तत्थ उसभञ्च नागन्ति तस्स गवं सहस्सस्स उसभं कत्वा अलङ्कतपटियत्तं आरोहनीयं नागं दम्मीति.
वीसतिनिपाते सिरिमन्तपञ्हो निट्ठितो.
छन्नपथपञ्हो
ततो पट्ठाय बोधिसत्तस्स यसो महा अहोसि. तं सब्बं उदुम्बरदेवीयेव विचारेसि. सा तस्स सोळसवस्सिककाले चिन्तेसि “मम कनिट्ठो महल्लको जातो, यसोपिस्स महा अहोसि, आवाहमस्स कातुं वट्टती”ति. सा रञ्ञो तमत्थं आरोचेसि. राजा “साधु जानापेहि नन्”ति आह. सा तं जानापेत्वा तेन सम्पटिच्छिते “तेन हि, तात, ते कुमारिकं आनेमी”ति आह. अथ महासत्तो “कदाचि इमेहि आनीता मम न रुच्चेय्य, सयमेव ताव उपधारेमी”ति चिन्तेत्वा एवमाह– “देवि, कतिपाहं मा किञ्चि रञ्ञो वदेथ, अहं एकं कुमारिकं सयं परियेसित्वा मम चित्तरुचितं तुम्हाकं आचिक्खिस्सामी”ति. “एवं करोहि, ताता”ति. सो देविं वन्दित्वा अत्तनो घरं गन्त्वा सहायकानं सञ्ञं दत्वा अञ्ञातकवेसेन तुन्नवाय-उपकरणानि गहेत्वा एककोव उत्तरद्वारेन निक्खमित्वा उत्तरयवमज्झकं पायासि. तदा पन तत्थ एकं पोराणसेट्ठिकुलं परिक्खीणं अहोसि. तस्स कुलस्स धीता अमरादेवी नाम अभिरूपा दस्सनीया पासादिका सब्बलक्खणसम्पन्ना पुञ्ञवती. सा तं दिवसं पातोव यागुं पचित्वा आदाय “पितु कसनट्ठानं गमिस्सामी”ति निक्खमित्वा तमेव मग्गं पटिपज्जि. महासत्तो तं आगच्छन्तिं दिस्वा “सब्बलक्खणसम्पन्नायं इत्थी, सचे अपरिग्गहा, इमाय मे पादपरिचारिकाय भवितुं वट्टती”ति चिन्तेसि. सापि तं दिस्वाव “सचे एवरूपस्स पुरिसस्स गेहे भवेय्यं, सक्का मया कुटुम्बं सण्ठापेतुन्”ति चिन्तेसि. अथ महासत्तो– “इमिस्सा सपरिग्गहापरिग्गहभावं न जानामि, हत्थमुट्ठिया नं पुच्छिस्सामि, सचे एसा पण्डिता भविस्सति, जानिस्सति. नो चे, न जानिस्सति, इधेव नं छड्डेत्वा गच्छामी”ति चिन्तेत्वा दूरे ठितोव हत्थमुट्ठिमकासि. सापि “अयं मम ससामिकासामिकभावं पुच्छती”ति ञत्वा हत्थं पसारेसि. सो अपरिग्गहभावं ञत्वा समीपं गन्त्वा “भद्दे, का नाम त्वन्”ति पुच्छि. “सामि, अहं अतीते वा अनागते वा एतरहि वा यं नत्थि, तन्नामिका”ति. “भद्दे, लोके अमरा नाम नत्थि, त्वं अमरा नाम भविस्ससी”ति. “एवं, सामी”ति. “भद्दे, कस्स यागुं हरिस्ससी”ति? “पुब्बदेवताय, सामी”ति. “भद्दे, पुब्बदेवता नाम मातापितरो, तव पितु यागुं हरिस्ससि मञ्ञे”ति. “एवं, सामी”ति. “भद्दे, तव पिता किं करोती”ति? “सामि, एकं द्विधा करोती”ति. “एकस्स द्विधाकरणं नाम कसनं, तव पिता कसती”ति “एवं, सामी”ति. “कतरस्मिं पन ठाने ते पिता कसती”ति? “यत्थ सकिं गता न एन्ति, तस्मिं ठाने, सामी”ति. “सकिं गतानं न पच्चागमनट्ठानं नाम सुसानं, सुसानसन्तिके कसति, भद्दे”ति. “एवं, सामी”ति. “भद्दे, अज्जेव एस्ससी”ति. “सचे एस्सति, न एस्सा”मि. “नो चे एस्सति, एस्सामि, सामी”ति. “भद्दे, पिता ते मञ्ञे नदीपारे कसति, उदके एन्ते न एस्ससि, अनेन्ते एस्ससी”ति. “एवं, सामी”ति. एत्तकं नाम महासत्तो आलापसल्लापं करोति. अथ नं अमरादेवी “यागुं पिविस्ससि, सामी”ति निमन्तेसि. महासत्तो “पठममेव पटिक्खिपनं नाम अवमङ्गलन्”ति चिन्तेत्वा “आम, पिविस्सामी”ति आह. सा पन यागुघटं ओतारेसि. महासत्तो चिन्तेसि “सचे पातिं अधोवित्वा हत्थधोवनं अदत्वा दस्सति, एत्थेव नं पहाय गमिस्सामी”ति. सा पन पातिं धोवित्वा पातिया उदकं आहरित्वा हत्थधोवनं दत्वा तुच्छपातिं हत्थे अट्ठपेत्वा भूमियं ठपेत्वा घटं आलुळेत्वा यागुया पूरेसि, तत्थ पन सित्थानि महन्तानि. अथ नं महासत्तो आह “किं, भद्दे, अतिबहला यागू”ति. “उदकं न लद्धं, सामी”ति “केदारे उदकं न लद्धं भविस्सति मञ्ञे”ति. “एवं, सामी”ति. सा पितु यागुं ठपेत्वा बोधिसत्तस्स अदासि. सो यागुं पिवित्वा मुखं विक्खालेत्वा “भद्दे, तुय्हं मातु गेहं गमिस्सामि, मग्गं मे आचिक्खा”ति आह. सा “साधू”ति वत्वा मग्गं आचिक्खन्ती एककनिपाते इमं गाथमाह–
“येन सत्तुबिलङ्गा च, दिगुणपलासो च पुप्फितो;
येन ददामि तेन वदामि, येन न ददामि न तेन वदामि;
एस मग्गो यवमज्झकस्स, एतं अन्नपथं विजानाही”ति. (जा. 1.1.112).
तस्सत्थो– “सामि, अन्तोगामं पविसित्वा एकं सत्तु-आपणं पस्सिस्ससि, ततो कञ्जिकापणं, तेसं पुरतो दिगुणपण्णो कोविळारो सुपुप्फितो, तस्मा त्वं येन सत्तुबिलङ्गा च कोविळारो च पुप्फितो, तेन गन्त्वा कोविळारमूले ठत्वा दक्खिणं गण्ह वामं मुञ्च, एस मग्गो यवमज्झकस्स यवमज्झकगामे ठितस्स अम्हाकं गेहस्स, एतं एवं पटिच्छादेत्वा मया वुत्तं छन्नपथं पटिच्छन्नपथं छन्नपथं वा पटिच्छन्नकारणं विजानाही”ति. एत्थ हि येन ददामीति येन हत्थेन ददामि, इदं दक्खिणहत्थं सन्धाय वुत्तं, इतरं वामहत्थं. एवं सा तस्स मग्गं आचिक्खित्वा पितु यागुं गहेत्वा अगमासि.
छन्नपथपञ्हो निट्ठितो.
अमरादेविपरियेसना
सोपि ताय कथितमग्गेनेव तं गेहं गतो. अथ नं अमरादेविया माता दिस्वा आसनं दत्वा “यागुं पिविस्ससि, सामी”ति आह. “अम्म, कनिट्ठभगिनिया मे अमरादेविया थोका यागु मे दिन्ना”ति. तं सुत्वा सा “धीतु मे अत्थाय आगतो भविस्सती”ति अञ्ञासि. महासत्तो तेसं दुग्गतभावं जानन्तोपि “अम्म, अहं तुन्नवायो, किञ्चि सिब्बितब्बयुत्तकं अत्थी”ति पुच्छि. “अत्थि, सामि, मूलं पन नत्थी”ति? “अम्म मूलेन कम्मं नत्थि, आनेहि, सिब्बिस्सामि नन्”ति. सा जिण्णसाटकानि आहरित्वा अदासि. बोधिसत्तो आहटाहटं निट्ठापेसियेव. पुञ्ञवतो हि किरिया नाम समिज्झतियेव. अथ नं आह “अम्म, वीथिभागेन आरोचेय्यासी”ति. सा सकलगामं आरोचेसि. महासत्तो तुन्नवायकम्मं कत्वा एकाहेनेव सहस्सं कहापणं उप्पादेसि. महल्लिकापिस्स पातरासभत्तं पचित्वा दत्वा “तात, सायमासं कित्तकं पचामी”ति आह. “अम्म, यत्तका इमस्मिं गेहे भुञ्जन्ति, तेसं पमाणेना”ति. सा अनेकसूपब्यञ्जनं बहुभत्तं पचि. अमरादेवीपि सायं सीसेन दारुकलापं, उच्छङ्गेन पण्णं आदाय अरञ्ञतो आगन्त्वा पुरगेहद्वारे दारुकलापं निक्खिपित्वा पच्छिमद्वारेन गेहं पाविसि. पितापिस्सा सायतरं आगमासि. महासत्तो नानग्गरसभोजनं भुञ्जि. इतरा मातापितरो भोजेत्वा पच्छा सयं भुञ्जित्वा मातापितूनं पादे धोवित्वा महासत्तस्स पादे धोवि. सो तं परिग्गण्हन्तो कतिपाहं तत्थेव वसि. अथ नं वीमंसन्तो एकदिवसं आह– “भद्दे, अड्ढनाळिकतण्डुले गहेत्वा ततो मय्हं यागुञ्च पूवञ्च भत्तञ्च पचाही”ति. सा “साधू”ति सम्पटिच्छित्वा तण्डुले कोट्टेत्वा मूलतण्डुलेहि भत्तं, मज्झिमतण्डुलेहि यागुं, कणकाहि पूवं पचित्वा तदनुरूपं सूपब्यञ्जनं सम्पादेत्वा महासत्तस्स सब्यञ्जनं यागुं अदासि. सा यागु मुखे ठपितमत्ताव सत्त रसहरणिसहस्सानि फरित्वा अट्ठासि. सो तस्सा वीमंसनत्थमेव “भद्दे, यागुं पचितुं अजानन्ती किमत्थं मम तण्डुले नासेसी”ति कुद्धो विय सह खेळेन निट्ठुभित्वा भूमियं पातेसि. सा तस्स अकुज्झित्वाव “सामि, सचे यागु न सुन्दरा, पूवं खादा”ति पूवं अदासि. तम्पि तथेव अकासि. “सचे, सामि, पूवं न सुन्दरं, भत्तं भुञ्जा”ति भत्तं अदासि. भत्तम्पि तथेव कत्वा “भद्दे, त्वं पचितुं अजानन्ती मम सन्तकं किमत्थं नासेसी”ति कुद्धो विय तीणिपि एकतो मद्दित्वा सीसतो पट्ठाय सकलसरीरं लिम्पित्वा “गच्छ, द्वारे निसीदाही”ति आह. सा अकुज्झित्वाव “साधु, सामी”ति गन्त्वा तथा अकासि. सो तस्सा निहतमानभावं ञत्वा “भद्दे, एही”ति आह. सा अकुज्झित्वा एकवचनेनेव आगता. महासत्तो पन आगच्छन्तो कहापणसहस्सेन सद्धिं एकसाटकयुगं तम्बूलपसिब्बके ठपेत्वा आगतो. अथ सो तं साटकं नीहरित्वा तस्सा हत्थे ठपेत्वा “भद्दे, तव सहायिकाहि सद्धिं न्हायित्वा इमं साटकं निवासेत्वा एही”ति आह. सा तथा अकासि. पण्डितो उप्पादितधनञ्च, आभतधनञ्च सब्बं तस्सा मातापितूनं दत्वा समस्सासेत्वा ससुरे आपुच्छित्वा तं आदाय नगराभिमुखो अगमासि. अन्तरामग्गे तस्सा वीमंसनत्थाय छत्तञ्च उपाहनञ्च दत्वा एवमाह– “भद्दे, इमं छत्तं गहेत्वा अत्तानं धारेहि, उपाहनं अभिरुहित्वा याही”ति. सा तं गहेत्वा तथा अकत्वा अब्भोकासे सूरियसन्तापे छत्तं अधारेत्वा वनन्ते धारेत्वा गच्छति, थलट्ठाने उपाहनं पटिमुञ्चित्वा उदकट्ठानं सम्पत्तकाले अभिरुहित्वा गच्छति. बोधिसत्तो तं कारणं दिस्वा पुच्छि “किं, भद्दे, थलट्ठाने उपाहनं पटिमुञ्चित्वा उदकट्ठाने अभिरुहित्वा गच्छसि, सूरियसन्तापे छत्तं अधारेत्वा वनन्ते धारेत्वा”ति? सा आह– “सामि, थलट्ठाने कण्टकादीनि पस्सामि, उदकट्ठाने मच्छकच्छपकण्टकादीनि न पस्सामि, तेसु पादे पविट्ठेसु दुक्खवेदना भवेय्य, अब्भोकासे सुक्खरुक्खकण्टकादीनि नत्थि, वनन्तरं पविट्ठानं पन सुक्खरुक्खदण्डादिकेसु मत्थके पतितेसु दुक्खवेदना भवेय्य, तस्मा तानि पटिघातनत्थाय एवं करोमी”ति. बोधिसत्तो द्वीहि कारणेहि तस्सा कथं सुत्वा तुस्सित्वा गच्छन्तो एकस्मिं ठाने फलसम्पन्नं एकं बदररुक्खं दिस्वा बदररुक्खमूले निसीदि. सा बदररुक्खमूले निसिन्नं महासत्तं दिस्वा “सामि, अभिरुहित्वा बदरफलं गहेत्वा खादाहि, मय्हम्पि देही”ति आह. “भद्दे, अहं किलमामि, अभिरुहितुं न सक्कोमि, त्वमेव अभिरुहा”ति. सा तस्स वचनं सुत्वा बदररुक्खं अभिरुय्ह साखन्तरे निसीदित्वा फलं ओचिनि. बोधिसत्तो तं आह– “भद्दे, फलं मय्हं देही”ति. सा “अयं पुरिसो पण्डितो वा अपण्डितो वा वीमंसिस्सामी”ति चिन्तेत्वा तं आह “सामि, उण्हफलं खादिस्ससि, उदाहु सीतफलन्”ति? सो तं कारणं अजानन्तो विय एवमाह– “भद्दे, उण्हफलेन मे अत्थो”ति सा फलानि भूमियं खिपित्वा “सामि, खादा”ति आह. बोधिसत्तो तं गहेत्वा धमेन्तो खादि. पुन वीमंसमानो नं एवमाह– “भद्दे, सीतलं मे देही”ति. अथ सा बदरफलानि तिणभूमिया उपरि खिपि. सो तं गहेत्वा खादित्वा “अयं दारिका अतिविय पण्डिता”ति चिन्तेत्वा तुस्सि. अथ महासत्तो तं आह– “भद्दे, बदररुक्खतो ओतराही”ति. सा महासत्तस्स वचनं सुत्वा रुक्खतो ओतरित्वा घटं गहेत्वा नदिं गन्त्वा उदकं आनेत्वा महासत्तस्स अदासि. महासत्तो पिवित्वा मुखं विक्खालेत्वा ततो उट्ठाय गच्छन्तो नगरमेव सम्पत्तो. अथ सो तं वीमंसनत्थाय दोवारिकस्स गेहे ठपेत्वा दोवारिकस्स भरियाय आचिक्खित्वा अत्तनो निवेसनं गन्त्वा पुरिसे आमन्तेत्वा “असुकगेहे इत्थिं ठपेत्वा आगतोम्हि, इमं सहस्सं आदाय गन्त्वा तं वीमंसथा”ति सहस्सं दत्वा पेसेसि. ते तथा करिंसु. सा आह– “इदं मम सामिकस्स पादरजम्पि न अग्घती”ति. ते आगन्त्वा पण्डितस्स आरोचेसुं. पुनपि यावततियं पेसेत्वा चतुत्थे वारे महासत्तो तेयेव “तेन हि नं हत्थे गहेत्वा कड्ढन्ता आनेथा”ति आह. ते तथा करिंसु. सा महासत्तं महासम्पत्तियं ठितं न सञ्जानि, नं ओलोकेत्वा च पन हसि चेव रोदि च. सो उभयकारणं पुच्छि. अथ नं सा आह– “सामि, अहं हसमाना तव सम्पत्तिं ओलोकेत्वा ‘अयं अकारणेन न लद्धा, पुरिमभवे कुसलं कत्वा लद्धा, अहो पुञ्ञानं फलं नामा’ति हसिं. रोदमाना पन ‘इदानि परस्स रक्खितगोपितवत्थुम्हि अपरज्झित्वा निरयं गमिस्सती’ति तयि कारुञ्ञेन रोदिन्”ति.