सो तं वीमंसित्वा सुद्धभावं ञत्वा “गच्छथ नं तत्थेव नेथा”ति वत्वा पेसेत्वा पुन तुन्नवायवेसं गहेत्वा गन्त्वा ताय सद्धिं सयित्वा पुनदिवसे पातोव राजकुलं पविसित्वा उदुम्बरदेविया आरोचेसि. सा रञ्ञो आरोचेत्वा अमरादेविं सब्बालङ्कारेहि अलङ्करित्वा महायोग्गे निसीदापेत्वा महन्तेन सक्कारेन महासत्तस्स गेहं नेत्वा मङ्गलं कारेसि. राजा बोधिसत्तस्स सहस्समूलं पण्णाकारं पेसेसि. दोवारिके आदिं कत्वा सकलनगरवासिनो पण्णाकारे पहिणिंसु. अमरादेवीपि रञ्ञा पहितं पण्णाकारं द्विधा भिन्दित्वा एकं कोट्ठासं रञ्ञो पेसेसि. एतेनुपायेन सकलनगरवासीनम्पि पण्णाकारं पेसेत्वा नगरं सङ्गण्हि. ततो पट्ठाय महासत्तो ताय सद्धिं समग्गवासं वसन्तो रञ्ञो अत्थञ्च धम्मञ्च अनुसासि.
अमरादेविपरियेसना निट्ठिता.
सब्बरतनथेनवण्णना
अथेकदिवसं सेनको इतरे तयो अत्तनो सन्तिकं आगते आमन्तेसि “अम्भो, मयं गहपतिपुत्तस्स महोसधस्सेव नप्पहोम, इदानि पन तेन अत्तना ब्यत्ततरा भरिया आनीता, किन्ति नं रञ्ञो अन्तरे परिभिन्देय्यामा”ति. “आचरिय, मयं किं जानाम, त्वंयेव जानाही”ति. “होतु मा चिन्तयित्थ, अत्थेको उपायो, अहं रञ्ञो चूळामणिं थेनेत्वा आहरिस्सामि, पुक्कुस, त्वं सुवण्णमालं आहर, कामिन्द, त्वं कम्बलं, देविन्द, त्वं सुवण्णपादुकन्ति एवं मयं चत्तारोपि उपायेन तानि आहरिस्साम, ततो अम्हाकं गेहे अट्ठपेत्वा गहपतिपुत्तस्स गेहं पेसेस्सामा”ति. अथ खो ते चत्तारोपि तथा करिंसु. तेसु सेनको ताव चूळामणिं तक्कघटे पक्खिपित्वा दासिया हत्थे ठपेत्वा पेसेसि “इमं तक्कघटं अञ्ञेसं गण्हन्तानं अदत्वा सचे महोसधस्स गेहे गण्हाति, घटेनेव सद्धिं देही”ति. सा पण्डितस्स घरद्वारं गन्त्वा “तक्कं गण्हथ, तक्कं गण्हथा”ति अपरापरं चरति. अमरादेवी द्वारे ठिता तस्सा किरियं दिस्वा “अयं अञ्ञत्थ न गच्छति, भवितब्बमेत्थ कारणेना”ति इङ्गितसञ्ञाय दासियो पटिक्कमापेत्वा सयमेव “अम्म, एहि तक्कं गण्हिस्सामी”ति पक्कोसित्वा तस्सा आगतकाले दासीनं सञ्ञं दत्वा तासु अनागच्छन्तीसु “गच्छ, अम्म, दासियो पक्कोसाही”ति तमेव पेसेत्वा तक्कघटे हत्थं ओतारेत्वा मणिं दिस्वा तं दासिं पुच्छि “अम्म, त्वं कस्स सन्तका”ति? “अय्ये, सेनकपण्डितस्स दासीम्ही”ति. ततो तस्सा नामं तस्सा च मातुया नामं पुच्छित्वा “असुका नामा”ति वुत्ते “अम्म, इमं तक्कं कतिमूलन्”ति पुच्छि. “अय्ये, चतुनाळिकन्”ति. “तेन हि, अम्म, इमं तक्कं मे देही”ति वत्वा “अय्ये, तुम्हेसु गण्हन्तीसु मूलेन मे को अत्थो, घटेनेव सद्धिं गण्हथा”ति वुत्ते “तेन हि याही”ति तं उय्योजेत्वा सा “असुकमासे असुकदिवसे सेनकाचरियो असुकाय नाम दासिया धीताय असुकाय नाम हत्थे रञ्ञो चूळामणिं पहेनकत्थाय पहिणी”ति पण्णे लिखित्वा तक्कं गण्हि. पुक्कुसोपि सुवण्णमालं सुमनपुप्फचङ्कोटके ठपेत्वा सुमनपुप्फेन पटिच्छादेत्वा तथेव पेसेसि. कामिन्दोपि कम्बलं पण्णपच्छियं ठपेत्वा पण्णेहि छादेत्वा पेसेसि. देविन्दोपि सुवण्णपादुकं यवकलापन्तरे बन्धित्वा पेसेसि. सा सब्बानिपि तानि गहेत्वा पण्णे अक्खरानि आरोपेत्वा महासत्तस्स आचिक्खित्वा ठपेसि. तेपि चत्तारो पण्डिता राजकुलं गन्त्वा “किं, देव, तुम्हे चूळामणिं न पिळन्धथा”ति आहंसु. राजा “पिळन्धिस्सामि आहरथा”ति पुरिसे आह. ते मणिं न पस्सिंसु, इतरानिपि न पस्सिंसुयेव. अथ ते चत्तारो पण्डिता “देव, तुम्हाकं आभरणानि महोसधस्स गेहे अत्थि, सो तानि सयं वळञ्जेति, पटिसत्तु ते महाराज, गहपतिपुत्तो”ति तं भिन्दिंसु. अथस्स अत्थचरका मनुस्सा सीघं गन्त्वा आरोचेसुं. सो “राजानं दिस्वा जानिस्सामी”ति राजुपट्ठानं अगमासि. राजा कुज्झित्वा “को जानिस्सति, किं भविस्सति किं करिस्सती”ति अत्तानं पस्सितुं नादासि. पण्डितो रञ्ञो कुद्धभावं ञत्वा अत्तनो निवेसनमेव गतो. राजा “नं गण्हथा”ति आणापेसि. पण्डितो अत्थचरकानं वचनं सुत्वा “मया अपगन्तुं वट्टती”ति अमरादेविया सञ्ञं दत्वा अञ्ञातकवेसेन नगरा निक्खमित्वा दक्खिणयवमज्झकगामं गन्त्वा तस्मिं कुम्भकारकम्मं अकासि. नगरे “पण्डितो पलातो”ति एककोलाहलं जातं. सेनकादयोपि चत्तारो जना तस्स पलातभावं ञत्वा “मा चिन्तयित्थ, मयं किं अपण्डिता”ति अञ्ञमञ्ञं अजानापेत्वाव अमरादेविया पण्णाकारं पहिणिंसु सा तेहि चतूहि पेसितपण्णाकारं गहेत्वा “असुक-असुकवेलाय आगच्छतू”ति वत्वा एकं कूपं खणापेत्वा गूथरासिनो सह उदकेन तत्थ पूरेत्वा गूथकूपस्स उपरितले यन्तफलकाहि पिदहित्वा किळञ्जेन पटिच्छादेत्वा सब्बं निट्ठापेसि. अथ सेनको सायन्हसमये न्हत्वा अत्तानं अलङ्करित्वा नानग्गरसभोजनं भुञ्जित्वा बोधिसत्तस्स गेहं अगमासि. सो घरद्वारे ठत्वा अत्तनो आगतभावं जानापेसि. सा “एहि, आचरिया”ति आह. सो गन्त्वा तस्सा सन्तिके अट्ठासि. सा एवमाह– “सामि, इदानि अहं तव वसं गता, अत्तनो सरीरं अन्हायित्वा सयितुं अयुत्तन्”ति. सो तस्सा वचनं सुत्वा “साधू”ति सम्पटिच्छि. सा निक्खमित्वा उदकपूरं घटं गहेत्वा आसित्ता विय “एहि, आचरिय, न्हानत्थाय फलकानि आरुहा”ति वत्वा तस्स फलकानि अभिरुय्ह ठितकाले गेहं पविसित्वा फलककोटियं अक्कमित्वा गूथकूपे पातेसि. पुक्कुसोपि सायन्हसमये न्हत्वा अलङ्करित्वा नानग्गरसभोजनं भुञ्जित्वा बोधिसत्तस्स गेहं गन्त्वा घरद्वारे ठत्वा अत्तनो आगतभावं जानापेसि. एका परिचारिका इत्थी अमरादेविया आरोचेसि. सा तस्सा वचनं सुत्वा “एहि, आचरिय, अत्तनो सरीरं अन्हायित्वा सयितुं अयुत्तन्”ति आह. सो “साधू”ति सम्पटिच्छि. सा निक्खमित्वा उदकपूरं घटं गहेत्वा आसिञ्चमाना विय “एहि, आचरिय, न्हानत्थाय फलकानि अभिरुहा”ति आह. तस्स फलकानि अभिरुय्ह ठितकाले सा गेहं पविसित्वा फलकानि आकड्ढित्वा गूथकूपे पातेसि. पुक्कुसं सेनको “को एसो”ति पुच्छि. “अहं पुक्कुसो”ति. “त्वं को नाम मनुस्सो”ति? “अहं सेनको”ति अञ्ञमञ्ञं पुच्छित्वा अट्ठंसु. तथा इतरे द्वेपि तत्थेव पातेसि. सब्बेपि ते जेगुच्छे गूथकूपे अट्ठंसु. सा विभाताय रत्तिया ततो उक्खिपापेत्वा, चत्तारोपि जने खुरमुण्डे कारापेत्वा तण्डुलानि गाहापेत्वा उदकेन तेमेत्वा कोट्टापेत्वा चुण्णं बहलयागुं पचापेत्वा मद्दित्वा सीसतो पट्ठाय सकलसरीरं विलिम्पापेत्वा तूलपिचूनि गाहापेत्वा तथेव सीसतो पट्ठाय ओकिरापेत्वा महादुक्खं पापेत्वा किलञ्जकुच्छियं निपज्जापेत्वा वेठेत्वा रञ्ञो आरोचेतुकामा हुत्वा तेहि सद्धिं चत्तारि रतनानि गाहापेत्वा रञ्ञो सन्तिकं गन्त्वा राजानं वन्दित्वा एकमन्तं निसीदित्वा– “देव, सेतवानरं नाम महापण्णाकारं पटिग्गण्हथा”ति वत्वा चत्तारि किलञ्जानि रञ्ञो पादमूले ठपापेसि. अथ राजा विवरापेत्वा सेतमक्कटसदिसे चत्तारोपि जने पस्सि. अथ सब्बे मनुस्सा “अहो अदिट्ठपुब्बा, अहो महासेतवानरा”ति वत्वा महाहसितं हसिंसु. ते चत्तारोपि महालज्जा अहेसुं. अथ अमरादेवी अत्तनो सामिनो निद्दोसभावं कथेन्ती राजानं आह– “देव, महोसधपण्डितो न चोरो, इमे चत्तारोव चोरा. एतेसु हि सेनको मणिचोरो, पुक्कुसो सुवण्णमालाचोरो, कामिन्दो कम्बलचोरो, देविन्दो सुवण्णपादुकाचोरो. इमे चोरा असुकमासे असुकदिवसे असुकदासिधीतानं असुकदासीनं हत्थे इमानि रतनानि पहिणन्ति. इमं पण्णं पस्सथ, अत्तनो सन्तकञ्च गण्हथ, चोरे च, देव, पटिच्छथा”ति. सा चत्तारोपि जने महाविप्पकारं पापेत्वा राजानं वन्दित्वा अत्तनो गेहमेव गता. राजा बोधिसत्तस्स पलातभावेन तस्मिं आसङ्काय च अञ्ञेसं पण्डितपतिमन्तीनं अभावेन च तेसं किञ्चि अवत्वा “पण्डिता न्हापेत्वा अत्तनो गेहानि गच्छथा”ति पेसेसि. चत्तारो जना महाविप्पकारं पत्वा राजानं वन्दित्वा अत्तनो गेहमेव गता.
सब्बरतनथेना निट्ठिता.
खज्जोपनकपञ्हो
अथस्स छत्ते अधिवत्था देवता बोधिसत्तस्स धम्मदेसनं अस्सुणन्ती “किं नु खो कारणन्”ति आवज्जमाना तं कारणं ञत्वा “पण्डितस्स आनयनकारणं करिस्सामी”ति चिन्तेत्वा रत्तिभागे छत्तपिण्डिकं विवरित्वा राजानं चतुक्कनिपाते देवताय पुच्छितपञ्हे आगते “हन्ति हत्थेहि पादेही”ति-आदिके चत्तारो पञ्हे पुच्छि. राजा अजानन्तो “अहं न जानामि, अञ्ञे पण्डिते पुच्छिस्सामी”ति एकदिवसं ओकासं याचित्वा पुनदिवसे “आगच्छन्तू”ति चतुन्नं पण्डितानं सासनं पेसेसि. तेहि “मयं खुरमुण्डा वीथिं ओतरन्ता लज्जामा”ति वुत्ते राजा चत्तारो नाळिपट्टे पेसेसि “इमे सीसेसु कत्वा आगच्छन्तू”ति. तदा किर ते नाळिपट्टा उप्पन्ना. ते आगन्त्वा पञ्ञत्तासने निसीदिंसु. अथ राजा “सेनक, अज्ज रत्तिभागे छत्ते अधिवत्था देवता मं चत्तारो पञ्हे पुच्छि, अहं पन अजानन्तो ‘पण्डिते पुच्छिस्सामी’ति अवचं, कथेहि मे ते पञ्हे”ति वत्वा इमं गाथमाह–
“हन्ति हत्थेहि पादेहि, मुखञ्च परिसुम्भति;
स वे राज पियो होति, कं तेन त्वाभिपस्ससी”ति. (जा. 1.4.197).
सेनको अजानन्तो “किं हन्ति, कथं हन्ती”ति तं तं विलपित्वा नेव अन्तं पस्सि, न कोटिं पस्सि. सेसापि अप्पटिभाना अहेसुं. अथ राजा विप्पटिसारी हुत्वा पुन रत्तिभागे देवताय “पञ्हो ते ञातो”ति पुट्ठो “मया चत्तारो पण्डिता पुट्ठा, तेपि न जानिंसू”ति आह. देवता “किं ते जानिस्सन्ति, ठपेत्वा महोसधपण्डितं अञ्ञो कोचि एते पञ्हे कथेतुं समत्थो नाम नत्थि. सचे तं पक्कोसापेत्वा एते पञ्हे न कथापेस्ससि, इमिना ते जलितेन अयकूटेन सीसं भिन्दिस्सामी”ति राजानं तज्जेत्वा “महाराज, अग्गिना अत्थे सति खज्जोपनकं धमितुं न वट्टति, खीरेन अत्थे सति विसाणं दुहितुं न वट्टती”ति वत्वा इमं पञ्चकनिपाते खज्जोपनकपञ्हं उदाहरि–
“को नु सन्तम्हि पज्जोते, अग्गिपरियेसनं चरं;
अद्दक्खि रत्ति खज्जोतं, जातवेदं अमञ्ञथ.
“स्वस्स गोमयचुण्णानि, अभिमत्थं तिणानि च;
विपरीताय सञ्ञाय, नासक्खि पज्जलेतवे.
“एवम्पि अनुपायेन, अत्थं न लभते मिगो;
विसाणतो गवं दोहं, यत्थ खीरं न विन्दति.
“विविधेहि उपायेहि, अत्थं पप्पोन्ति माणवा;
निग्गहेन अमित्तानं, मित्तानं पग्गहेन च.
“सेनामोक्खपलाभेन, वल्लभानं नयेन च;
जगतिं जगतिपाला, आवसन्ति वसुन्धरन्”ति. (जा. 1.5.75-79).
तत्थ सन्तम्हि पज्जोतेति अग्गिम्हि सन्ते. चरन्ति चरन्तो. अद्दक्खीति पस्सि, दिस्वा च पन वण्णसामञ्ञताय खज्जोपनकं “जातवेदो अयं भविस्सती”ति अमञ्ञित्थ. स्वस्साति सो अस्स खज्जोपनकस्स उपरि सुखुमानि गोमयचुण्णानि चेव तिणानि च. अभिमत्थन्ति हत्थेहि घंसित्वा आकिरन्तो जण्णुकेहि भूमियं पतिट्ठाय मुखेन धमन्तो जालेस्सामि नन्ति विपरीताय सञ्ञाय वायमन्तोपि जालेतुं नासक्खि. मिगोति मिगसदिसो अन्धबालो एवं अनुपायेन परियेसन्तो अत्थं न लभति. यत्थाति यस्मिं विसाणे खीरमेव नत्थि, ततो गाविं दुहन्तो विय च अत्थं न विन्दति. सेनामोक्खपलाभेनाति सेनामोक्खानं अमच्चानं लाभेन. वल्लभानन्ति पियमनापानं विस्सासिकानं अमच्चानं नयेन च. वसुन्धरन्ति वसुसङ्खातानं रतनानं धारणतो वसुन्धरन्ति लद्धनामं जगतिं जगतिपाला राजानो आवसन्ति.