पुनेकदिवसं राजा पण्डितेन सद्धिं उय्यानं अगमासि. तदा एको ककण्टको तोरणग्गे वसति. सो राजानं आगच्छन्तं दिस्वा ओतरित्वा भूमियं निपज्जि. राजा तस्स तं किरियं ओलोकेत्वा “पण्डित, अयं ककण्टको किं करोती”ति पुच्छि. महासत्तो “महाराज, तुम्हे सेवती”ति आह. “सचे एवं अम्हाकं सेवति, एतस्स मा निप्फलो होतु, भोगमस्स दापेही”ति. “देव, तस्स भोगेन किच्चं नत्थि, खादनीयमत्तं अलमेतस्सा”ति “किं पनेस, खादती”ति? “मंसं देवा”ति. “कित्तकं लद्धुं वट्टती”ति? “काकणिकमत्तग्घनकं देवा”ति. राजा एकं पुरिसं आणापेसि “राजदायो नाम काकणिकमत्तं न वट्टति, इमस्स निबद्धं अड्ढमासग्घनकं मंसं आहरित्वा देही”ति. सो “साधू”ति सम्पटिच्छित्वा ततो पट्ठाय तथा अकासि. सो एकदिवसं उपोसथे माघाते मंसं अलभित्वा तमेव अड्ढमासकं विज्झित्वा सुत्तेन आवुनित्वा तस्स गीवायं पिळन्धि. अथस्स तं निस्साय मानो उप्पज्जि. तं दिवसमेव राजा पुन महोसधेन सद्धिं उय्यानं अगमासि. सो राजानं आगच्छन्तं दिस्वापि धनं निस्साय उप्पन्नमानवसेन “वेदेह, त्वं नु खो महद्धनो, अहं नु खो”ति रञ्ञा सद्धिं अत्तानं समं करोन्तो अनोतरित्वा तोरणग्गेयेव सीसं चालेन्तो निपज्जि. राजा तस्स तं किरियं ओलोकेत्वा “पण्डित, एस पुब्बे विय अज्ज न ओतरति, किं नु खो कारणन्”ति पुच्छन्तो इमं गाथमाह–
“नायं पुरे उन्नमति, तोरणग्गे ककण्टको;
महोसध विजानाहि, केन थद्धो ककण्टको”ति. (जा. 1.2.39).
तत्थ उन्नमतीति यथा अज्ज अनोतरित्वा तोरणग्गेयेव सीसं चालेन्तो उन्नमति, एवं पुरे न उन्नमति. केन थद्धोति केन कारणेन थद्धभावं आपन्नोति. पण्डितो तस्स वचनं सुत्वा “महाराज, उपोसथे माघाते मंसं अलभन्तेन राजपुरिसेन गीवाय बद्धं अड्ढमासकं निस्साय तस्स मानेन भवितब्बन्”ति ञत्वा इमं गाथमाह–
“अलद्धपुब्बं लद्धान, अड्ढमासं ककण्टको;
अतिमञ्ञति राजानं, वेदेहं मिथिलग्गहन्”ति. (जा. 1.2.40).
राजा तस्स वचनं सुत्वा तं पुरिसं पक्कोसापेत्वा पुच्छि. सो यथाभूतं रञ्ञो आरोचेसि. राजा तं कथं सुत्वा “कञ्चि अपुच्छित्वाव सब्बञ्ञुबुद्धेन विय पण्डितेन ककण्टकस्स अज्झासयो ञातो”ति अतिविय पसीदित्वा पण्डितस्स चतूसु द्वारेसु सुङ्कं दापेसि. ककण्टकस्स पन कुज्झित्वा वत्तं हारेतुं आरभि. पण्डितो पन “मा हारेहि महाराजा”ति तं निवारेसि.
ककण्टकपञ्हो निट्ठितो.
सिरिकाळकण्णिपञ्हो
अथेको मिथिलवासी पिङ्गुत्तरो नाम माणवो तक्कसिलं गन्त्वा दिसापामोक्खाचरियस्स सन्तिके सिप्पं सिक्खन्तो खिप्पमेव सिक्खि. सो अनुयोगं दत्वा “गच्छामहन्”ति आचरियं आपुच्छि. तस्मिं पन कुले “सचे वयप्पत्ता धीता होति, जेट्ठन्तेवासिकस्स दातब्बा”ति वत्तंव, तस्मा तस्स आचरियस्स वयप्पत्ता एका धीता अत्थि, सा अभिरूपा देवच्छरापटिभागा. अथ नं आचरियो “धीतरं ते, तात, दस्सामि, तं आदाय गमिस्ससी”ति आह. सो पन माणवो दुब्भगो काळकण्णी, कुमारिका पन महापुञ्ञा. तस्स तं दिस्वा चित्तं न अल्लीयति. सो तं अरोचेन्तोपि “आचरियस्स वचनं न भिन्दिस्सामी”ति सम्पटिच्छि. आचरियो धीतरं तस्स अदासि. सो रत्तिभागे अलङ्कतसिरिसयने निपन्नो ताय आगन्त्वा सयनं अभिरुळ्हमत्ताय अट्टीयमानो हरायमानो जिगुच्छमानो पकम्पमानो ओतरित्वा भूमियं निपज्जि. सापि ओतरित्वा तस्स सन्तिकं गन्त्वा निपज्जि, सो उट्ठाय सयनं अभिरुहि. सापि पुन सयनं अभिरुहि, सो पुन सयना ओतरित्वा भूमियं निपज्जि. काळकण्णी नाम सिरिया सद्धिं न समेति. कुमारिका सयनेयेव निपज्जि, सो भूमियं सयि. एवं सत्ताहं वीतिनामेत्वा तं आदाय आचरियं वन्दित्वा निक्खमि, अन्तरामग्गे आलापसल्लापमत्तम्पि नत्थि. अनिच्छमानाव उभोपि मिथिलं सम्पत्ता. अथ पिङ्गुत्तरो नगरा अविदूरे फलसम्पन्नं उदुम्बररुक्खं दिस्वा खुदाय पीळितो तं अभिरुहित्वा फलानि खादि. सापि छातज्झत्ता रुक्खमूलं गन्त्वा “सामि, मय्हम्पि फलानि पातेथा”ति आह. किं तव हत्थपादा नत्थि, सयं अभिरुहित्वा खादाति. सा अभिरुहित्वा खादि. सो तस्सा अभिरुळ्हभावं ञत्वा खिप्पं ओतरित्वा रुक्खं कण्टकेहि परिक्खिपित्वा “मुत्तोम्हि काळकण्णिया”ति वत्वा पलायि. सापि ओतरितुं असक्कोन्ती तत्थेव निसीदि. अथ राजा उय्याने कीळित्वा हत्थिक्खन्धे निसिन्नो सायन्हसमये नगरं पविसन्तो तं दिस्वा पटिबद्धचित्तो हुत्वा “सपरिग्गहा, अपरिग्गहा”ति पुच्छापेसि. सापि “अत्थि मे, सामि, कुलदत्तिको पति, सो पन मं इध निसीदापेत्वा छड्डेत्वा पलातो”ति आह. अमच्चो तं कारणं रञ्ञो आरोचेसि. राजा “असामिकभण्डं नाम रञ्ञो पापुणाती”ति तं ओतारेत्वा हत्थिक्खन्धं आरोपेत्वा निवेसनं नेत्वा अभिसिञ्चित्वा अग्गमहेसिट्ठाने ठपेसि. सा तस्स पिया अहोसि मनापा. उदुम्बररुक्खे लद्धत्ता “उदुम्बरदेवी”त्वेवस्सा नामं सञ्जानिंसु. अथेकदिवसं रञ्ञो उय्यानगमनत्थाय द्वारगामवासिकेहि मग्गं पटिजग्गापेसुं. पिङ्गुत्तरोपि भतिं करोन्तो कच्छं बन्धित्वा कुद्दालेन मग्गं तच्छि. मग्गे अनिट्ठितेयेव राजा उदुम्बरदेविया सद्धिं रथे निसीदित्वा निक्खमि. उदुम्बरदेवी काळकण्णिं मग्गं तच्छन्तं दिस्वा “एवरूपं सिरिं धारेतुं नासक्खि अयं काळकण्णी”ति तं ओलोकेन्ती हसि. राजा हसमानं दिस्वा कुज्झित्वा “कस्मा हसी”ति पुच्छि. देव, अयं मग्गतच्छको पुरिसो मय्हं पोराणकसामिको, एस मं उदुम्बररुक्खं आरोपेत्वा कण्टकेहि परिक्खिपित्वा गतो, इमाहं ओलोकेत्वा “एवरूपं सिरिं धारेतुं नासक्खि काळकण्णी अयन्”ति चिन्तेत्वा हसिन्ति. राजा “त्वं मुसावादं कथेसि, अञ्ञं कञ्चि पुरिसं दिस्वा तया हसितं भविस्सति, तं मारेस्सामी”ति असिं अग्गहेसि. सा भयप्पत्ता “देव, पण्डिते ताव पुच्छथा”ति आह. राजा सेनकं पुच्छि “सेनक, इमिस्सा वचनं त्वं सद्दहसी”ति. “न सद्दहामि, देव, को नाम एवरूपं इत्थिरतनं पहाय गमिस्सती”ति. सा तस्स कथं सुत्वा अतिरेकतरं भीता अहोसि. अथ राजा “सेनको किं जानाति, पण्डितं पुच्छिस्सामी”ति चिन्तेत्वा तं पुच्छन्तो इमं गाथमाह–
“इत्थी सिया रूपवती, सा च सीलवती सिया;
पुरिसो तं न इच्छेय्य, सद्दहासि महोसधा”ति. (जा. 1.2.83).
तत्थ सीलवतीति आचारगुणसम्पन्ना. तं सुत्वा पण्डितो गाथमाह–
“सद्दहामि महाराज, पुरिसो दुब्भगो सिया;
सिरी च काळकण्णी च, न समेन्ति कुदाचनन्”ति. (जा. 1.2.84).
तत्थ न समेन्तीति समुद्दस्स ओरिमतीरपारिमतीरानि विय च गगनतलपथवितलानि विय च न समागच्छन्ति. राजा तस्स वचनेन तं कारणं सुत्वा तस्सा न कुज्झि, हदयमस्स निब्बायि. सो तस्स तुस्सित्वा “सचे पण्डितो नाभविस्स, अज्जाहं बालसेनकस्स कथाय एवरूपं इत्थिरतनं हीनो अस्सं, तं निस्साय मया एसा लद्धा”ति सतसहस्सेन पूजं कारेसि. देवीपि राजानं वन्दित्वा “देव, पण्डितं निस्साय मया जीवितं लद्धं, इमाहं कनिट्ठभातिकट्ठाने ठपेतुं वरं याचामी”ति आह. “साधु, देवि, गण्हाहि, दम्मि ते वरन्”ति. “देव, अज्ज पट्ठाय मम कनिट्ठं विना किञ्चि मधुररसं न खादिस्सामि, इतो पट्ठाय वेलाय वा अवेलाय वा द्वारं विवरापेत्वा इमस्स मधुररसं पेसेतुं लभनकवरं गण्हामी”ति. “साधु, भद्दे, इमञ्च वरं गण्हाही”ति.
सिरिकाळकण्णिपञ्हो निट्ठितो.
मेण्डकपञ्हो
अपरस्मिं दिवसे राजा कतपातरासो पासादस्स दीघन्तरे चङ्कमन्तो वातपानन्तरेन ओलोकेन्तो एकं एळकञ्च सुनखञ्च मित्तसन्थवं करोन्तं अद्दस. सो किर एळको हत्थिसालं गन्त्वा हत्थिस्स पुरतो खित्तं अनामट्ठतिणं खादि. अथ नं हत्थिगोपका पोथेत्वा नीहरिंसु. सो विरवित्वा पलायि. अथ नं एको पुरिसो वेगेनागन्त्वा पिट्ठियं दण्डेन तिरियं पहरि. सो पिट्ठिं ओनामेत्वा वेदनाप्पत्तो हुत्वा गन्त्वा राजगेहस्स महाभित्तिं निस्साय पिट्ठिकाय निपज्जि. तं दिवसमेव रञ्ञो महानसे अट्ठिचम्मादीनि खादित्वा वड्ढितसुनखो भत्तकारके भत्तं सम्पादेत्वा बहि ठत्वा सरीरे सेदं निब्बापेन्ते मच्छमंसगन्धं घायित्वा तण्हं अधिवासेतुं असक्कोन्तो महानसं पविसित्वा भाजनपिधानं पातेत्वा मंसं खादि. अथ भत्तकारको भाजनसद्देन पविसित्वा तं दिस्वा द्वारं पिदहित्वा तं लेड्डुदण्डादीहि पोथेसि. सो खादितमंसं मुखेनेव छड्डेत्वा विरवित्वा निक्खमि. भत्तकारकोपि तस्स निक्खन्तभावं ञत्वा अनुबन्धित्वा पिट्ठियं दण्डेन तिरियं पहरि. सो वेदनाप्पत्तो पिट्ठिं ओनामेत्वा एकं पादं उक्खिपित्वा एळकस्स निपन्नट्ठानमेव पाविसि. अथ नं एळको “सम्म, किं पिट्ठिं ओनामेत्वा आगच्छसि, किं ते वातो विज्झती”ति पुच्छि. सुनखोपि “त्वम्पि पिट्ठिं ओनामेत्वा निपन्नोसि, किं ते वातो विज्झती”ति पुच्छि. ते अञ्ञमञ्ञं अत्तनो पवत्तिं आरोचेसुं. अथ नं एळको पुच्छि “किं पन त्वं पुन भत्तगेहं गन्तुं सक्खिस्ससि सम्मा”ति? “न सक्खिस्सामि, सम्म, गतस्स मे जीवितं नत्थी”ति. “त्वं पन पुन हत्थिसालं गन्तुं सक्खिस्ससी”ति. “मयापि तत्थ गन्तुं न सक्का, गतस्स मे जीवितं नत्थी”ति. ते “कथं नु खो मयं इदानि जीविस्सामा”ति उपायं चिन्तेसुं. अथ नं एळको आह– “सचे मयं समग्गवासं वसितुं सक्कोम, अत्थेको उपायो”ति. “तेन हि कथेही”ति. “सम्म, त्वं इतो पट्ठाय हत्थिसालं याहि, “नायं तिणं खादती”ति तयि हत्थिगोपका आसङ्कं न करिस्सन्ति, त्वं मम तिणं आहरेय्यासि. अहम्पि भत्तगेहं पविसिस्सामि, “नायं मंसखादको”ति भत्तकारको मयि आसङ्कं न करिस्सति, अहं ते मंसं आहरिस्सामी”ति. ते “सुन्दरो उपायो”ति उभोपि सम्पटिच्छिंसु. सुनखो हत्थिसालं गन्त्वा तिणकलापं डंसित्वा आगन्त्वा महाभित्तिपिट्ठिकाय ठपेसि. इतरोपि भत्तगेहं गन्त्वा मंसखण्डं मुखपूरं डंसित्वा आनेत्वा तत्थेव ठपेसि. सुनखो मंसं खादि, एळको तिणं खादि. ते इमिना उपायेन समग्गा सम्मोदमाना महाभित्तिपिट्ठिकाय वसन्ति. राजा तेसं मित्तसन्थवं दिस्वा चिन्तेसि “अदिट्ठपुब्बं वत मे कारणं दिट्ठं, इमे पच्चामित्ता हुत्वापि समग्गवासं वसन्ति. इदं कारणं गहेत्वा पञ्हं कत्वा पञ्च पण्डिते पुच्छिस्सामि, इमं पञ्हं अजानन्तं रट्ठा पब्बाजेस्सामि, तं जानन्तस्स ‘एवरूपो पण्डितो नत्थी’ति महासक्कारं करिस्सामि. अज्ज ताव अवेला, स्वे उपट्ठानं आगतकाले पुच्छिस्सामी”ति. सो पुनदिवसे पण्डितेसु आगन्त्वा निसिन्नेसु पञ्हं पुच्छन्तो इमं गाथमाह–
“येसं न कदाचि भूतपुब्बं, सख्यं सत्तपदम्पिमस्मि लोके;
जाता अमित्ता दुवे सहाया, पटिसन्धाय चरन्ति किस्स हेतू”ति. (जा. 1.12.94).
तत्थ पटिसन्धायाति सद्दहित्वा घटिता हुत्वा. इदञ्च पन वत्वा पुन एवमाह–
“यदि मे अज्ज पातरासकाले, पञ्हं न सक्कुणेय्याथ वत्तुमेतं;
रट्ठा पब्बाजयिस्सामि वो सब्बे, न हि मत्थो दुप्पञ्ञजातिकेही”ति. (जा. 1.12.95).