गोणोति एको पाचीनयवमज्झकगामवासी पुरिसो “वस्से पतिते कसिस्सामी”ति गामन्तरतो गोणे किणित्वा आनेत्वा गेहे वसापेत्वा पुनदिवसे गोचरत्थाय तिणभूमिं आनेत्वा गोणपिट्ठे निसिन्नो किलन्तरूपो ओतरित्वा रुक्खमूले निपन्नोव निद्दं ओक्कमि. तस्मिं खणे एको चोरो गोणे गहेत्वा पलायि. सो पबुज्झित्वा गोणे अपस्सन्तो इतो चितो च ओलोकेत्वा गोणे गहेत्वा पलायन्तं चोरं दिस्वा वेगेन पक्खन्दित्वा “कुहिं मे गोणे नेसी”ति आह. “मम गोणे अत्तनो इच्छितट्ठानं नेमी”ति. तेसं विवादं सुत्वा महाजनो सन्निपति. पण्डितो तेसं सालाद्वारेन गच्छन्तानं सद्दं सुत्वा उभोपि पक्कोसापेत्वा तेसं किरियं दिस्वाव “अयं चोरो, अयं गोणसामिको”ति जानाति. जानन्तोपि “कस्मा विवदथा”ति पुच्छि. गोणसामिको आह– “सामि, इमे अहं असुकगामतो असुकस्स नाम हत्थतो किणित्वा आनेत्वा गेहे वसापेत्वा गोचरत्थाय तिणभूमिं नेसिं, तत्थ मम पमादं दिस्वा अयं गोणे गहेत्वा पलायि. स्वाहं इतो चितो च ओलोकेन्तो इमं दिस्वा अनुबन्धित्वा गण्हिं, असुकगामवासिनो मया एतेसं किणित्वा गहितभावं जानन्ती”ति. चोरो पन “ममेते घरजातिका, अयं मुसा भणती”ति आह. अथ ने पण्डितो “अहं वो अड्डं धम्मेन विनिच्छिनिस्सामि, ठस्सथ मे विनिच्छये”ति पुच्छित्वा “आम, सामि, ठस्सामा”ति वुत्ते “महाजनस्स मनं गण्हितुं वट्टती”ति पठमं चोरं पुच्छि “तया इमे गोणा किं खादापिता किं पायिता”ति? “यागुं पायिता तिलपिट्ठञ्च मासे च खादापिता”ति. ततो गोणसामिकं पुच्छि. सो आह– “सामि, कुतो मे दुग्गतस्स यागु-आदीनि लद्धानि, तिणमेव खादापिता”ति. पण्डितो तेसं कथं परिसं गाहापेत्वा पियङ्गुपत्तानि आहरापेत्वा कोट्टापेत्वा उदकेन मद्दापेत्वा गोणे पायेसि. गोणा तिणमेव छड्डयिंसु. पण्डितो “पस्सथेतन्”ति महाजनस्स दस्सेत्वा चोरं पुच्छि “त्वं चोरोसि, न चोरोसी”ति? सो “चोरोम्ही”ति आह. “तेन हि त्वं इतो पट्ठाय मा एवरूपमकासी”ति ओवदि. बोधिसत्तस्स परिसा पन तं हत्थपादेहि कोट्टेत्वा दुब्बलमकासि. अथ नं पण्डितो “दिट्ठधम्मेयेव ताव इमं दुक्खं लभसि, सम्पराये पन निरयादीसु महादुक्खं अनुभविस्ससि, सम्म, त्वं इतो पट्ठाय पजहेतं कम्मन्”ति वत्वा तस्स पञ्च सीलानि अदासि. अमच्चो तं पवत्तिं यथाभूतं रञ्ञो आरोचापेसि. राजा सेनकं पुच्छि “किं, सेनक, आनेम पण्डितन्”ति. “गोण-अड्डं नाम, महाराज, ये केचि विनिच्छिनन्ति, आगमेहि तावा”ति वुत्ते राजा मज्झत्तो हुत्वा पुन तथेव सासनं पेसेसि. सब्बट्ठानेसुपि एवं वेदितब्बं. इतो परं पन उद्दानमत्तमेव विभजित्वा दस्सयिस्सामाति. गन्थीति एका दुग्गतित्थी नानावण्णेहि सुत्तेहि गन्थिके बन्धित्वा कतं सुत्तगन्थितपिळन्धनं गीवतो मोचेत्वा साटकस्स उपरि ठपेत्वा न्हायितुं पण्डितेन कारितपोक्खरणिं ओतरि. अपरा तरुणित्थी तं दिस्वा लोभं उप्पादेत्वा उक्खिपित्वा “अम्म, अतिविय सोभनं इदं कित्तकेन ते कतं, अहम्पि अत्तनो एवरूपं करिस्सामि, गीवाय पिळन्धित्वा पमाणं तावस्स उपधारेमी”ति वत्वा ताय उजुचित्तताय “उपधारेही”ति वुत्ते गीवाय पिळन्धित्वा पक्कामि. इतरा तं दिस्वा सीघं उत्तरित्वा साटकं निवासेत्वा उपधावित्वा “कहं मे पिळन्धनं गहेत्वा पलायिस्ससी”ति साटके गण्हि. इतरा “नाहं तव सन्तकं गण्हामि, मम गीवायमेव पिळन्धनन्”ति आह. महाजनो तं सुत्वा सन्निपति. पण्डितो दारकेहि सद्धिं कीळन्तो तासं कलहं कत्वा सालाद्वारेन गच्छन्तीनं सद्दं सुत्वा “किं सद्दो एसो”ति पुच्छित्वा उभिन्नं कलहकारणं सुत्वा पक्कोसापेत्वा आकारेनेव चोरिञ्च अचोरिञ्च ञत्वापि तमत्थं पुच्छित्वा “अहं वो धम्मेन विनिच्छिनिस्सामि, मम विनिच्छये ठस्सथा”ति वत्वा “आम, ठस्साम, सामी”ति वुत्ते पठमं चोरिं पुच्छि “त्वं इमं पिळन्धनं पिळन्धन्ती कतरगन्धं विलिम्पसी”ति? “अहं निच्चं सब्बसंहारकं विलिम्पामी”ति. सब्बसंहारको नाम सब्बगन्धेहि योजेत्वा कतगन्धो. ततो इतरं पुच्छि. सा आह “कुतो, सामि, लद्धो दुग्गताय मय्हं सब्बसंहारको, अहं निच्चं पियङ्गुपुप्फगन्धमेव विलिम्पामी”ति. पण्डितो उदकपातिं आहरापेत्वा तं पिळन्धनं तत्थ पक्खिपापेत्वा गन्धिकं पक्कोसापेत्वा “एतं गन्धं उपसिङ्घित्वा असुकगन्धभावं जानाही”ति आह. सो उपसिङ्घन्तो पियङ्गुपुप्फभावं ञत्वा इमं एककनिपाते गाथमाह–
“सब्बसंहारको नत्थि, सुद्धं कङ्गु पवायति;
अलिकं भासतियं धुत्ती, सच्चमाहु महल्लिका”ति. (जा. 1.1.110).
तत्थ धुत्तीति धुत्तिका. आहूति आह, अयमेव वा पाठो. एवं महासत्तो तं कारणं महाजनं जानापेत्वा “त्वं चोरीसि, न चोरीसी”ति पुच्छित्वा चोरिभावं पटिजानापेसि. ततो पट्ठाय महासत्तस्स पण्डितभावो पाकटो जातो. सुत्तन्ति एका कप्पासक्खेत्तरक्खिका इत्थी कप्पासक्खेत्तं रक्खन्ती तत्थेव परिसुद्धं कप्पासं गहेत्वा सुखुमसुत्तं कन्तित्वा गुळं कत्वा उच्छङ्गे ठपेत्वा गामं आगच्छन्ती “पण्डितस्स पोक्खरणियं न्हायिस्सामी”ति तीरं गन्त्वा साटकं मुञ्चित्वा साटकस्स उपरि सुत्तगुळं ठपेत्वा ओतरित्वा पोक्खरणियं न्हायति. अपरा तं दिस्वा लुद्धचित्तताय तं गहेत्वा “अहो मनापं सुत्तं, अम्म, तया कतन्”ति अच्छरं पहरित्वा ओलोकेन्ती विय उच्छङ्गे कत्वा पक्कामि. सेसं पुरिमनयेनेव वित्थारेतब्बं. पण्डितो पठमं चोरिं पुच्छि “त्वं गुळं करोन्ती अन्तो किं पक्खिपित्वा अकासी”ति? “कप्पासफलट्ठिमेव सामी”ति. ततो इतरं पुच्छि. सा “सामि तिम्बरु-अट्ठिन्”ति आह. सो उभिन्नं वचनं परिसं गाहापेत्वा सुत्तगुळं निब्बेठापेत्वा तिम्बरु-अट्ठिं दिस्वा तं चोरिभावं संपटिच्छापेसि. महाजनो हट्ठतुट्ठो “सुविनिच्छितो अड्डो”ति साधुकारसहस्सानि पवत्तेसि. पुत्तोति एकदिवसं एका इत्थी पुत्तं आदाय मुखधोवनत्थाय पण्डितस्स पोक्खरणिं गन्त्वा पुत्तं न्हापेत्वा अत्तनो साटके निसीदापेत्वा अत्तनो मुखं धोवितुं ओतरि. तस्मिं खणे एका यक्खिनी तं दारकं दिस्वा खादितुकामा हुत्वा इत्थिवेसं गहेत्वा “सहायिके, सोभति वतायं दारको, तवेसो पुत्तो”ति पुच्छित्वा “आमा”ति वुत्ते “पायेमि नन्”ति वत्वा “पायेही”ति वुत्ता तं गहेत्वा थोकं कीळापेत्वा आदाय पलायि. इतरा तं दिस्वा धावित्वा “कुहिं मे पुत्तं नेसी”ति गण्हि. यक्खिनी “कुतो तया पुत्तो लद्धो, ममेसो पुत्तो”ति आह. ता कलहं करोन्तियो सालाद्वारेन गच्छन्ति. पण्डितो तं कलहसद्दं सुत्वा पक्कोसापेत्वा “किमेतन्”ति पुच्छि. ता तस्स एतमत्थं आरोचेसुं. तं सुत्वा महासत्तो अक्खीनं अनिमिसताय चेव रत्तताय च निरासङ्कताय च छायाय अभावताय च “अयं यक्खिनी”ति ञत्वापि “मम विनिच्छये ठस्सथा”ति वत्वा “आम, ठस्सामा”ति वुत्ते भूमियं लेखं कड्ढयित्वा लेखामज्झे दारकं निपज्जापेत्वा यक्खिनिं हत्थेसु, मातरं पादेसु गाहापेत्वा “द्वेपि कड्ढित्वा गण्हथ, कड्ढितुं सक्कोन्तिया एव पुत्तो”ति आह. ता उभोपि कड्ढिंसु. दारको कड्ढियमानो दुक्खप्पत्तो हुत्वा विरवि. माता हदयेन फलितेन विय हुत्वा पुत्तं मुञ्चित्वा रोदमाना अट्ठासि. पण्डितो महाजनं पुच्छि “अम्भो, दारके, मातु हदयं मुदुकं होति, उदाहु अमातू”ति. “मातु हदयं मुदुकं होती”ति. “किं दानि दारकं गहेत्वा ठिता माता होति, उदाहु विस्सज्जेत्वा ठिता”ति? “विस्सज्जेत्वा ठिता पण्डिता”ति. “इमं पन दारकचोरिं तुम्हे जानाथा”ति? “न जानाम, पण्डिता”ति. अथ ने पण्डितो आह– “यक्खिनी एसा, एतं खादितुं गण्ही”ति. “कथं जानासि, पण्डिता”ति. “अक्खीनं अनिमिसताय चेव रत्तताय च निरासङ्कताय च छायाय अभावेन च निक्करुणताय चा”ति. अथ नं पुच्छि “कासि त्वन्”ति? “यक्खिनीम्हि सामी”ति. “कस्मा इमं दारकं गण्ही”ति? “खादितुं गण्हामि, सामी”ति. “अन्धबाले, त्वं पुब्बेपि पापकम्मं कत्वा यक्खिनी जातासि, इदानि पुनपि पापं करोसि, अहो अन्धबालासी”ति वत्वा तं पञ्चसीलेसु पतिट्ठापेत्वा “इतो पट्ठाय एवरूपं पापकम्मं मा अकासी”ति वत्वा तं उय्योजेसि. दारकमातापि दारकं लभित्वा “चिरं जीवतु सामी”ति पण्डितं थोमेत्वा पुत्तं आदाय पक्कामि. गोतोति एको किर लकुण्डकत्ता गोतो, काळवण्णता च काळोति गोतकाळो नाम पुरिसो सत्तसंवच्छरानि कम्मं कत्वा भरियं लभि. सा नामेन दीघताला नाम. सो एकदिवसं तं आमन्तेत्वा “भद्दे, पूवखादनीयं पचाहि, मातापितरो दट्ठुं गमिस्सामा”ति वत्वा “किं ते मातापितूही”ति ताय पटिक्खित्तोपि यावततियं वत्वा पूवखादनीयं पचापेत्वा पाथेय्यञ्चेव पण्णाकारञ्च आदाय ताय सद्धिं मग्गं पटिपन्नो अन्तरामग्गे उत्तानवाहिनिं एकं नदिं अद्दस. ते पन द्वेपि उदकभीरुकजातिकाव, तस्मा तं उत्तरितुं अविसहन्ता तीरे अट्ठंसु. तदा दीघपिट्ठि नामेको दुग्गतपुरिसो अनुविचरन्तो तं ठानं पापुणि. अथ नं ते दिस्वा पुच्छिंसु “सम्म, अयं नदी गम्भीरा उत्ताना”ति. सो तेसं कथं सुत्वा उदकभीरुकभावं ञत्वा “सम्म, अयं नदी गम्भीरा बहुचण्डमच्छाकिण्णा”ति आह. “सम्म, कथं त्वं गमिस्ससी”ति? सो आह– “संसुमारमकरानं अम्हेहि परिचयो अत्थि, तेन ते अम्हे न विहेठेन्ती”ति. “तेन हि, सम्म, अम्हेपि नेही”ति. सो “साधू”ति सम्पटिच्छि. अथस्स ते खज्जभोजनं अदंसु. सो कतभत्तकिच्चो “सम्म, कं पठमं नेमी”ति पुच्छि. सो आह– “तव सहायिकं पठमं नेहि, मं पच्छा नेही”ति. सो “साधू”ति सम्पटिच्छित्वा तं खन्धे कत्वा पाथेय्यञ्चेव पण्णाकारञ्च गहेत्वा नदिं ओतरित्वा थोकं गन्त्वा उक्कुटिको निसीदित्वा पक्कामि. गोतकाळो तीरे ठितोव “गम्भीरावतायं नदी, एवं दीघस्सपि नाम एवरूपा, मय्हं पन अपसय्हाव भविस्सती”ति चिन्तेसि. इतरोपि तं नदीमज्झं नेत्वा “भद्दे, अहं तं पोसेस्सामि, सम्पन्नवत्थालङ्कारा दासिदासपरिवुता विचरिस्ससि, किं ते अयं लकुण्डकवामनको करिस्सति, मम वचनं करोही”ति आह. सा तस्स वचनं सुत्वाव अत्तनो सामिके सिनेहं भिन्दित्वा तंखणञ्ञेव तस्मिं पटिबद्धचित्ता हुत्वा “सामि, सचे मं न छड्डेस्ससि, करिस्सामि ते वचनन्”ति सम्पटिच्छि. “भद्दे, किं वदेसि, अहं तं पोसेस्सामी”ति. ते परतीरं गन्त्वा उभोपि समग्गा सम्मोदमाना “गोतकाळं पहाय तिट्ठ त्वन्”ति वत्वा तस्स पस्सन्तस्सेव खादनीयं खादन्ता पक्कमिंसु. सो दिस्वा “इमे एकतो हुत्वा मं छड्डेत्वा पलायन्ति मञ्ञे”ति अपरापरं धावन्तो थोकं ओतरित्वा भयेन निवत्तित्वा पुन तेसु कोपेन “जीवामि वा मरामि वा”ति उल्लङ्घित्वा नदियं पतितो उत्तानभावं ञत्वा नदिं उत्तरित्वा वेगेन तं पापुणित्वा “अम्भो दुट्ठचोर, कुहिं मे भरियं नेसी”ति आह. इतरोपि तं “अरे दुट्ठवामनक, कुतो तव भरिया, ममेसा भरिया”ति वत्वा गीवायं गहेत्वा खिपि. सो दीघतालं हत्थे गहेत्वा”तिट्ठ त्वं कुहिं गच्छसि, सत्त संवच्छरानि कम्मं कत्वा लद्धभरिया मेसी”ति वत्वा तेन सद्धिं कलहं करोन्तो सालाय सन्तिकं पापुणि. महाजनो सन्निपति. पण्डितो “किं सद्दो नामेसो”ति पुच्छित्वा ते उभोपि पक्कोसापेत्वा वचनप्पटिवचनं सुत्वा “मम विनिच्छये ठस्सथा”ति वत्वा “आम, ठस्सामा”ति वुत्ते पठमं दीघपिट्ठिं पक्कोसापेत्वा “त्वं कोनामोसी”ति पुच्छि. “दीघपिट्ठिको नाम, सामी”ति. “भरिया ते का नामा”ति? सो तस्सा नामं अजानन्तो अञ्ञं कथेसि. “मातापितरो ते के नामा”ति? “असुका नामा”ति. “भरियाय पन ते मातापितरो के नामा”ति? सो अजानित्वा अञ्ञं कथेसि. तस्स कथं परिसं गाहापेत्वा तं अपनेत्वा इतरं पक्कोसापेत्वा पुरिमनयेनेव सब्बेसं नामानि पुच्छि. सो यथाभूतं जानन्तो अविरज्झित्वा कथेसि. तम्पि अपनेत्वा दीघतालं पक्कोसापेत्वा “त्वं का नामा”ति पुच्छि. “दीघताला नाम सामी”ति. “सामिको ते कोनामो”ति? सा अजानन्ती अञ्ञं कथेसि. “मातापितरो ते के नामा”ति. “असुका नाम सामी”ति. “सामिकस्स पन ते मातापितरो के नामा”ति? सापि विलपन्ती अञ्ञं कथेसि इतरे द्वे पक्कोसापेत्वा महाजनं पुच्छि “किं इमिस्सा दीघपिट्ठिस्स वचनेन समेति, उदाहु गोतकाळस्सा”ति. “गोतकाळस्स पण्डिता”ति. “अयं एतिस्सा सामिको, इतरो चोरो”ति. अथ नं “चोरोसि, न चोरोसी”ति पुच्छि. “आम, सामि, चोरोम्ही”ति चोरभावं सम्पटिच्छि. पण्डितस्स विनिच्छयेन गोतकाळो अत्तनो भरियं लभित्वा महासत्तं थोमेत्वा तं आदाय पक्कामि. पण्डितो दीघपिट्ठिमाह “मा पुन एवमकासी”ति.