[542] 5. उमङ्गजातकवण्णना
पञ्चालो सब्बसेनायाति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. एकदिवसञ्हि भिक्खू धम्मसभायं सन्निसिन्ना तथागतस्स पञ्ञापारमिं वण्णयन्ता निसीदिंसु “महापञ्ञो, आवुसो, तथागतो पुथुपञ्ञो गम्भीरपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो परप्पवादमद्दनो, अत्तनो पञ्ञानुभावेन कूटदन्तादयो ब्राह्मणे, सभियादयो परिब्बाजके, अङ्गुलिमालादयो चोरे, आळवकादयो यक्खे, सक्कादयो देवे, बकादयो ब्रह्मानो च दमेत्वा निब्बिसेवने अकासि, बहुजनकाये पब्बज्जं दत्वा मग्गफलेसु पतिट्ठापेसि, एवं महापञ्ञो, आवुसो, सत्था”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, तथागतो इदानेव पञ्ञवा, अतीतेपि अपरिपक्के ञाणे बोधिञाणत्थाय चरियं चरन्तोपि पञ्ञवायेवा”ति वत्वा तेहि याचितो अतीतं आहरि. अतीते विदेहरट्ठे मिथिलायं वेदेहो नाम राजा रज्जं कारेसि. तस्स अत्थधम्मानुसासका चत्तारो पण्डिता अहेसुं सेनको, पुक्कुसो, कामिन्दो, देविन्दो चाति. तदा राजा बोधिसत्तस्स पटिसन्धिग्गहणदिवसे पच्चूसकाले एवरूपं सुपिनं अद्दस– राजङ्गणे चतूसु कोणेसु चत्तारो अग्गिक्खन्धा महापाकारप्पमाणा उट्ठाय पज्जलन्ति. तेसं मज्झे खज्जोपनकप्पमाणो अग्गिक्खन्दो उट्ठहित्वा तङ्खणञ्ञेव चत्तारो अग्गिक्खन्धे अतिक्कमित्वा याव ब्रह्मलोका उट्ठाय सकलचक्कवाळं ओभासेत्वा ठितो, भूमियं पतितो सासपबीजमत्तम्पि पञ्ञायति. तं सदेवका लोका समारका सब्रह्मका गन्धमालादीहि पूजेन्ति, महाजनो जालन्तरेनेव चरति, लोमकूपमत्तम्पि उण्हं न गण्हाति. राजा इमं सुपिनं दिस्वा भीततसितो उट्ठाय “किं नु खो मे भविस्सती”ति चिन्तेन्तो निसिन्नकोव अरुणं उट्ठापेसि. चत्तारोपि पण्डिता पातोवागन्त्वा “कच्चि, देव, सुखं सयित्था”ति सुखसेय्यं पुच्छिंसु. सो “कुतो मे सुखसेय्यं लद्धन्”ति वत्वा “एवरूपो मे सुपिनो दिट्ठो”ति सब्बं कथेसि. अथ नं सेनकपण्डितो “मा भायि, महाराज, मङ्गलसुपिनो एस, वुद्धि वो भविस्सती”ति वत्वा “किं कारणा आचरिया”ति वुत्ते “महाराज, अम्हे चत्तारो पण्डिते अभिभवित्वा अञ्ञो वो पञ्चमो पण्डितो उप्पज्जिस्सति, मयञ्हि चत्तारो पण्डिता चत्तारो अग्गिक्खन्धा विय, तेसं मज्झे उप्पन्नो अग्गिक्खन्धो विय अञ्ञो पञ्चमो पण्डितो उप्पज्जिस्सति, सो सदेवके लोके असदिसो भविस्सती”ति वत्वा “इदानि पनेस कुहिन्”ति वुत्ते “महाराज, अज्ज तस्स पटिसन्धिग्गहणेन वा मातुकुच्छितो निक्खमनेन वा भवितब्बन्”ति अत्तनो सिप्पबलेन दिब्बचक्खुना दिट्ठो विय ब्याकासि. राजापि ततो पट्ठाय तं वचनं अनुस्सरि. मिथिलायं पन चतूसु द्वारेसु पाचीनयवमज्झको, दक्खिणयवमज्झको, पच्छिमयवमज्झको, उत्तरयवमज्झकोति चत्तारो गामा अहेसुं. तेसु पाचीनयवमज्झके सिरिवड्ढनो नाम सेट्ठि पटिवसति, सुमनदेवी नामस्स भरिया अहोसि. महासत्तो तं दिवसं रञ्ञा सुपिनस्स दिट्ठवेलाय तावतिंसभवनतो चवित्वा तस्सा कुच्छिम्हि पटिसन्धिं गण्हि. तस्मिंयेव काले अपरेपि देवपुत्तसहस्सा तावतिंसभवनतो चवित्वा तस्मिंयेव गामे सेट्ठानुसेट्ठीनं कुलेसु पटिसन्धिं गण्हिंसु. सुमनदेवीपि दसमासच्चयेन सुवण्णवण्णं पुत्तं विजायि. तस्मिं खणे सक्को मनुस्सलोकं ओलोकेन्तो महासत्तस्स मातुकुच्छितो निक्खमनभावं ञत्वा “इमं बुद्धङ्कुरं सदेवके लोके पाकटं कातुं वट्टती”ति महासत्तस्स मातुकुच्छितो निक्खन्तक्खणे अदिस्समानकायेन गन्त्वा तस्स हत्थे एकं ओसधघटिकं ठपेत्वा सकट्ठानमेव गतो. महासत्तो तं मुट्ठिं कत्वा गण्हि. तस्मिं पन मातुकुच्छितो निक्खन्ते मातु अप्पमत्तकम्पि दुक्खं नाहोसि, धमकरणतो उदकमिव सुखेन निक्खमि. सा तस्स हत्थे ओसधघटिकं दिस्वा “तात, किं ते लद्धन्”ति आह. “ओसधं, अम्मा”ति दिब्बोसधं मातु हत्थे ठपेसि. Ýhapetv± च पन “अम्म, इदं ओसधं येन केनचि आबाधेन आबाधिकानं देथा”ति आह. सा तुट्ठपहट्ठा सिरिवड्ढनसेट्ठिनो आरोचेसि. तस्स पन सत्तवस्सिको सीसाबाधो अत्थि. सो तुट्ठपहट्ठो हुत्वा “अयं मातुकुच्छितो जायमानो ओसधं गहेत्वा आगतो, जातक्खणेयेव मातरा सद्धिं कथेसि, एवरूपेन पुञ्ञवता दिन्नं ओसधं महानुभावं भविस्सती”ति चिन्तेत्वा तं ओसधं गहेत्वा निसदायं घंसित्वा थोकं नलाटे मक्खेसि. तस्मिं खणे तस्स सत्तवस्सिको सीसाबाधो पदुमपत्ततो उदकं विय निवत्तित्वा गतो. सो “महानुभावं ओसधन्”ति सोमनस्सप्पत्तो अहोसि. महासत्तस्स ओसधं गहेत्वा आगतभावो सब्बत्थ पाकटो जातो. ये केचि आबाधिका, सब्बे सेट्ठिस्स गेहं गन्त्वा ओसधं याचन्ति. सब्बेसं निसदायं घंसित्वा थोकं गहेत्वा उदकेन आळोलेत्वा देति दिब्बोसधेन सरीरे मक्खितमत्तेयेव सब्बाबाधा वूपसम्मन्ति. सुखिता मनुस्सा “सिरिवड्ढनसेट्ठिनो गेहे ओसधस्स महन्तो आनुभावो”ति वण्णयन्ता पक्कमिंसु. महासत्तस्स पन नामग्गहणदिवसे महासेट्ठि “मम पुत्तस्स अय्यकादीनं न नामेन अत्थो अत्थि, जायमानस्स ओसधं गहेत्वा आगतत्ता ओसधनामकोव होतू”ति वत्वा “महोसधकुमारो”त्वेवस्स नाममकासि. इदञ्चस्स अहोसि “मम पुत्तो महापुञ्ञो, न एककोव निब्बत्तिस्सति, इमिना सद्धिं जातदारकेहि भवितब्बन्”ति. सो ओलोकापेन्तो दारकसहस्सानं निब्बत्तभावं सुत्वा सब्बेसम्पि कुमारकानं पिळन्धनानि दत्वा धातियो दापेसि “पुत्तस्स मे उपट्ठाका भविस्सन्ती”ति. बोधिसत्तेन सद्धिंयेव तेसं मङ्गलट्ठाने मङ्गलं कारेसि. दारके अलङ्करित्वा महासत्तस्स उपट्ठातुं आनेन्ति. बोधिसत्तो तेहि सद्धिं कीळन्तो वड्ढित्वा सत्तवस्सिककाले सुवण्णपटिमा विय अभिरूपो अहोसि. अथस्स गाममज्झे तेहि सद्धिं कीळन्तस्स हत्थि-अस्सादीसु आगच्छन्तेसु कीळामण्डलं भिज्जति. वातातपपहरणकाले दारका किलमन्ति. एकदिवसञ्च तेसं कीळन्तानंयेव अकालमेघो उट्ठहि. तं दिस्वा नागबलो बोधिसत्तो धावित्वा एकसालं पाविसि. इतरे दारका पच्छतो धावन्ता अञ्ञमञ्ञस्स पादेसु पहरित्वा उपक्खलित्वा पतिता जण्णुकभेदादीनि पापुणिंसु. बोधिसत्तोपि “इमस्मिं ठाने कीळासालं कातुं वट्टति, एवं वाते वा वस्से वा आतपे वा आगते न किलमिस्सामा”ति चिन्तेत्वा ते दारके आह– “सम्मा, इमस्मिं ठाने वाते वा वस्से वा आतपे वा आगते ठाननिसज्जसयनक्खमं एकं सालं कारेस्साम, एकेकं कहापणं आहरथा”ति. ते तथा करिंसु. महासत्तो महावड्ढकिं पक्कोसापेत्वा “इमस्मिं ठाने सालं करोही”ति सहस्सं अदासि. सो “साधू”ति सम्पटिच्छित्वा सहस्सं गहेत्वा खाणुकण्टके कोट्टेत्वा भूमिं समं कारेत्वा सुत्तं पसारेसि. महासत्तो तस्स सुत्तपसारणविधानं अनाराधेन्तो “आचरिय, एवं अपसारेत्वा साधुकं पसारेही”ति आह. सामि, अहं अत्तनो सिप्पानुरूपेन पसारेसिं, इतो अञ्ञं न जानामीति. ‘एत्तकं अजानन्तो त्वं अम्हाकं धनं गहेत्वा सालं कथं करिस्ससि, आहर, सुत्तं पसारेत्वा ते दस्सामी”ति आहरापेत्वा सयं सुत्तं पसारेसि. तं विस्सकम्मदेवपुत्तस्स पसारितं विय अहोसि. ततो वड्ढकिं आह “एवं पसारेतुं सक्खिस्ससी”ति? “न सक्खिस्सामी”ति. “मम विचारणाय पन कातुं सक्खिस्ससी”ति. “सक्खिस्सामि, सामी”ति. महासत्तो यथा तस्सा सालाय एकस्मिं पदेसे अनाथानं वसनट्ठानं होति, एकस्मिं अनाथानं इत्थीनं विजायनट्ठानं, एकस्मिं आगन्तुकसमणब्राह्मणानं वसनट्ठानं, एकस्मिं आगन्तुकमनुस्सानं वसनट्ठानं, एकस्मिं आगन्तुकवाणिजानं भण्डट्ठपनट्ठानं होति, तथा सब्बानि ठानानि बहिमुखानि कत्वा सालं विचारेसि. तत्थेव कीळामण्डलं, तत्थेव विनिच्छयं, तत्थेव धम्मसभं कारेसि. कतिपाहेनेव निट्ठिताय सालाय चित्तकारे पक्कोसापेत्वा सयं विचारेत्वा रमणीयं चित्तकम्मं कारेसि. साला सुधम्मादेवसभापटिभागा अहोसि. ततो “न एत्तकेन साला सोभति, पोक्खरणिं पन कारेतुं वट्टती”ति पोक्खरणिं खणापेत्वा इट्ठकवड्ढकिं पक्कोसापेत्वा सयं विचारेत्वा सहस्सवङ्कं सततित्थं पोक्खरणिं कारेसि. सा पञ्चविधपदुमसञ्छन्ना नन्दापोक्खरणी विय अहोसि. तस्सा तीरे पुप्फफलधरे नानारुक्खे रोपापेत्वा नन्दनवनकप्पं उय्यानं कारेसि. तमेव च सालं निस्साय धम्मिकसमणब्राह्मणानञ्चेव आगन्तुकगमिकादीनञ्च दानवत्तं पट्ठपेसि. तस्स सा किरिया सब्बत्थ पाकटा अहोसि बहू मनुस्सा ओसरन्ति. महासत्तो सालाय निसीदित्वा सम्पत्तसम्पत्तानं कारणाकारणं युत्तायुत्तं कथेसि, विनिच्छयं ठपेसि, बुद्धुप्पादकालो विय अहोसि. वेदेहराजापि सत्तवस्सच्चयेन “चत्तारो पण्डिता ‘अम्हे अभिभवित्वा पञ्चमो पण्डितो उप्पज्जिस्सती’ति मे कथयिंसु, कत्थ सो एतरही”ति सरित्वा “तस्स वसनट्ठानं जानाथा”ति चतूहि द्वारेहि चत्तारो अमच्चे पेसेसि. सेसद्वारेहि निक्खन्ता अमच्चा महासत्तं न पस्सिंसु. पाचीनद्वारेन निक्खन्तो अमच्चो पन सालादीनि दिस्वा “पण्डितेन नाम इमिस्सा सालाय कारकेन वा कारापकेन वा भवितब्बन्”ति चिन्तेत्वा मनुस्से पुच्छि “अयं साला कतरवड्ढकिना कता”ति? मनुस्सा “नायं वड्ढकिना कता, सिरिवड्ढनसेट्ठिपुत्तेन महोसधपण्डितेन अत्तनो पञ्ञाबलेन विचारेत्वा कता”ति वदिंसु. “कतिवस्सो पन पण्डितो”ति? “परिपुण्णसत्तवस्सो”ति. अमच्चो रञ्ञा दिट्ठसुपिनदिवसतो पट्ठाय वस्सं गणेत्वा “रञ्ञो दिट्ठसुपिनेन समेति, अयमेव सो पण्डितो”ति रञ्ञो दूतं पेसेसि “देव, पाचीनयवमज्झकगामे सिरिवड्ढनसेट्ठिपुत्तो महोसधपण्डितो नाम सत्तवस्सिकोव समानो एवरूपं नाम सालं विचारेसि, पोक्खरणिं उय्यानञ्च कारेसि, इमं पण्डितं गहेत्वा आनेमी”ति. राजा तं कथं सुत्वाव तुट्ठचित्तो हुत्वा सेनकं पक्कोसापेत्वा तमत्थं आरोचेत्वा “किं, आचरिय, आनेम पण्डितन्”ति पुच्छि. सो लाभं मच्छरायन्तो “महाराज, सालादीनं कारापितमत्तेन पण्डितो नाम न होति, यो कोचि एतानि कारेति, अप्पमत्तकं एतन्”ति आह. सो तस्स कथं सुत्वा “भवितब्बमेत्थ कारणेना”ति तुण्ही हुत्वा “तत्थेव वसन्तो पण्डितं वीमंसतू”ति अमच्चस्स दूतं पटिपेसेसि. तं सुत्वा अमच्चो तत्थेव वसन्तो पण्डितं वीमंसि.
सत्तदारकपञ्हो
तत्रिदं वीमंसनुद्दानं–
“मंसं गोणो गन्थि सुत्तं, पुत्तो गोतो रथेन च;
दण्डो सीसं अही चेव, कुक्कुटो मणि विजायनं;
ओदनं वालुकञ्चापि, तळाकुय्यानं गद्रभो मणी”ति.
तत्थ मंसन्ति एकदिवसं बोधिसत्ते कीळामण्डलं गच्छन्ते एको सेनो सूनफलकतो मंसपेसिं गहेत्वा आकासं पक्खन्दि. तं दिस्वा दारका “मंसपेसिं छड्डापेस्सामा”ति सेनं अनुबन्धिंसु. सेनो इतो चितो च धावति. ते उद्धं ओलोकेत्वा तस्स पच्छतो पच्छतो गच्छन्ता पासाणादीसु उपक्खलित्वा किलमन्ति. अथ ने पण्डितो आह “छड्डापेस्सामि नन्”ति. “छड्डापेहि सामी”ति. “तेन हि पस्सथा”ति सो उद्धं अनोलोकेत्वाव वातवेगेन धावित्वा सेनस्स छायं अक्कमित्वा पाणिं पहरित्वा महारवं रवि. तस्स तेजेन सो सद्दो सेनस्स कुच्छियं विनिविज्झित्वा निच्छारितो विय अहोसि. सो भीतो मंसं छड्डेसि. महासत्तो छड्डितभावं ञत्वा छायं ओलोकेन्तोव भूमियं पतितुं अदत्वा आकासेयेव सम्पटिच्छि. तं अच्छरियं दिस्वा महाजनो नदन्तो वग्गन्तो अप्फोटेन्तो महासद्दं अकासि. अमच्चो तं पवत्तिं ञत्वा रञ्ञो दूतं पेसेसि “पण्डितो इमिना उपायेन मंसपेसिं छड्डापेसि, इदं देवो जानातू”ति. तं सुत्वा राजा सेनकं पुच्छि “किं, सेनक, आनेम पण्डितन्”ति? सो चिन्तेसि “तस्स इधागतकालतो पट्ठाय मयं निप्पभा भविस्साम, अत्थिभावम्पि नो राजा न जानिस्सति, न तं आनेतुं वट्टती”ति. सो बलवलाभमच्छरियताय “महाराज, एत्तकेन पण्डितो नाम न होति, अप्पमत्तकं किञ्चि एतन्”ति आह. राजा मज्झत्तोव हुत्वा “तत्थेव नं वीमंसतू”ति पुन पेसेसि.