तदा पन सेनको अग्गासने निसिन्नो अहोसि, पण्डितो पन परियन्ते निसिन्नो. सो तं पञ्हं उपधारेन्तो तमत्थं अदिस्वा चिन्तेसि “अयं राजा दन्धधातुको इमं पञ्हं चिन्तेत्वा सङ्खरितुं असमत्थो, किञ्चिदेव, तेन दिट्ठं भविस्सति, एकदिवसं ओकासं लभन्तो इमं पञ्हं नीहरिस्सामि, सेनको केनचि उपायेन अज्जेकदिवसमत्तं अधिवासापेतू”ति. इतरेपि चत्तारो पण्डिता अन्धकारगब्भं पविट्ठा विय न किञ्चि पस्सिंसु. सेनको “का नु खो महोसधस्स पवत्ती”ति बोधिसत्तं ओलोकेसि. सोपि तं ओलोकेसि. सेनको बोधिसत्तस्स ओलोकिताकारेनेव तस्स अधिप्पायं ञत्वा “पण्डितस्सपि न उपट्ठाति, तेनेकदिवसं ओकासं इच्छति, पूरेस्सामिस्स मनोरथन्”ति चिन्तेत्वा रञ्ञा सद्धिं विस्सासेन महाहसितं हसित्वा “किं, महाराज, सब्बेव अम्हे पञ्हं कथेतुं असक्कोन्ते रट्ठा पब्बाजेस्ससि, एतम्पि ‘एको गण्ठिपञ्हो’ति त्वं सल्लक्खेसि, न मयं एतं कथेतुं न सक्कोम, अपिच खो थोकं अधिवासेहि. गण्ठिपञ्हो एस, न सक्कोम महाजनमज्झे कथेतुं, एकमन्ते चिन्तेत्वा पच्छा तुम्हाकं कथेस्साम ओकासं नो देही”ति महासत्तं ओलोकेत्वा इमं गाथाद्वयमाह–
“महाजनसमागमम्हि घोरे, जनकोलाहलसङ्गमम्हि जाते;
विक्खित्तमना अनेकचित्ता, पञ्हं न सक्कुणोम वत्तुमेतं.
“एकग्गचित्ताव एकमेका, रहसि गता अत्थं निचिन्तयित्वा;
पविवेके सम्मसित्वान धीरा, अथ वक्खन्ति जनिन्द एतमत्थन्”ति. (जा. 1.12.96-97).
तत्थ सम्मसित्वानाति कायचित्तविवेके ठिता इमे धीरा इमं पञ्हं सम्मसित्वा अथ वो एतं अत्थं वक्खन्ति.
राजा तस्स कथं सुत्वा अनत्तमनो हुत्वापि “साधु चिन्तेत्वा कथेथ, अकथेन्ते पन वो पब्बाजेस्सामी”ति तज्जेसियेव. चत्तारो पण्डिता पासादा ओतरिंसु. सेनको इतरे आह– “सम्मा, राजा सुखुमपञ्हं पुच्छि, अकथिते महन्तं भयं भविस्सति, सप्पायभोजनं भुञ्जित्वा सम्मा उपधारेथा”ति. ते अत्तनो अत्तनो गेहं गता. पण्डितोपि उट्ठाय उदुम्बरदेविया सन्तिकं गन्त्वा “देवि, अज्ज वा हिय्यो वा राजा कत्थ चिरं अट्ठासी”ति पुच्छि. “तात, दीघन्तरे वातपानेन ओलोकेन्तो चङ्कमती”ति. ततो पण्डितो चिन्तेसि “रञ्ञा इमिना पस्सेन किञ्चि दिट्ठं भविस्सती”ति. सो तत्थ गन्त्वा बहि ओलोकेन्तो एळकसुनखानं किरियं दिस्वा “इमे दिस्वा रञ्ञा पञ्हो अभिसङ्खतो”ति सन्निट्ठानं कत्वा गेहं गतो. इतरेपि तयो चिन्तेत्वा किञ्चि अदिस्वा सेनकस्स सन्तिकं अगमंसु. सो ते पुच्छि “दिट्ठो वो पञ्हो”ति. “न दिट्ठो आचरिया”ति. “यदि एवं राजा वो पब्बाजेस्सति, किं करिस्सथा”ति? “तुम्हेहि पन दिट्ठो”ति? “अहम्पि न पस्सामी”ति. “तुम्हेसु अपस्सन्तेसु मयं किं पस्साम, रञ्ञो पन सन्तिके ‘चिन्तेत्वा कथेस्सामा’ति सीहनादं नदित्वा आगतम्हा, अकथिते अम्हे राजा कुज्झिस्सति, किं करोम, अयं पञ्हो न सक्का अम्हेहि दट्ठुं पण्डितेन पन सतगुणं सहस्सगुणं सतसहस्सगुणं कत्वा चिन्तितो भविस्सति, एथ तस्स सन्तिकं गच्छामा”ति ते चत्तारो पण्डिता बोधिसत्तस्स घरद्वारं आगतभावं आरोचापेत्वा “पविसन्तु पण्डिता”ति वुत्ते गेहं पविसित्वा पटिसन्थारं कत्वा एकमन्तं ठिता महासत्तं पुच्छिंसु “किं पन, पण्डित, चिन्तितो पञ्हो”ति? “आम, चिन्तितो, मयि अचिन्तेन्ते अञ्ञो को चिन्तयिस्सती”ति. “तेन हि पण्डित अम्हाकम्पि कथेथा”ति.
पण्डितो “सचाहं एतेसं न कथेस्सामि, राजा ते रट्ठा पब्बाजेस्सति, मं पन सत्तहि रतनेहि पूजेस्सति, इमे अन्धबाला मा विनस्सन्तु, कथेस्सामि तेसन्”ति चिन्तेत्वा ते चत्तारोपि नीचासने निसीदापेत्वा अञ्जलिं पग्गण्हापेत्वा रञ्ञा दिट्ठतं अजानापेत्वा “रञ्ञा पुच्छितकाले एवं कथेय्याथा”ति चतुन्नम्पि चतस्सो गाथायो बन्धित्वा पाळिमेव उग्गण्हापेत्वा उय्योजेसि. ते दुतियदिवसे राजुपट्ठानं गन्त्वा पञ्ञत्तासने निसीदिंसु. राजा सेनकं पुच्छि “ञातो ते, सेनक, पञ्हो”ति? “महाराज, मयि अजानन्ते अञ्ञो को जानिस्सती”ति. “तेन हि कथेही”ति. “सुणाथ देवा”ति सो उग्गहितनियामेनेव गाथमाह–
“उग्गपुत्तराजपुत्तियानं, उरब्भस्स मंसं पियं मनापं;
न सुनखस्स ते अदेन्ति मंसं, अथ मेण्डस्स सुणेन सख्यमस्सा”ति. (जा. 1.12.98).
तत्थ उग्गपुत्तराजपुत्तियानन्ति उग्गतानं अमच्चपुत्तानञ्चेव राजपुत्तानञ्च.
गाथं वत्वापि सेनको अत्थं न जानाति. राजा पन अत्तनो दिट्ठभावेन पजानाति, तस्मा “सेनकेन ताव ञातो”ति पुक्कुसं पुच्छि. सोपिस्स “किं अहम्पि अपण्डितो”ति वत्वा उग्गहितनियामेनेव गाथमाह–
“चम्मं विहनन्ति एळकस्स, अस्सपिट्ठत्थरस्सुखस्स हेतु;
न च ते सुनखस्स अत्थरन्ति, अथ मेण्डस्स सुणेन सख्यमस्सा”ति. (जा. 1.12.99).
तस्सपि अत्थो अपाकटोयेव. राजा पन अत्तनो पाकटत्ता “इमिनापि पुक्कुसेन ञातो”ति कामिन्दं पुच्छि. सोपि उग्गहितनियामेनेव गाथमाह–
“आवेल्लितसिङ्गिको हि मेण्डो, न च सुनखस्स विसाणकानि अत्थि;
तिणभक्खो मंसभोजनो च, अथ मेण्डस्स सुणेन सख्यमस्सा”ति. (जा. 1.12.100).
राजा “इमिनापि ञातो”ति देविन्दं पुच्छि. सोपि उग्गहितनियामेनेव गाथमाह–
“तिणमासि पलासमासि मेण्डो, न च सुनखो तिणमासि नो पलासं;
गण्हेय्य सुणो ससं बिळारं, अथ मेण्डस्स सुणेन सख्यमस्सा”ति. (जा. 1.12.101).
तत्थ तिणमासि पलासमासीति तिणखादको चेव पण्णखादको च. नो पलासन्ति पण्णम्पि न खादति.
अथ राजा पण्डितं पुच्छि– “तात, त्वम्पि इमं पञ्हं जानासी”ति? “महाराज, अवीचितो याव भवग्गा मं ठपेत्वा को अञ्ञो एतं जानिस्सती”ति. “तेन हि कथेही”ति. “सुण महाराजा”ति तस्स पञ्हस्स अत्तनो पाकटभावं पकासेन्तो गाथाद्वयमाह–
“अट्ठड्ढपदो चतुप्पदस्स, मेण्डो अट्ठनखो अदिस्समानो;
छादियमाहरती अयं इमस्स, मंसं आहरती अयं अमुस्स.
“पासादवरगतो विदेहसेट्ठो, वीतिहारं अञ्ञमञ्ञभोजनानं;
अद्दक्खि किर सक्खिकं जनिन्दो, बुभुक्कस्स पुण्णंमुखस्स चेतन्”ति. (जा. 1.12.102-103).
तत्थ अट्ठड्ढपदोति ब्यञ्जनकुसलताय एळकस्स चतुप्पादं सन्धायाह. मेण्डोति एळको. अट्ठनखोति एकेकस्मिं पादे द्विन्नं द्विन्नं खुरानं वसेनेतं वुत्तं. अदिस्समानोति मंसं आहरणकाले अपञ्ञायमानो. छादियन्ति गेहच्छदनं. तिणन्ति अत्थो. अयं इमस्साति सुनखो एळकस्स. वीतिहारन्ति वीतिहरणं. अञ्ञमञ्ञभोजनानन्ति अञ्ञमञ्ञस्स भोजनानं. मेण्डो हि सुनखस्स भोजनं हरति, सो तस्स वीतिहरति, सुनखोपि तस्स हरति, इतरो वीतिहरति. अद्दक्खीति तं तेसं अञ्ञमञ्ञभोजनानं वीतिहरणं सक्खिकं अत्तनो पच्चक्खं कत्वा अद्दस. बुभुक्कस्साति भुभूति सद्दकरणसुनखस्स. पुण्णंमुखस्साति मेण्डस्स. इमेसं एतं मित्तसन्थवं राजा सयं पस्सीति.
राजा इतरेहि बोधिसत्तं निस्साय ञातभावं अजानन्तो “पञ्च पण्डिता अत्तनो अत्तनो ञाणबलेन जानिंसू”ति मञ्ञमानो सोमनस्सप्पत्तो हुत्वा इमं गाथमाह–
“लाभा वत मे अनप्परूपा, यस्स मेदिसा पण्डिता कुलम्हि;
पञ्हस्स गम्भीरगतं निपुणमत्थं, पटिविज्झन्ति सुभासितेन धीरा”ति. (जा. 1.12.104).
तत्थ पटिविज्झन्तीति सुभासितेन ते विदित्वा कथेन्ति.
अथ नेसं “तुट्ठेन नाम तुट्ठाकारो कत्तब्बो”ति तं करोन्तो इमं गाथमाह–
“अस्सतरिरथञ्च एकमेकं, फीतं गामवरञ्च एकमेकं;
सब्बेसं वो दम्मि पण्डितानं, परमप्पतीतमनो सुभासितेना”ति. (जा. 1.12.105).
इति वत्वा तेसं तं सब्बं दापेसि.

द्वादसनिपाते मेण्डकपञ्हो निट्ठितो.

सिरिमन्तपञ्हो

उदुम्बरदेवी पन इतरेहि पण्डितं निस्साय पञ्हस्स ञातभावं ञत्वा “रञ्ञा मुग्गं मासेन निब्बिसेसकं करोन्तेन विय पञ्चन्नं समकोव सक्कारो कतो, ननु मय्हं कनिट्ठस्स विसेसं सक्कारं कातुं वट्टती”ति चिन्तेत्वा रञ्ञो सन्तिकं गन्त्वा पुच्छि “देव, केन वो पञ्हो कथितो”ति? “पञ्चहि पण्डितेहि, भद्दे”ति. “देव, चत्तारो जना तं पञ्हं कं निस्साय जानिंसू”ति? “न जानामि, भद्दे”ति. “महाराज, किं ते जानन्ति, पण्डितो पन ‘मा नस्सन्तु इमे बाला’ति पञ्हं उग्गण्हापेसि, तुम्हे सब्बेसं समकं सक्कारं करोथ, अयुत्तमेतं, पण्डितस्स विसेसकं कातुं वट्टती”ति. राजा “अत्तानं निस्साय ञातभावं न कथेसी”ति पण्डितस्स तुस्सित्वा अतिरेकतरं सक्कारं कातुकामो चिन्तेसि “होतु मम पुत्तं एकं पञ्हं पुच्छित्वा कथितकाले महन्तं सक्कारं करिस्सामी”ति. सो पञ्हं चिन्तेन्तो सिरिमन्तपञ्हं चिन्तेत्वा एकदिवसं पञ्चन्नं पण्डितानं उपट्ठानं आगन्त्वा सुखनिसिन्नकाले सेनकं आह– “सेनक, पञ्हं पुच्छिस्सामी”ति. “पुच्छ देवा”ति. राजा सिरिमन्तपञ्हे पठमं गाथमाह–
“पञ्ञायुपेतं सिरिया विहीनं, यसस्सिनं वापि अपेतपञ्ञं;
पुच्छामि तं सेनक एतमत्थं, कमेत्थ सेय्यो कुसला वदन्ती”ति. (जा. 1.15.83).
तत्थ कमेत्थ सेय्योति इमेसु द्वीसु कतरं पण्डिता सेय्योति वदन्ति.
अयञ्च किर पञ्हो सेनकस्स वंसानुगतो, तेन नं खिप्पमेव कथेसि–
“धीरा च बाला च हवे जनिन्द, सिप्पूपपन्ना च असिप्पिनो च;
सुजातिमन्तोपि अजातिमस्स, यसस्सिनो पेसकरा भवन्ति;
एतम्पि दिस्वान अहं वदामि, पञ्ञो निहीनो सिरीमाव सेय्यो”ति. (जा. 1.15.84).
तत्थ पञ्ञो निहीनोति पञ्ञवा निहीनो, इस्सरोव उत्तमोति अत्थो.
राजा तस्स वचनं सुत्वा इतरे तयो अपुच्छित्वा सङ्घनवकं हुत्वा निसिन्नं महोसधपण्डितं आह–
“तुवम्पि पुच्छामि अनोमपञ्ञ, महोसध केवलधम्मदस्सि;
बालं यसस्सिं पण्डितं अप्पभोगं, कमेत्थ सेय्यो कुसला वदन्ती”ति. (जा. 1.15.85).
तत्थ केवलधम्मदस्सीति सब्बधम्मदस्सि.
अथस्स महासत्तो “सुण, महाराजा”ति वत्वा कथेसि–
“पापानि कम्मानि करोति बालो, इधमेव सेय्यो इति मञ्ञमानो;
इधलोकदस्सी परलोकमदस्सी, उभयत्थ बालो कलिमग्गहेसि;
एतम्पि दिस्वान अहं वदामि, पञ्ञोव सेय्यो न यसस्सि बालो”ति. (जा. 1.15.86).
तत्थ इधमेव सेय्योति इधलोके इस्सरियमेव मय्हं सेट्ठन्ति मञ्ञमानो. कलिमग्गहेसीति बालो इस्सरियमानेन पापकम्मं कत्वा निरयादिं उपपज्जन्तो परलोके च पुन ततो आगन्त्वा नीचकुले दुक्खभावं पत्वा निब्बत्तमानो इधलोके चाति उभयत्थ पराजयमेव गण्हाति. एतम्पि कारणं अहं दिस्वा पञ्ञासम्पन्नोव उत्तमो, इस्सरो पन बालो न उत्तमोति वदामि.
एवं वुत्ते राजा सेनकं ओलोकेत्वा “ननु महोसधो पञ्ञवन्तमेव उत्तमोति वदती”ति आह. सेनको “महाराज, महोसधो दहरो, अज्जापिस्स मुखे खीरगन्धो वायति, किमेस जानाती”ति वत्वा इमं गाथमाह–