागुभत्तं पचित्वा भुञ्जथा”ति महन्तमहन्तानि दारूनि खिपिंसु. राजा “पाकारमत्थकेन दारूनि पञ्ञायन्ति, किमेतन्”ति पुच्छित्वा “देव, गहपतिपुत्तो किर महोसधपण्डितो अनागतभयं दिस्वा दारूनि आहरापेत्वा कुलानं पच्छागेहेसु ठपापेत्वा अतिरेकानि पाकारं निस्साय ठपापेसी”ति उपनिक्खित्तकानञ्ञेव सन्तिका वचनं सुत्वा केवट्टं आह– “आचरिय, दारुक्खयेनपि न सक्का अम्हेहि गण्हितुं, आहरथेकं उपायन्”ति. “मा चिन्तयित्थ, महाराज, अञ्ञो उपायो अत्थी”ति. “आचरिय, किं उपायो नामेस, नाहं तव उपायस्स अन्तं पस्सामि, न सक्का अम्हेहि वेदेहं गण्हितुं, अम्हाकं नगरमेव गमिस्सामा”ति. “देव, ‘चूळनिब्रह्मदत्तो एकसतखत्तियेहि सद्धिं वेदेहं गण्हितुं नासक्खी’ति अम्हाकं लज्जनकं भविस्सति, किं पन महोसधोव पण्डितो, अहम्पि पण्डितोयेव, एकं लेसं करिस्सामी”ति. “किं लेसो नाम, आचरिया”ति. “धम्मयुद्धं नाम करिस्साम, देवा”ति. “किमेतं धम्मयुद्धं नामा”ति? “महाराज न सेना युज्झिस्सन्ति, द्विन्नं पन राजूनं द्वे पण्डिता एकट्ठाने भविस्सन्ति. तेसु यो वन्दिस्सति, तस्स पराजयो भविस्सति. महोसधो पन इमं मन्तं न जानाति, अहं महल्लको, सो दहरो, मं दिस्वाव वन्दिस्सति, तदा विदेहो पराजितो नाम भविस्सति, अथ मयं विदेहं पराजेत्वा अत्तनो नगरमेव गमिस्साम, एवं नो लज्जनकं न भविस्सति. इदं धम्मयुद्धं नामा”ति.
पण्डितो तम्पि रहस्सं पुरिमनयेनेव ञत्वा “सचे केवट्टस्स परज्जामि, नाहं पण्डितोस्मी”ति चिन्तेसि. चूळनिब्रह्मदत्तोपि “सोभनो, आचरिय, उपायो”ति वत्वा “स्वे धम्मयुद्धं भविस्सति, द्विन्नम्पि पण्डितानं धम्मेन जयपराजयो भविस्सति. यो धम्मयुद्धं न करिस्सति, सोपि पराजितो नाम भविस्सती”ति पण्णं लिखापेत्वा चूळद्वारेन वेदेहस्स पेसेसि. तं सुत्वा वेदेहो पण्डितं पक्कोसापेत्वा तमत्थं आचिक्खि. तं पवत्तिं सुत्वा पण्डितो “साधु, देव, स्वे पातोव पच्छिमद्वारे धम्मयुद्धमण्डलं सज्जेस्सन्ति, ‘धम्मयुद्धमण्डलं आगच्छतू’ति पेसेथा”ति आह. तं सुत्वा राजा आगतदूतस्सेव हत्थे पण्णकं अदासि. पण्डितो पुनदिवसे “केवट्टस्सेव पराजयो होतू”ति पच्छिमद्वारे धम्मयुद्धमण्डलं सज्जापेसि. तेपि खो एकसतपुरिसा “को जानाति, किं भविस्सती”ति पण्डितस्स आरक्खत्थाय केवट्टं परिवारयिंसु. तेपि एकसतराजानो धम्मयुद्धमण्डलं गन्त्वा पाचीनदिसं ओलोकेन्ता अट्ठंसु, तथा केवट्टब्राह्मणोपि.
बोधिसत्तो पन पातोव गन्धोदकेन न्हत्वा सतसहस्सग्घनकं कासिकवत्थं निवासेत्वा सब्बालङ्कारपटिमण्डितो नानग्गरसभोजनं भुञ्जित्वा महन्तेन परिवारेन राजद्वारं गन्त्वा “पविसतु मे पुत्तो”ति वुत्ते पविसित्वा राजानं वन्दित्वा एकमन्तं ठत्वा “कुहिं गमिस्ससि, ताता”ति वुत्ते “धम्मयुद्धमण्डलं गमिस्सामी”ति आह. “किं लद्धुं वट्टती”ति? “देव, केवट्टब्राह्मणं मणिरतनेन वञ्चेतुकामोम्हि, अट्ठवङ्कं मणिरतनं लद्धुं वट्टती”ति. “गण्ह, ताता”ति. सो तं गहेत्वा राजानं वन्दित्वा राजनिवेसना ओतिण्णो सहजातेहि योधसहस्सेहि परिवुतो नवुतिकहापणसहस्सग्घनकं सेतसिन्धवयुत्तं रथवरमारुय्ह पातरासवेलाय द्वारसमीपं पापुणि. केवट्टो पन “इदानि आगमिस्सति, इदानि आगमिस्सती”ति तस्सागमनं ओलोकेन्तोयेव अट्ठासि, ओलोकनेन दीघगीवतं पत्तो विय अहोसि, सूरियतेजेन सेदा मुच्चन्ति. महासत्तोपि महापरिवारताय महासमुद्दो विय अज्झोत्थरन्तो केसरसीहो विय अछम्भितो विगतलोमहंसो द्वारं विवरापेत्वा नगरा निक्खम्म रथा ओरुय्ह सीहो विय विजम्भमानो पायासि. एकसतराजानोपि तस्स रूपसिरिं दिस्वा “एस किर सिरिवड्ढनसेट्ठिपुत्तो महोसधपण्डितो पञ्ञाय सकलजम्बुदीपे अदुतियो”ति उक्कुट्ठिसहस्सानि पवत्तयिंसु.
सोपि मरुगणपरिवुतो विय सक्को अनोमेन सिरिविभवेन तं मणिरतनं हत्थेन गहेत्वा केवट्टाभिमुखो अगमासि. केवट्टोपि तं दिस्वाव सकभावेन सण्ठातुं असक्कोन्तो पच्चुग्गमनं कत्वा एवमाह– “पण्डित महोसध, मयं द्वे पण्डिता, अम्हाकं तुम्हे निस्साय एत्तकं कालं वसन्तानं तुम्हेहि पण्णाकारमत्तम्पि न पेसितपुब्बं, कस्मा एवमकत्था”ति? अथ नं महासत्तो “पण्डित, तुम्हाकं अनुच्छविकं पण्णाकारं ओलोकेन्ता अज्ज मयं इमं मणिरतनं लभिम्हा, हन्द, इमं मणिरतनं गण्हथ, एवरूपं नाम अञ्ञं मणिरतनं नत्थी”ति आह. सो तस्स हत्थे जलमानं मणिरतनं दिस्वा “दातुकामो मे भविस्सती”ति चिन्तेत्वा “तेन हि, पण्डित, देही”ति हत्थं पसारेसि. महासत्तो “गण्हाहि, आचरिया”ति खिपित्वा पसारितहत्थस्स अङ्गुलीसु पातेसि. ब्राह्मणो गरुं मणिरतनं अङ्गुलीहि धारेतुं नासक्खि. मणिरतनं परिगळित्वा महासत्तस्स पादमूले पति. ब्राह्मणो लोभेन “गण्हिस्सामि नन्”ति तस्स पादमूले ओणतो अहोसि. अथस्स महासत्तो उट्ठातुं अदत्वा एकेन हत्थेन खन्धट्ठिके, एकेन पिट्ठिकच्छायं गहेत्वा “उट्ठेथ आचरिय, उट्ठेथ आचरिय, अहं अतिदहरो तुम्हाकं नत्तुमत्तो, मा मं वन्दथा”ति वदन्तो अपरापरं कत्वा मुखं भूमियं घंसित्वा लोहितमक्खितं कत्वा “अन्धबाल, त्वं मम सन्तिका वन्दनं पच्चासीससी”ति गीवायं गहेत्वा खिपि. सो उसभमत्ते ठाने पतित्वा उट्ठाय पलायि. मणिरतनं पन महासत्तस्स मनुस्सायेव गण्हिंसु.