रथेन चाति एकदिवसं एको पन पुरिसो रथे निसीदित्वा मुखधोवनत्थाय निक्खमि. तस्मिं खणे सक्को आवज्जेन्तो पण्डितं दिस्वा “महोसधबुद्धङ्कुरस्स पञ्ञानुभावं पाकटं करिस्सामी”ति चिन्तेत्वा मनुस्सवेसेनागन्त्वा रथस्स पच्छाभागं गहेत्वा पायासि. रथे निसिन्नो पुरिसो “तात, केनत्थेनागतोसी”ति पुच्छित्वा “तुम्हे उपट्ठातुन्”ति वुत्ते “साधू”ति सम्पटिच्छित्वा याना ओरुय्ह सरीरकिच्चत्थाय गतो. तस्मिं खणे सक्को रथं अभिरुहित्वा वेगेन पाजेसि. रथसामिको पन सरीरकिच्चं कत्वा निक्खन्तो सक्कं रथं गहेत्वा पलायन्तं दिस्वा वेगेन गन्त्वा “तिट्ठ तिट्ठ, कुहिं मे रथं नेसी”ति वत्वा “तव रथो अञ्ञो भविस्सति, अयं पन मम रथो”ति वुत्ते तेन सद्धिं कलहं करोन्तो सालाद्वारं पत्तो. पण्डितो “किं नामेतन्”ति पुच्छित्वा ते पक्कोसापेत्वा आगच्छन्ते दिस्वा निब्भयताय चेव अक्खीनं अनिमिसताय च “अयं सक्को, अयं रथसामिको”ति अञ्ञासि, एवं सन्तेपि विवादकारणं पुच्छित्वा “मम विनिच्छये ठस्सथा”ति वत्वा “आम, ठस्सामा”ति वुत्ते “अहं रथं पाजेस्सामि, तुम्हे द्वेपि रथं पच्छतो गहेत्वा गच्छथ, रथसामिको न विस्सज्जेस्सति, इतरो विस्सज्जेस्सती”ति वत्वा पुरिसं आणापेसि “रथं पाजेही”ति. सो तथा अकासि.
इतरेपि द्वे पच्छतो गहेत्वा गच्छन्ति. रथसामिको थोकं गन्त्वा विस्सज्जेत्वा ठितो, सक्को पन रथेन सद्धिं गन्त्वा रथेनेव सद्धिं निवत्ति. पण्डितो मनुस्से आचिक्खि “अयं पुरिसो थोकं गन्त्वा रथं विस्सज्जेत्वा ठितो, अयं पन रथेन सद्धिं धावित्वा रथेनेव सद्धिं निवत्ति, नेवस्स सरीरे सेदबिन्दुमत्तम्पि अत्थि, अस्सासपस्सासोपि नत्थि, अभीतो अनिमिसनेत्तो, एस सक्को देवराजा”ति. अथ नं “सक्को देवराजासी”ति पुच्छित्वा “आम, पण्डिता”ति वुत्ते “कस्मा आगतोसी”ति वत्वा “तवेव पञ्ञापकासनत्थं पण्डिता”ति वुत्ते “तेन हि मा पुन एवमकासी”ति ओवदति. सक्कोपि सक्कानुभावं दस्सेन्तो आकासे ठत्वा “सुविनिच्छितो पण्डितेन अड्डो”ति पण्डितस्स थुतिं कत्वा सकट्ठानमेव गतो. तदा सो अमच्चो सयमेव रञ्ञो सन्तिकं गन्त्वा “महाराज, पण्डितेन एवं रथ-अड्डो सुविनिच्छितो, सक्कोपि तेन पराजितो, कस्मा पुरिसविसेसं न जानासि, देवा”ति आह. राजा सेनकं पुच्छि “किं, सेनक, आनेम पण्डितन्”ति. सो लाभमच्छरेन “महाराज, एत्तकेन पण्डितो नाम न होति, आगमेथ ताव वीमंसित्वा जानिस्सामा”ति आह.

सत्तदारकपञ्हो निट्ठितो.

गद्रभपञ्हो

दण्डोति अथेकदिवसं राजा “पण्डितं वीमंसिस्सामा”ति खदिरदण्डं आहरापेत्वा ततो विदत्थिं गहेत्वा चुन्दकारे पक्कोसापेत्वा सुट्ठु लिखापेत्वा पाचीनयवमज्झकगामं पेसेसि “पाचीनयवमज्झकगामवासिनो किर पण्डिता, ‘इमस्स खदिरदण्डस्स इदं अग्गं, इदं मूलन्’ति जानन्तु, अजानन्तानं सहस्सदण्डो”ति. गामवासिनो सन्निपतित्वा जानितुं असक्कोन्ता सेट्ठिनो कथयिंसु “कदाचि महोसधपण्डितो जानेय्य, पक्कोसापेत्वा तं पुच्छथा”ति. सेट्ठि पण्डितं कीळामण्डला पक्कोसापेत्वा तमत्थं आरोचेत्वा “तात, मयं जानितुं न सक्कोम, अपि नु त्वं सक्खिस्ससी”ति पुच्छि. तं सुत्वा पण्डितो चिन्तेसि “रञ्ञो इमस्स अग्गेन वा मूलेन वा पयोजनं नत्थि, मम वीमंसनत्थाय पेसितं भविस्सती”ति. चिन्तेत्वा च पन “आहरथ, तात, जानिस्सामी”ति आहरापेत्वा हत्थेन गहेत्वाव “इदं अग्गं इदं मूलन्”ति ञत्वापि महाजनस्स हदयग्गहणत्थं उदकपातिं आहरापेत्वा खदिरदण्डकस्स मज्झे सुत्तेन बन्धित्वा सुत्तकोटियं गहेत्वा खदिरदण्डकं उदकपिट्ठे ठपेसि. मूलं भारियताय पठमं उदके निमुज्जि. ततो महाजनं पुच्छि “रुक्खस्स नाम मूलं भारियं होति, उदाहु अग्गन्”ति? “मूलं पण्डिता”ति. तेन हि इमस्स पठमं निमुग्गं पस्सथ, एतं मूलन्ति इमाय सञ्ञाय अग्गञ्च मूलञ्च आचिक्खि. गामवासिनो “इदं अग्गं इदं मूलन्”ति रञ्ञो पहिणिंसु. राजा “को इमं जानाती”ति पुच्छित्वा “सिरिवड्ढनसेट्ठिनो पुत्तो महोसधपण्डितो”ति सुत्वा “किं, सेनक, आनेम पण्डितन्”ति पुच्छि. अधिवासेहि, देव, अञ्ञेनपि उपायेन नं वीमंसिस्सामाति.
सीसन्ति अथेकदिवसं इत्थिया च पुरिसस्स चाति द्वे सीसानि आहरापेत्वा “इदं इत्थिसीसं, इदं पुरिससीसन्ति जानन्तु, अजानन्तानं सहस्सदण्डो”ति पहिणिंसु. गामवासिनो अजानन्ता पण्डितं पुच्छिंसु. सो दिस्वाव अञ्ञासि. कथं जानाति? पुरिससीसे किर सिब्बिनी उजुकाव होति, इत्थिसीसे सिब्बिनी वङ्का होति, परिवत्तित्वा गच्छति. सो इमिना अभिञ्ञाणेन “इदं इत्थिया सीसं, इदं पुरिसस्स सीसन्”ति आचिक्खि. गामवासिनोपि रञ्ञो पहिणिंसु. सेसं पुरिमसदिसमेव.
अहीति अथेकदिवसं सप्पञ्च सप्पिनिञ्च आहरापेत्वा “अयं सप्पो, अयं सप्पिनीति जानन्तु, अजानन्तानं सहस्सदण्डो”ति वत्वा गामवासीनं पेसेसुं. गामवासिनो अजानन्ता पण्डितं पुच्छिंसु. सो दिस्वाव जानाति. सप्पस्स हि नङ्गुट्ठं थूलं होति, सप्पिनिया तनुकं होति, सप्पस्स सीसं पुथुलं होति, सप्पिनिया तनुकं होति, सप्पस्स अक्खीनि महन्तानि, सप्पिनिया खुद्दकानि, सप्पस्स सोवत्तिको पराबद्धो होति, सप्पिनिया विच्छिन्नको. सो इमेहि अभिञ्ञाणेहि “अयं सप्पो, अयं सप्पिनी”ति आचिक्खि. सेसं वुत्तनयमेव.
कुक्कुटोति अथेकदिवसं “पाचीनयवमज्झकगामवासिनो अम्हाकं सब्बसेतं पादविसाणं सीसककुधं तयो काले अनतिक्कमित्वा नदन्तं उसभं pesentu, no ce pesenti, सहस्सदण्डो”ति पहिणिंसु. ते अजानन्ता पण्डितं पुच्छिंसु. सो आह– “राजा वो सब्बसेतं कुक्कुटं आहरापेसि, सो हि पादनखसिखताय पादविसाणो नाम, सीसचूळताय सीसककुधो नाम, तिक्खत्तुं वस्सनतो तयो काले अनतिक्कमित्वा नदति नाम, तस्मा एवरूपं कुक्कुळं पेसेथा”ति आह. ते पेसयिंसु.
मणीति सक्केन कुसरञ्ञो दिन्नो मणिक्खन्धो अट्ठसु ठानेसु वङ्को होति. तस्स पुराणसुत्तं छिन्नं, कोचि पुराणसुत्तं नीहरित्वा नवसुत्तं पवेसेतुं न सक्कोति, तस्मा एकदिवसं “इमस्मा मणिक्खन्धा पुराणसुत्तं नीहरित्वा नवसुत्तं पवेसेन्तू”ति पेसयिंसु. गामवासिनो पुराणसुत्तं नीहरित्वा नवसुत्तं पवेसेतुं असक्कोन्ता पण्डितस्स आचिक्खिंसु. सो “मा चिन्तयित्थ, मधुं आहरथा”ति आहरापेत्वा मणिनो द्वीसु पस्सेसु मधुना छिद्दं मक्खेत्वा कम्बलसुत्तं वट्टेत्वा कोटियं मधुना मक्खेत्वा थोकं छिद्दे पवेसेत्वा किपिल्लिकानं निक्खमनट्ठाने ठपेसि. किपिल्लिका मधुगन्धेन निक्खमित्वा मणिम्हि पुराणसुत्तं खादमाना गन्त्वा कम्बलसुत्तकोटियं डंसित्वा कड्ढन्ता एकेन पस्सेन नीहरिंसु. पण्डितो पवेसितभावं ञत्वा “रञ्ञो देथा”ति गामवासीनं अदासि. ते रञ्ञो पेसयिंसु. सो पवेसित-उपायं सुत्वा तुस्सि.
विजायनन्ति अथेकदिवसं रञ्ञो मङ्गल-उसभं बहू मासे खादापेत्वा महोदरं कत्वा विसाणानि धोवित्वा तेलेन मक्खेत्वा हलिद्दिया न्हापेत्वा गामवासीनं पहिणिंसु “तुम्हे किर पण्डिता, अयञ्च रञ्ञो मङ्गल-उसभो पतिट्ठितगब्भो, एतं विजायापेत्वा सवच्छकं पेसेथ, अपेसेन्तानं सहस्सदण्डो”ति. गामवासिनो “न सक्का इदं कातुं, किं नु खो करिस्सामा”ति पण्डितं पुच्छिंसु. सो “इमिना एकेन पञ्हपटिभागेन भवितब्बन्”ति चिन्तेत्वा “सक्खिस्सथ पनेकं रञ्ञा सद्धिं कथनसमत्थं विसारदं पुरिसं लद्धुन्”ति पुच्छि. “न गरु एतं, पण्डिता”ति. “तेन हि नं पक्कोसथा”ति. ते पक्कोसिंसु. अथ नं महासत्तो “एहि, भो पुरिस, त्वं तव केसे पिट्ठियं विकिरित्वा नानप्पकारं बलवपरिदेवं परिदेवन्तो राजद्वारं गच्छ, अञ्ञेहि पुच्छितोपि किञ्चि अवत्वाव परिदेव, रञ्ञा पन पक्कोसापेत्वा परिदेवकारणं पुच्छितोव समानो ‘पिता मे देव विजायितुं न सक्कोति, अज्ज सत्तमो दिवसो, पटिसरणं मे होहि, विजायनुपायमस्स करोही’ति वत्वा रञ्ञा ‘किं विलपसि अट्ठानमेतं, पुरिसा नाम विजायन्ता नत्थी’ति वुत्ते ‘सचे देव, एवं नत्थि, अथ कस्मा पाचीनयवमज्झकगामवासिनो कथं मङ्गल-उसभं विजायापेस्सन्ती’ति वदेय्यासी”ति आह. सो “साधू”ति सम्पटिच्छित्वा तथा अकासि. राजा “केनिदं पञ्हपटिभागं चिन्तितन्”ति पुच्छित्वा “महोसधपण्डितेना”ति सुत्वा तुस्सि.
ओदनन्ति अपरस्मिं दिवसे “पण्डितं वीमंसिस्सामा”ति “पाचीनयवमज्झकगामवासिनो अम्हाकं अट्ठङ्गसमन्नागतं अम्बिलोदनं पचित्वा पेसेन्तु. तत्रिमानि अट्ठङ्गानि न तण्डुलेहि, न उदकेन, न उक्खलिया, न उद्धनेन, न अग्गिना, न दारूहि, न इत्थिया न पुरिसेन, न मग्गेनाति. अपेसेन्तानं सहस्सदण्डो”ति पहिणिंसु. गामवासिनो तं कारणं अजानन्ता पण्डितं पुच्छिंसु. सो “मा चिन्तयित्था”ति वत्वा “न तण्डुलेहीति कणिकं गाहापेत्वा, न उदकेनाति हिमं गाहापेत्वा, न उक्खलियाति अञ्ञं नवमत्तिकाभाजनं गाहापेत्वा, न उद्धनेनाति खाणुके कोट्टापेत्वा, न अग्गिनाति पकति-अग्गिं पहाय अरणि-अग्गिं गाहापेत्वा, न दारूहीति पण्णानि गाहापेत्वा अम्बिलोदनं पचापेत्वा नवभाजने पक्खिपित्वा लञ्छित्वा, न इत्थिया न पुरिसेनाति पण्डकेन उक्खिपापेत्वा, न मग्गेनाति महामग्गं पहाय जङ्घमग्गेन रञ्ञो पेसेथा”ति आह. ते तथा करिंसु. राजा “केन पनेस पञ्हो ञातो”ति पुच्छित्वा “महोसधपण्डितेना”ति सुत्वा तुस्सि.
वालुकन्ति अपरस्मिं दिवसे पण्डितस्स वीमंसनत्थं गामवासीनं पहिणिंसु “राजा दोलाय कीळितुकामो, राजकुले पुराणयोत्तं छिन्नं, एकं वालुकयोत्तं वट्टेत्वा पेसेन्तु, अपेसेन्तानं सहस्सदण्डो”ति. ते पण्डितं पुच्छिंसु. पण्डितो “इमिनापि पञ्हपटिभागेनेव भवितब्बन्”ति गामवासिनो अस्सासेत्वा वचनकुसले द्वे तयो पुरिसे पक्कोसापेत्वा “गच्छथ तुम्हे, राजानं वदेथ ‘देव, गामवासिनो तस्स योत्तस्स तनुकं वा थूलं वा पमाणं न जानन्ति, पुराणवालुकयोत्ततो विदत्थिमत्तं वा चतुरङ्गुलमत्तं वा खण्डं पेसेथ, तं ओलोकेत्वा तेन पमाणेन वट्टेस्सन्ती’ति. सचे, वो राजा ‘अम्हाकं घरे वालुकयोत्तं नाम न कदाचि सुतपुब्बन्’ति वदति, अथ नं ‘सचे, महाराज, वो एवरूपं न सक्का कातुं, पाचीनयवमज्झकगामवासिनो कथं करिस्सन्ती’ति वदेय्याथा”ति पेसेसि. ते तथा करिंसु. राजा “केन चिन्तितं पञ्हपटिभागन्”ति पुच्छित्वा “महोसधपण्डितेना”ति सुत्वा तुस्सि.
तळाकन्ति अपरस्मिं दिवसे पण्डितस्स वीमंसनत्थं “राजा उदककीळं कीळितुकामो, पञ्चविधपदुमसच्छन्नं पोक्खरणिं पेसेन्तु, अपेसेन्तानं सहस्सदण्डो”ति गामवासीनं पेसयिंसु. ते पण्डितस्स आरोचेसुं. सो “इमिनापि पञ्हपटिभागेनेव भवितब्बन्”ति चिन्तेत्वा वचनकुसले कतिपये मनुस्से पक्कोसापेत्वा “एथ तुम्हे उदककीळं कीळित्वा अक्खीनि रत्तानि कत्वा अल्लकेसा अल्लवत्था कद्दममक्खितसरीरा योत्तदण्डलेड्डुहत्था राजद्वारं गन्त्वा द्वारे ठितभावं रञ्ञो आरोचापेत्वा कतोकासा पविसित्वा ‘महाराज, तुम्हेहि किर पाचीनयवमज्झकगामवासिनो पोक्खरणिं पेसेन्तूति पहिता मयं तुम्हाकं अनुच्छविकं महन्तं पोक्खरणिं आदाय आगता. सा पन अरञ्ञवासिकत्ता नगरं दिस्वा द्वारपाकारपरिखा-अट्टालकादीनि ओलोकेत्वा भीततसिता योत्तानि छिन्दित्वा पलायित्वा अरञ्ञमेव पविट्ठा, मयं लेड्डुदण्डादीहि पोथेन्तापि निवत्तेतुं न सक्खिम्हा, तुम्हाकं अरञ्ञा आनीतं पुराणपोक्खरणिं पेसेथ, ताय सद्धिं योजेत्वा हरिस्सामा’ति वत्वा रञ्ञान कदाचि मम अरञ्ञतो आनीतपोक्खरणी नाम भूतपुब्बा, न च मया कस्सचि योजेत्वा आहरणत्थाय पोक्खरणी पेसितपुब्बा’ति वुत्ते ‘सचे, देव, वो एवं न सक्का कातुं, पाचीनयवमज्झकगामवासिनो कथं पोक्खरणिं पेसेस्सन्ती’ति वदेय्याथा”ति वत्वा पेसेसि. ते तथा करिंसु. राजा पण्डितेन ञातभावं सुत्वा तुस्सि.