“निसिप्पमेतं विदधाति भोगं, न बन्धुवा न सरीरवण्णो यो;
पस्सेळमूगं सुखमेधमानं, सिरी हि नं भजते गोरविन्दं;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति.
तत्थ एळमूगन्ति पग्घरितलालमुखं. गोरविन्दन्ति सो किर तस्मिंयेव नगरे असीतिकोटिविभवो सेट्ठि विरूपो. नास्स पुत्तो न च धीता, न किञ्चि सिप्पं जानाति. कथेन्तस्सपिस्स हनुकस्स उभोहिपि पस्सेहि लालाधारा पग्घरति. देवच्छरा विय द्वे इत्थियो सब्बालङ्कारेहि विभूसिता सुपुप्फितानि नीलुप्पलानि गहेत्वा उभोसु पस्सेसु ठिता तं लालं नीलुप्पलेहि सम्पटिच्छित्वा नीलुप्पलानि वातपानेन छड्डेन्ति. सुरासोण्डापि पानागारं पविसन्ता नीलुप्पलेहि अत्थे सति तस्स गेहद्वारं गन्त्वा “सामि गोरविन्द, सेट्ठी”ति वदन्ति. सो तेसं सद्दं सुत्वा वातपाने ठत्वा “किं, ताता”ति वदति. अथस्स लालाधारा पग्घरति ता इत्थियो तं नीलुप्पलेहि सम्पटिच्छित्वा नीलुप्पलानि अन्तरवीथियं खिपन्ति. सुराधुत्ता तानि गहेत्वा उदकेन विक्खालेत्वा पिळन्धित्वा पानागारं पविसन्ति. एवं सिरिसम्पन्नो अहोसि. सेनको तं उदाहरणं कत्वा दस्सेन्तो एवमाह. तं सुत्वा राजा “कीदिसं, तात, महोसधपण्डिता”ति आह. पण्डितो “देव, किं सेनको जानाति, ओदनसित्थट्ठाने काको विय दधिं पातुं आरद्धसुनखो विय च यसमेव पस्सति, सीसे पतन्तं महामुग्गरं न पस्सति, सुण, देवा”ति वत्वा इमं गाथमाह–
“लद्धा सुखं मज्जति अप्पपञ्ञो, दुक्खेन फुट्ठोपि पमोहमेति;
आगन्तुना दुक्खसुखेन फुट्ठो, पवेधति वारिचरोव घम्मे;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.88).
तत्थ सुखन्ति इस्सरियसुखं लभित्वा बालो पमज्जति, पमत्तो समानो पापं करोति. दुक्खेनाति कायिकचेतसिकदुक्खेन. आगन्तुनाति न अज्झत्तिकेन. सत्तानञ्हि सुखम्पि दुक्खम्पि आगन्तुकमेव, न निच्चपवत्तं. घम्मेति उदका उद्धरित्वा आतपे खित्तमच्छो विय. तं सुत्वा राजा “कीदिसं आचरिया”ति आह. सेनको “देव, किमेस जानाति, तिट्ठन्तु ताव मनुस्सा, अरञ्ञे जातरुक्खेसुपि फलसम्पन्नमेव बहू विहङ्गमा भजन्ती”ति वत्वा इमं गाथमाह–
“दुमं यथा सादुफलं अरञ्ञे, समन्ततो समभिसरन्ति पक्खी;
एवम्पि अड्ढं सधनं सभोगं, बहुज्जनो भजति अत्थहेतु;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.89).
तत्थ बहुज्जनोति महाजनो. तं सुत्वा राजा “कीदिसं ताता”ति आह. पण्डितो “किमेस महोदरो जानाति, सुण, देवा”ति वत्वा इमं गाथमाह–
“न साधु बलवा बालो, साहसा विन्दते धनं;
कन्दन्तमेतं दुम्मेधं, कड्ढन्ति निरयं भुसं;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.90).
तत्थ साहसाति साहसेन साहसिककम्मं कत्वा जनं पीळेत्वा धनं विन्दति. अथ नं निरयपाला कन्दन्तमेव दुम्मेधं बलववेदनं निरयं कड्ढन्ति. पुन रञ्ञा “किं सेनका”ति वुत्ते सेनको इमं गाथमाह–
“या काचि नज्जो गङ्गमभिस्सवन्ति, सब्बाव ता नामगोत्तं जहन्ति;
गङ्गा समुद्दं पटिपज्जमाना, न खायते इद्धिं पञ्ञोपि लोके;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.91).
तत्थ नज्जोति निन्ना हुत्वा सन्दमाना अन्तमसो कुन्नदियोपि गङ्गं अभिस्सवन्ति. जहन्तीति गङ्गात्वेव सङ्ख्यं गच्छन्ति, अत्तनो नामगोत्तं जहन्ति. न खायतेति सापि गङ्गा समुद्दं पटिपज्जमाना न पञ्ञायति, समुद्दोत्वेव नामं लभति. एवमेव महापञ्ञोपि इस्सरसन्तिकं पत्तो न खायति न पञ्ञायति,समुद्दं पविट्ठगङ्गा विय होति. पुन राजा “किं पण्डिता”ति आह. सो “सुण, महाराजा”ति वत्वा इमं गाथाद्वयमाह–
“यमेतमक्खा उदधिं महन्तं, सवन्ति नज्जो सब्बकालमसङ्ख्यं;
सो सागरो निच्चमुळारवेगो, वेलं न अच्चेति महासमुद्दो.
“एवम्पि बालस्स पजप्पितानि, पञ्ञं न अच्चेति सिरी कदाचि;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.92-93).
तत्थ यमेतमक्खाति यं एतं अक्खासि वदेसि. असङ्ख्यन्ति अगणनं. वेलं न अच्चेतीति उळारवेगोपि हुत्वा ऊमिसहस्सं उक्खिपित्वापि वेलं अतिक्कमितुं न सक्कोति, वेलं पत्वा अवस्सं सब्बा ऊमियो भिज्जन्ति. एवम्पि बालस्स पजप्पितानीति बालस्स वचनानिपि एवमेव पञ्ञवन्तं अतिक्कमितुं न सक्कोन्ति, तं पत्वाव भिज्जन्ति. पञ्ञं न अच्चेतीति पञ्ञवन्तं सिरिमा नाम नातिक्कमति. न हि कोचि मनुजो अत्थानत्थे उप्पन्नकङ्खो तंछिन्दनत्थाय पञ्ञवन्तं अतिक्कमित्वा बालस्स इस्सरस्स पादमूलं गच्छति, पञ्ञवन्तस्स पन पादमूलेयेव विनिच्छयो नाम लब्भतीति. तं सुत्वा राजा “कथं सेनका”ति आह. सो “सुण, देवा”ति वत्वा इमं गाथमाह–
“असञ्ञतो चेपि परेसमत्थं, भणाति सन्धानगतो यसस्सी;
तस्सेव तं रूहति ञातिमज्झे, सिरी हि नं कारयते न पञ्ञा;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.94).
तत्थ असञ्ञतो चेपीति इस्सरो हि सचेपि कायादीहि असञ्ञतो दुस्सीलो. सन्धानगतोति विनिच्छये ठितो हुत्वा परेसं अत्थं भणति, तस्मिं विनिच्छयमण्डले महापरिवारपरिवुतस्स मुसावादं वत्वा सामिकम्पि अस्सामिकं करोन्तस्स तस्सेव तं वचनं रुहति. सिरी हि नं तथा कारयते न पञ्ञा, तस्मा पञ्ञो निहीनो, सिरिमाव सेय्योति वदामि. पुन रञ्ञा “किं, ताता”ति वुत्ते पण्डितो “सुण, देव, बालसेनको किं जानाती”ति वत्वा इमं गाथमाह–
“परस्स वा अत्तनो वापि हेतु, बालो मुसा भासति अप्पपञ्ञो;
सो निन्दितो होति सभाय मज्झे, पच्छापि सो दुग्गतिगामी होति;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.95).
ततो सेनको इमं गाथमाह–
“अत्थम्पि चे भासति भूरिपञ्ञो, अनाळ्हियो अप्पधनो दलिद्दो;
न तस्स तं रूहति ञातिमज्झे, सिरी च पञ्ञाणवतो न होति;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.96).
तत्थ अत्थम्पीति कारणम्पि चे भासति. ѱतिमज्झेति परिसमज्झे. पञ्ञाणवतोति महाराज, पञ्ञाणवन्तस्स सिरिसोभग्गप्पत्तस्स सन्तिकं गन्त्वा पकतिया विज्जमानापि सिरी नाम न होति. सो हि तस्स सन्तिके सूरियुग्गमने खज्जोपनको विय खायतीति दस्सेति. पुन रञ्ञा “कीदिसं, ताता”ति वुत्ते पण्डितो “किं जानाति, सेनको, इधलोकमत्तमेव ओलोकेति, न परलोकन्”ति वत्वा इमं गाथमाह–
“परस्स वा अत्तनो वापि हेतु, न भासति अलिकं भूरिपञ्ञो;
सो पूजितो होति सभाय मज्झे, पच्छापि सो सुग्गतिगामी होति;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.97).
ततो सेनको गाथमाह–
“हत्थी गवास्सा मणिकुण्डला च, थियो च इद्धेसु कुलेसु जाता;
सब्बाव ता उपभोगा भवन्ति, इद्धस्स पोसस्स अनिद्धिमन्तो;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.98).
तत्थ इद्धस्साति इस्सरस्स. अनिद्धिमन्तोति न केवलं ता नारियोव, अथ खो सब्बे अनिद्धिमन्तोपि सत्ता तस्स उपभोगा भवन्ति. ततो पण्डितो “किं एस जानाती”ति वत्वा एकं कारणं आहरित्वा दस्सेन्तो इमं गाथमाह–
“असंविहितकम्मन्तं बालं दुम्मेधमन्तिनं;
सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं;
एतम्पि दिस्वान अहं वदामि;
पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.99).
तत्थ “सिरी जहती”ति पदस्स चेतियजातकेन (जा. 1.8.45 आदयो) अत्थो वण्णेतब्बो. अथ सेनको रञ्ञा “कीदिसन्”ति वुत्ते “देव, किं एस तरुणदारको जानाति, सुणाथा”ति वत्वा “पण्डितं अप्पटिभानं करिस्सामी”ति चिन्तेत्वा इमं गाथमाह–
“पञ्च पण्डिता मयं भद्दन्ते, सब्बे पञ्जलिका उपट्ठिता;
त्वं नो अभिभुय्य इस्सरोसि, सक्कोव भूतपति देवराजा;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.100).
इदं किर सुत्वा राजा “साधुरूपं सेनकेन कारणं आभतं, सक्खिस्सति नु खो मे पुत्तो इमस्स वादं भिन्दित्वा अञ्ञं कारणं आहरितुन्”ति चिन्तेत्वा “कीदिसं पण्डिता”ति आह. सेनकेन किर इमस्मिं कारणे आभते ठपेत्वा बोधिसत्तं अञ्ञो तं वादं भिन्दितुं समत्थो नाम नत्थि, तस्मा महासत्तो अत्तनो ञाणबलेन तस्स वादं भिन्दन्तो “महाराज, किमेस बालो जानाति, यसमेव ओलोकेति, पञ्ञाय विसेसं न जानाति, सुणाथा”ति वत्वा इमं गाथमाह–
“दासोव पञ्ञस्स यसस्सि बालो, अत्थेसु जातेसु तथाविधेसु;
यं पण्डितो निपुणं संविधेति, सम्मोहमापज्जति तत्थ बालो;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.101).
तत्थ अत्थेसूति किच्चेसु जातेसु. संविधेतीति संविदहति. इति महासत्तो सिनेरुपादतो सुवण्णवालुकं उद्धरन्तो विय गगनतले पुण्णचन्दं उट्ठापेन्तो विय च नयकारणं दस्सेसि. एवं महासत्तेन पञ्ञानुभावं दस्सेत्वा कथिते राजा सेनकं आह– “कीदिसं, सेनक, सक्कोन्तो उत्तरिपि कथेही”ति. सो कोट्ठे ठपितधञ्ञं विय उग्गहितकं खेपेत्वा अप्पटिभानो मङ्कुभूतो पज्झायन्तो निसीदि. सचे हि सो अञ्ञं कारणं आहरेय्य, न गाथासहस्सेनपि इमं जातकं निट्ठायेथ. तस्स पन अप्पटिभानस्स ठितकाले गम्भीरं ओघं आनेन्तो विय महासत्तो उत्तरिपि पञ्ञमेव वण्णेन्तो इमं गाथमाह–
“अद्धा हि पञ्ञाव सतं पसत्था, कन्ता सिरी भोगरता मनुस्सा;
ञाणञ्च बुद्धानमतुल्यरूपं, पञ्ञं न अच्चेति सिरी कदाची”ति. (जा. 1.15.102).
तत्थ सतन्ति बुद्धादीनं सप्पुरिसानं. भोगरताति महाराज, यस्मा अन्धबालमनुस्सा भोगरताव, तस्मा तेसं सिरी कन्ता. यसो नामेस पण्डितेहि गरहितो बालानं कन्तोति चायं अत्थो भिसजातकेन (जा. 1.14.78 आदयो) वण्णेतब्बो. बुद्धानन्ति सब्बञ्ञुबुद्धानञ्च ञाणं. कदाचीति किस्मिञ्चि काले ञाणवन्तं सिरी नाम नातिक्कमति, देवाति. तं सुत्वा राजा महासत्तस्स पञ्हब्याकरणेन तुट्ठो घनवस्सं वस्सेन्तो विय महासत्तं धनेन पूजेन्तो इमं गाथमाह–
“यं तं अपुच्छिम्ह अकित्तयी नो, महोसध केवलधम्मदस्सी;
गवं सहस्सं उसभञ्च नागं, आजञ्ञयुत्ते च रथे दस इमे;
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते गामवरानि सोळसा”ति. (जा. 1.15.103).