उय्यानन्ति पुनेकदिवसं “मयं उय्यानकीळं कीळितुकामा, अम्हाकञ्च पुराण-उय्यानं परिजिण्णं, ओभग्गं जातं, पाचीनयवमज्झकगामवासिनो सुपुप्फिततरुणरुक्खसञ्छन्नं नव-उय्यानं पेसेन्तू”ति पहिणिंसु. गामवासिनो पण्डितस्स आरोचेसुं. पण्डितो “इमिनापि पञ्हपटिभागेनेव भवितब्बन्”ति ते समस्सासेत्वा मनुस्से पेसेत्वा पुरिमनयेनेव कथापेसि. तदापि राजा तुस्सित्वा सेनकं पुच्छि “किं, सेनक, आनेम पण्डितन्”ति. सो लाभमच्छरियेन “एत्तकेन पण्डितो नाम न होति, आगमेथ, देवा”ति आह. तस्स तं वचनं सुत्वा राजा चिन्तेसि “महोसधपण्डितो सत्तदारकपञ्हेहि मम मनं गण्हि, एवरूपेसुपिस्स गुय्हपञ्हविस्सज्जनेसु चेव पञ्हपटिभागेसु च बुद्धस्स विय ब्याकरणं, सेनको एवरूपं पण्डितं आनेतुं न देति, किं मे सेनकेन, आनेस्सामि नन्”ति. सो महन्तेन परिवारेन तं गामं पायासि. तस्स मङ्गल-अस्सं अभिरुहित्वा गच्छन्तस्स अस्सस्स पादो फलितभूमिया अन्तरं पविसित्वा भिज्जि. राजा ततोव निवत्तित्वा नगरं पाविसि. अथ नं सेनको उपसङ्कमित्वा पुच्छि “महाराज, पण्डितं किं आनेतुं पाचीनयवमज्झकगामं अगमित्था”ति. “आम, पण्डिता”ति. “महाराज, तुम्हे मं अनत्थकामं कत्वा पस्सथ, ‘आगमेथ तावा’ति वुत्तेपि अतितुरिता निक्खमित्थ, पठमगमनेनेव मङ्गल-अस्सस्स पादो भिन्नो”ति. सो तस्स वचनं सुत्वा तुण्ही हुत्वा पुनेकदिवसं तेन सद्धिं मन्तेसि “किं, सेनक, आनेम पण्डितन्”ति. देव, सयं अगन्त्वा दूतं पेसेथ “पण्डित, अम्हाकं तव सन्तिकं आगच्छन्तानं अस्सस्स पादो भिन्नो, अस्सतरं वा नो पेसेतु सेट्ठतरं वा”ति. “यदि अस्सतरं पेसेस्सति, सयं आगमिस्सति. सेट्ठतरं पेसेन्तो पितरं पेसेस्सति, अयमेको नो पञ्हो भविस्सती”ति. राजा “साधू”ति सम्पटिच्छित्वा तथा कत्वा दूतं पेसेसि. पण्डितो दूतस्स वचनं सुत्वा “राजा ममञ्चेव पितरञ्च पस्सितुकामो”ति चिन्तेत्वा पितु सन्तिकं गन्त्वा वन्दित्वा “तात, राजा तुम्हे चेव ममञ्च दट्ठुकामो, तुम्हे पठमतरं सेट्ठिसहस्सपरिवुता गच्छथ, गच्छन्ता च तुच्छहत्था अगन्त्वा नवसप्पिपूरं चन्दनकरण्डकं आदाय गच्छथ. राजा तुम्हेहि सद्धिं पटिसन्थारं कत्वा ‘गहपति पतिरूपं आसनं ञत्वा निसीदाही’ति वक्खति, अथ तुम्हे तथारूपं आसनं ञत्वा निसीदेय्याथ. तुम्हाकं निसिन्नकाले अहं आगमिस्सामि, राजा मयापि सद्धिं पटिसन्थारं कत्वा ‘पण्डित, तवानुरूपं आसनं ञत्वा निसीदा’ति वक्खति, अथाहं तुम्हे ओलोकेस्सामि, तुम्हे ताय सञ्ञाय आसना वुट्ठाय ‘तात महोसध, इमस्मिं आसने निसीदा’ति वदेय्याथ, अज्ज नो एको पञ्हो मत्थकं पापुणिस्सती”ति आह. सो “साधू”ति सम्पटिच्छित्वा वुत्तनयेनेव गन्त्वा अत्तनो द्वारे ठितभावं रञ्ञो आरोचापेत्वा “पविसतू”ति वुत्ते पविसित्वा राजानं वन्दित्वा एकमन्तं अट्ठासि. राजा तेन सद्धिं पटिसन्थारं कत्वा “गहपति, तवपुत्तो महोसधपण्डितो कुहिन्”ति पुच्छि. “पच्छतो आगच्छति, देवा”ति. राजा “पच्छतो आगच्छती”ति सुत्वा तुट्ठमानसो हुत्वा “महासेट्ठि अत्तनो युत्तासनं ञत्वा निसीदा”ति आह. सो अत्तनो युत्तासनं ञत्वा एकमन्तं निसीदि. महासत्तोपि अलङ्कतपटियत्तो दारकसहस्सपरिवुतो अलङ्कतरथे निसीदित्वा नगरं पविसन्तो परिखापिट्ठे चरमानं एकं गद्रभं दिस्वा थामसम्पन्ने माणवे पेसेसि “अम्भो, एतं गद्रभं अनुबन्धित्वा यथा सद्दं न करोति, एवमस्स मुखबन्धनं कत्वा किलञ्जेन वेठेत्वा तस्मिं एकेनत्थरणेन पटिच्छादेत्वा अंसेनादाय आगच्छथा”ति. ते तथा करिंसु. बोधिसत्तोपि महन्तेन परिवारेन नगरं पाविसि. महाजनो “एस किर सिरिवड्ढनसेट्ठिनो पुत्तो महोसधपण्डितो नाम, एस किर जायमानो ओसधघटिकं हत्थेन गहेत्वा जातो, इमिना किर एत्तकानं वीमंसनपञ्हानं पञ्हपटिभागो ञातो”ति महासत्तं अभित्थवन्तो ओलोकेन्तोपि तित्तिं न गच्छति. सो राजद्वारं गन्त्वा पटिवेदेसि. राजा सुत्वाव हट्ठतुट्ठो “मम पुत्तो महोसधपण्डितो खिप्पं आगच्छतू”ति आह. सो दारकसहस्सपरिवुतो पासादं अभिरुहित्वा राजानं वन्दित्वा एकमन्तं अट्ठासि. राजा तं दिस्वाव सोमनस्सप्पत्तो हुत्वा मधुरपटिसन्थारं कत्वा “पण्डित, पतिरूपं आसनं ञत्वा निसीदा”ति आह. अथ सो पितरं ओलोकेसि. अथस्स पितापि ओलोकितसञ्ञाय उट्ठाय “पण्डित, इमस्मिं आसने निसीदा”ति आह. सो तस्मिं आसने निसीदि. तं तत्थ निसिन्नं दिस्वाव सेनकपुक्कुसकामिन्ददेविन्दा चेव अञ्ञे च अन्धबाला पाणिं पहरित्वा महाहसितं हसित्वा “इमं अन्धबालं ‘पण्डितो’ति वदिंसु, सो पितरं आसना वुट्ठापेत्वा सयं निसीदति, इमं ‘पण्डितो’ति वत्तुं अयुत्तन्”ति परिहासं करिंसु. राजापि दुम्मुखो अनत्तमनो अहोसि. अथ नं महासत्तो पुच्छि “किं, महाराज, दुम्मुखत्था”ति “आम पण्डित, दुम्मुखोम्हि, सवनमेव ते मनापं, दस्सनं पन अमनापं जातन्”ति. “किं कारणा, महाराजा”ति? “पितरं आसना वुट्ठापेत्वा निसिन्नत्ता”ति. “किं पन त्वं, महाराज, ‘सब्बट्ठानेसु पुत्तेहि पितरोव उत्तमा’ति मञ्ञसी”ति. “आम, पण्डिता”ति. अथ महासत्तो “ननु, महाराज, तुम्हेहि अम्हाकं ‘अस्सतरं वा पेसेतु सेट्ठतरं वा’ति सासनं पहितन्”ति वत्वा आसना वुट्ठाय ते माणवे ओलोकेत्वा “तुम्हेहि गहितं गद्रभं आनेथा”ति आणापेत्वा रञ्ञो पादमूले निपज्जापेत्वा “महाराज, अयं गद्रभो किं अग्घती”ति पुच्छि. “पण्डित, सचे उपकारको, अट्ठ कहापणे अग्घती”ति. “इमं पटिच्च जातो आजानीयवळवाय कुच्छिम्हि वुट्ठ-अस्सतरो किं अग्घती”ति? “अनग्घो पण्डिता”ति. “देव, कस्मा एवं कथेथ, ननु तुम्हेहि इदानेव वुत्तं ‘सब्बट्ठानेसु पुत्तेहि पितरोव उत्तमा’ति. सचे तं सच्चं, तुम्हाकं वादे अस्सतरतो गद्रभोव उत्तमो होति, किं पन, महाराज, तुम्हाकं पण्डिता एत्तकम्पि जानितुं असक्कोन्ता पाणिं पहरित्वा हसन्ति, अहो तुम्हाकं पण्डितानं पञ्ञासम्पत्ति, कुतो वो एते लद्धा”ति चत्तारो पण्डिते परिहसित्वा राजानं इमाय एककनिपाते गाथाय अज्झभासि–
“हंचि तुवं एवमञ्ञसि ‘सेय्यो, पुत्तेन पिता’ति राजसेट्ठ;
हन्दस्सतरस्स ते अयं, अस्सतरस्स हि गद्रभो पिता”ति. (जा. 1.1.111).
तस्सत्थो– यदि, त्वं राजसेट्ठ, सब्बट्ठानेसु सेय्यो पुत्तेन पिताति एवं मञ्ञसि, तव अस्सतरतोपि अयं गद्रभो सेय्यो होतु. किं कारणा? अस्सतरस्स हि गद्रभो पिताति. एवञ्च पन वत्वा महासत्तो आह– “महाराज सचे पुत्ततो पिता सेय्यो, मम पितरं गण्हथ. सचे पितितो पुत्तो सेय्यो, मं गण्हथ तुम्हाकं अत्थाया”ति. राजा सोमनस्सप्पत्तो अहोसि. सब्बा राजपरिसापि “सुकथितो पण्डितेन पञ्हो”ति उन्नदन्ता साधुकारसहस्सानि अदंसु, अङ्गुलिफोटा चेव चेलुक्खेपा च पवत्तिंसु चत्तारो पण्डितापि दुम्मुखा पज्झायन्ताव अहेसुं. ननु मातापितूनं गुणं जानन्तो बोधिसत्तेन सदिसो नाम नत्थि अथ सो कस्मा एवमकासीति? न सो पितु अवमाननत्थाय, रञ्ञा पन “अस्सतरं वा पेसेतु सेट्ठतरं वा”ति पेसितं, तस्मा तस्सेव पञ्हस्स आविभावत्थं अत्तनो च पण्डितभावस्स ञापनत्थं चतुन्नञ्च पण्डितानं अप्पटिभानकरणत्थं एवमकासीति.
गद्रभपञ्हो निट्ठितो.
एकूनवीसतिमपञ्हो
राजा तुस्सित्वा गन्धोदकपुण्णं सुवण्णभिङ्कारं आदाय “पाचीनयवमज्झकगामं राजभोगेन परिभुञ्जतू”ति सेट्ठिस्स हत्थे उदकं पातेत्वा “सेससेट्ठिनो एतस्सेव उपट्ठाका होन्तू”ति वत्वा बोधिसत्तस्स मातु च सब्बालङ्कारे पेसेत्वा गद्रभपञ्हे पसन्नो बोधिसत्तं पुत्तं कत्वा गण्हितुं सेट्ठिं अवोच– “गहपति, महोसधपण्डितं मम पुत्तं कत्वा देही”ति. “देव, अतितरुणो अयं, अज्जापिस्स मुखे खीरगन्धो वायति, महल्लककाले तुम्हाकं सन्तिके भविस्सती”ति. “गहपति, त्वं इतो पट्ठाय एतस्मिं निरालयो होहि, अयं अज्जतग्गे मम पुत्तो, अहं मम पुत्तं पोसेतुं सक्खिस्सामि, गच्छ त्वन्”ति तं उय्योजेसि. सो राजानं वन्दित्वा पण्डितं आलिङ्गित्वा उरे निपज्जापेत्वा सीसे चुम्बित्वा “तात, अप्पमत्तो होही”ति ओवादमस्स अदासि. सोपि पितरं वन्दित्वा “तात, मा चिन्तयित्था”ति अस्सासेत्वा पितरं उय्योजेसि. राजा पण्डितं पुच्छि “तात, अन्तोभत्तिको भविस्ससि, उदाहु बहिभत्तिको”ति. सो “महा मे परिवारो, तस्मा बहिभत्तिकेन मया भवितुं वट्टती”ति चिन्तेत्वा “बहिभत्तिको भविस्सामि, देवा”ति आह. अथस्स राजा अनुरूपं गेहं दापेत्वा दारकसहस्सं आदिं कत्वा परिब्बयं दापेत्वा सब्बपरिभोगे दापेसि. सो ततो पट्ठाय राजानं उपट्ठासि. राजापि नं वीमंसितुकामो अहोसि. तदा च नगरस्स दक्खिणद्वारतो अविदूरे पोक्खरणितीरे एकस्मिं तालरुक्खे काककुलावके मणिरतनं अहोसि. तस्स छाया पोक्खरणियं पञ्ञायि. महाजनो “पोक्खरणियं मणि अत्थी”ति रञ्ञो आरोचेसि. सो सेनकं आमन्तेत्वा “पोक्खरणियं किर मणिरतनं पञ्ञायति, कथं तं गण्हापेस्सामा”ति पुच्छित्वा “महाराज, उदकं नीहरापेत्वा गण्हितुं वट्टती”ति वुत्ते “तेन हि, आचरिय, एवं करोही”ति तस्सेव भारमकासि. सो बहू मनुस्से सन्निपातापेत्वा उदकञ्च कद्दमञ्च नीहरापेत्वा भूमिं भिन्दित्वापि मणिं नाद्दस. पुन पुण्णाय पोक्खरणिया मणिच्छाया पञ्ञायि सो पुनपि तथा कत्वा न च अद्दस. ततो राजा पण्डितं आमन्तेत्वा “तात, पोक्खरणियं एको मणि पञ्ञायति, सेनको उदकञ्च कद्दमञ्च नीहरापेत्वा भूमिं भिन्दित्वापि नाद्दस, पुन पुण्णाय पोक्खरणिया पञ्ञायति, सक्खिस्ससि तं मणिं गण्हापेतुन्”ति पुच्छि. सो “नेतं, महाराज, गरु, एथ दस्सेस्सामी”ति आह. राजा तस्स वचनं तुस्सित्वा “पस्सिस्सामि अज्ज पण्डितस्स ञाणबलन्”ति महाजनपरिवुतो पोक्खरणितीरं गतो. महासत्तो तीरे ठत्वा मणिं ओलोकेन्तो “नायं मणि पोक्खरणियं, तालरुक्खे काककुलावके मणिना भवितब्बन्”ति ञत्वा “नत्थि, देव, पोक्खरणियं मणी”ति वत्वा “ननु उदके पञ्ञायती”ति वुत्ते “तेन हि उदकपातिं आहरा”ति उदकपातिं आहरापेत्वा “पस्सथ, देव, नायं मणि पोक्खरणियंयेव पञ्ञायति, पातियम्पि पञ्ञायती”ति वत्वा “पण्डित, कत्थ पन मणिना भवितब्बन्”ति वुत्ते “देव, पोक्खरणियम्पि पातियम्पि छायाव पञ्ञायति, न मणि, मणि पन तालरुक्खे काककुलावके अत्थि, पुरिसं आणापेत्वा आहरापेही”ति आह. राजा तथा कत्वा मणिं आहरापेसि. सो आहरित्वा पण्डितस्स अदासि. पण्डितो तं गहेत्वा रञ्ञो हत्थे ठपेसि. तं दिस्वा महाजनो पण्डितस्स साधुकारं दत्वा सेनकं परिभासन्तो “मणिरतनं तालरुक्खे काककुलावके अत्थि, सेनकबालो बहू मनुस्से पोक्खरणिमेव भिन्दापेसि, पण्डितेन नाम महोसधसदिसेन भवितब्बन्”ति महासत्तस्स थुतिमकासि. राजापिस्स तुट्ठो अत्तनो गीवाय पिळन्धनं मुत्ताहारं दत्वा दारकसहस्सानम्पि मुत्तावलियो दापेसि. बोधिसत्तस्स च परिवारस्स च इमिना परिहारेन उपट्ठानं अनुजानीति.
एकूनवीसतिमपञ्हो निट्ठितो.
ककण्टकपञ्हो