523. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
524. “ये केचि मच्चा इध जीवलोके, सीलवन्ता उपासका;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयुं.
525. “चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदंसु उजुभूतेसु, विप्पसन्नेन चेतसा.
526. “चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
527. “उपोसथं उपवसुं, सदा सीलेसु संवुता;
संयमा संविभागा च, ते विमानस्मि मोदरे”ति.
तत्थ वेळुरियासूति वेळुरियभित्तीसु. भूमिभागेहीति रमणीयेहि भूमिभागेहि उपेतं. आळम्बरा मुदिङ्गा चाति एते द्वे एत्थ वज्जन्ति. नच्चगीता सुवादिताति नानप्पकारानि नच्चानि चेव गीतानि च अपरेसम्पि तूरियानं सुवादितानि चेत्थ पवत्तन्ति. एवंगतन्ति एवं मनोरमभावं गतं. “ये केची”ति इदम्पि कामं अनियमेत्वा वुत्तं, ते पन कस्सपबुद्धकाले बाराणसिवासिनो उपासका हुत्वा गणबन्धनेन एतानि पुञ्ञानि कत्वा तं सम्पत्तिं पत्ताति वेदितब्बा. तत्थ पटिपादयुन्ति पटिपादयिंसु, तेसं अदंसूति अत्थो. पच्चयन्ति गिलानपच्चयं. अदंसूति एवं नानप्पकारकं दानं अदंसूति.
इतिस्स सो तेसं कतकम्मं आचिक्खित्वा पुरतो रथं पेसेत्वा अपरम्पि फलिकविमानं दस्सेसि. तं अनेककूटागारपटिमण्डितं, नानाकुसुमसञ्छन्नदिब्बतरुणवनपटिमण्डिततीराय, विविधविहङ्गमनिन्नादिताय निम्मलसलिलाय नदिया परिक्खित्तं अच्छरागणपरिवुतस्सेकस्स पुञ्ञवतो निवासभूतं. तं दिस्वा राजा तस्स कतकम्मं पुच्छि, इतरोपिस्स ब्याकासि.
528. “पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं.
529. “उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;
नज्जो चानुपरियाति, नानापुप्फदुमायुता.
530. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किंमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
531. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
532. “मिथिलायं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
533. “चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
534. “चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
535. “उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदती”ति.
तत्थ नज्जोति वचनविपल्लासो, एका नदी तं विमानं परिक्खिपित्वा गताति अत्थो. नानापुप्फदुमायुताति सा नदी नानापुप्फेहि दुमेहि आयुता. मिथिलायन्ति एस महाराज, कस्सपबुद्धकाले मिथिलनगरे एको गहपति दानपति अहोसि. सो एतानि आरामरोपनादीनि पुञ्ञानि कत्वा इमं सम्पत्तिं पत्तोति.
एवमस्स तेन कतकम्मं आचिक्खित्वा पुरतो रथं पेसेत्वा अपरम्पि फलिकविमानं दस्सेसि. तं पुरिमविमानतो अतिरेकाय नानापुप्फफलसञ्छन्नाय तरुणवनघटाय समन्नागतं. तं दिस्वा राजा ताय सम्पत्तिया समन्नागतस्स देवपुत्तस्स कतकम्मं पुच्छि, इतरोपिस्स ब्याकासि.
536. “पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं.
537. “उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;
नज्जो चानुपरियाति, नानापुप्फदुमायुता.
538. “राजायतना कपित्था च, अम्बा साला च जम्बुयो;
तिन्दुका च पियाला च, दुमा निच्चफला बहू.
539. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
540. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
541. “मिथिलायं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
542. “चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
543. “चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
544. “उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदती”ति.
तत्थ मिथिलायन्ति एस, महाराज, कस्सपबुद्धकाले विदेहरट्ठे मिथिलनगरे एको गहपति दानपति अहोसि. सो एतानि पुञ्ञानि कत्वा इमं सम्पत्तिं पत्तोति.
एवमस्स तेन कतकम्मं आचिक्खित्वा पुरतो रथं पेसेत्वा पुरिमसदिसमेव अपरम्पि वेळुरियविमानं दस्सेत्वा तत्थ सम्पत्तिं अनुभवन्तस्स देवपुत्तस्स कतकम्मं पुट्ठो आचिक्खि.
545. “पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;
उपेतं भूमिभागेहि, विभत्तं भागसो मितं.
546. “आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;
दिब्या सद्दा निच्छरन्ति, सवनीया मनोरमा.
547. “नाहं एवंगतं जातु, एवंसुरुचिरं पुरे;
सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.
548. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
549. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
550. “बाराणसियं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
551. “चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
552. “चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
553. “उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदती”ति.
अथस्स पुरतो रथं पेसेत्वा बालसूरियसन्निभं कनकविमानं दस्सेत्वा तत्थ निवासिनो देवपुत्तस्स सम्पत्तिं पुट्ठो आचिक्खि.
554. “यथा उदयमादिच्चो, होति लोहितको महा;
तथूपमं इदं ब्यम्हं, जातरूपस्स निम्मितं.
555. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
556. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
557. “सावत्थियं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
558. “चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
559. “चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
560. “उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदती”ति.
तत्थ उदयमादिच्चोति उग्गच्छन्तो आदिच्चो. सावत्थियन्ति कस्सपबुद्धकाले सावत्थिनगरे एको गहपति दानपति अहोसि. सो एतानि पुञ्ञानि कत्वा इमं सम्पत्तिं पत्तोति.
एवं तेन इमेसं अट्ठन्नं विमानानं कथितकाले सक्को देवराजा “मातलि, अतिविय चिरायती”ति अपरम्पि जवनदेवपुत्तं पेसेसि. सो वेगेन गन्त्वा आरोचेसि. सो तस्स वचनं सुत्वा “न सक्का इदानि चिरायितुन्”ति चतूसु दिसासु एकप्पहारेनेव बहूनि विमानानि दस्सेसि. रञ्ञा च तत्थ सम्पत्तिं अनुभवन्तानं देवपुत्तानं कतकम्मं पुट्ठो आचिक्खि.
561. “वेहायसामे बहुका, जातरूपस्स निम्मिता;
दद्दल्लमाना आभेन्ति, विज्जुवब्भघनन्तरे.
562. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने.
563. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
564. “सद्धाय सुनिविट्ठाय, सद्धम्मे सुप्पवेदिते;
अकंसु सत्थु वचनं, सम्मासम्बुद्धसासने;
तेसं एतानि ठानानि, यानि त्वं राज पस्ससी”ति.
तत्थ वेहायसामेति वेहायसा इमे आकासेयेव सण्ठिता. आकासट्ठकविमाना इमेति वदति. विज्जुवब्भघनन्तरेति घनवलाहकन्तरे जलमाना विज्जु विय. सुनिविट्ठायाति मग्गेन आगतत्ता सुप्पतिट्ठिताय. इदं वुत्तं होति– महाराज, एते पुरे निय्यानिके कस्सपबुद्धसासने पब्बजित्वा परिसुद्धसीला समणधम्मं करोन्ता सोतापत्तिफलं सच्छिकत्वा अरहत्तं निब्बत्तेतुं असक्कोन्ता ततो चुता इमेसु कनकविमानेसु उप्पन्ना. एतेसं कस्सपबुद्धसावकानं तानि ठानानि, यानि त्वं, महाराज, पस्ससीति.
एवमस्स आकासट्ठकविमानानि दस्सेत्वा सक्कस्स सन्तिकं गमनत्थाय उस्साहं करोन्तो आह–
565. “विदितानि ते महाराज, आवासं पापकम्मिनं;
अथो कल्याणकम्मानं, ठानानि विदितानि ते;
उय्याहि दानि राजीसि, देवराजस्स सन्तिके”ति.
तत्थ आवासन्ति महाराज, तया पठममेव नेरयिकानं आवासं दिस्वा पापकम्मानं ठानानि विदितानि, इदानि पन आकासट्ठकविमानानि पस्सन्तेन अथो कल्याणकम्मानं ठानानि विदितानि, इदानि देवराजस्स सन्तिके सम्पत्तिं दट्ठुं उय्याहि गच्छाहीति.
एवञ्च पन वत्वा पुरतो रथं पेसेत्वा सिनेरुं परिवारेत्वा ठिते सत्त परिभण्डपब्बते दस्सेसि. ते दिस्वा रञ्ञा मातलिस्स पुट्ठभावं आविकरोन्तो सत्था आह–
566. “सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
यायमानो महाराजा, अद्दा सीदन्तरे नगे;
दिस्वानामन्तयी सूतं, इमे के नाम पब्बता”ति.
तत्थ हयवाहिन्ति हयेहि वाहियमानं. दिब्बयानमधिट्ठितोति दिब्बयाने ठितो हुत्वा. अद्दाति अद्दस. सीदन्तरेति सीदामहासमुद्दस्स अन्तरे. तस्मिं किर महासमुद्दे उदकं सुखुमं, मोरपिञ्छमत्तम्पि पक्खित्तं पतिट्ठातुं न सक्कोति सीदतेव, तस्मा सो “सीदामहासमुद्दो”ति वुच्चति. तस्स अन्तरे. नगेति पब्बते. के नामाति के नाम नामेन इमे पब्बताति.
एवं निमिरञ्ञा पुट्ठो मातलि देवपुत्तो आह–
568. “सुदस्सनो करवीको, ईसधरो युगन्धरो;
नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा.
569. “एते सीदन्तरे नगा, अनुपुब्बसमुग्गता;
महाराजानमावासा, यानि त्वं राज पस्ससी”ति.
तत्थ सुदस्सनोति अयं, महाराज, एतेसं सब्बबाहिरो सुदस्सनो पब्बतो नाम, तदनन्तरे करवीको नाम, सो सुदस्सनतो उच्चतरो उभिन्नम्पि पन तेसं अन्तरे एकोपि सीदन्तरमहासमुद्दो. करवीकस्स अनन्तरे ईसधरो नाम, सो करवीकतो उच्चतरो. तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो. æsadharassa अनन्तरे युगन्धरो नाम, सो ईसधरतो उच्चतरो. तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो. युगन्धरस्स अनन्तरे नेमिन्धरो नाम, सो युगन्धरतो उच्चतरो. तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो. नेमिन्धरस्स अनन्तरे विनतको नाम, सो नेमिन्धरतो उच्चतरो. तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो. विनतकस्स अनन्तरे अस्सकण्णो नाम, सो विनतकतो उच्चतरो. तेसम्पि अन्तरे एको सीदन्तरमहासमुद्दो. अनुपुब्बसमुग्गताति एते सीदन्तरमहासमुद्दे सत्त पब्बता अनुपटिपाटिया समुग्गता सोपानसदिसा हुत्वा ठिता. यानीति ये त्वं, महाराज, इमे पब्बते पस्ससि, एते चतुण्णं महाराजानं आवासाति.
एवमस्स चातुमहाराजिकदेवलोकं दस्सेत्वा पुरतो रथं पेसेत्वा तावतिंसभवनस्स चित्तकूटद्वारकोट्ठकं परिवारेत्वा ठिता इन्दपटिमा दस्सेसि. तं दिस्वा राजा पुच्छि, इतरोपिस्स ब्याकासि.
570. “अनेकरूपं रुचिरं, नानाचित्रं पकासति;
आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं.
571. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमं नु द्वारं किमभञ्ञमाहु, मनोरमं दिस्सति दूरतोव.
572. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
573. “‘चित्रकूटो’ति यं आहु, देवराजपवेसनं;
सुदस्सनस्स गिरिनो, द्वारञ्हेतं पकासति.
574. “अनेकरूपं रुचिरं, नानाचित्रं पकासति;
आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं;
पविसेतेन राजीसि, अरजं भूमिमक्कमा”ति.
तत्थ अनेकरूपन्ति अनेकजातिकं. नानाचित्रन्ति नानारतनचित्रं. पकासतीति किं नाम एतं पञ्ञायति. आकिण्णन्ति सम्परिपुण्णं. ब्यग्घेहेव सुरक्खितन्ति यथा नाम ब्यग्घेहि वा सीहेहि वा महावनं, एवं इन्दसदिसेहेव सुरक्खितं. तासञ्च पन इन्दपटिमानं आरक्खणत्थाय ठपितभावो एककनिपाते कुलावकजातके (जा. 1.1.31) वुत्तनयेन गहेतब्बो. किंमभञ्ञमाहूति किन्नामं वदन्ति. पवेसनन्ति निक्खमनप्पवेसनत्थाय निम्मितं. सुदस्सनस्साति सोभनदस्सनस्स सिनेरुगिरिनो. द्वारं हेतन्ति एतं सिनेरुमत्थके पतिट्ठितस्स दससहस्सयोजनिकस्स देवनगरस्स द्वारं पकासति, द्वारकोट्ठको पञ्ञायतीति अत्थो. पविसेतेनाति एतेन द्वारेन देवनगरं पविस. अरजं भूमिमक्कमाति अरजं सुवण्णरजतमणिमयं नानापुप्फेहि समाकिण्णं दिब्बभूमिं दिब्बयानेन अक्कम, महाराजाति.
एवञ्च पन वत्वा मातलि राजानं देवनगरं पवेसेसि. तेन वुत्तं–
575. “सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
यायमानो महाराजा, अद्दा देवसभं इदन्”ति.
सो दिब्बयाने ठितोव गच्छन्तो सुधम्मादेवसभं दिस्वा मातलिं पुच्छि, सोपिस्स आचिक्खि.
576. “यथा सरदे आकासे, नीलोभासो पदिस्सति;
तथूपमं इदं ब्यम्हं, वेळुरियासु निम्मितं.
577. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमं नु ब्यम्हं किमभञ्ञमाहु, मनोरमं दिस्सति दूरतोव.
578. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
579. “‘सुधम्मा’ इति यं आहु, पस्सेसा दिस्सते सभा;
वेळुरियारुचिरा चित्रा, धारयन्ति सुनिम्मिता.
580. “अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;
यत्थ देवा तावतिंसा, सब्बे इन्दपुरोहिता.
581. “अत्थं देवमनुस्सानं, चिन्तयन्ता समच्छरे;
पविसेतेन राजीसि, देवानं अनुमोदनन्ति.
तत्थ इदन्ति निपातमत्तं, देवसभं अद्दसाति अत्थो. पस्सेसाति पस्स एसा. वेळुरिया रुचिराति रुचिरवेळुरिया. चित्राति नानारतनविचित्रा. धारयन्तीति इमं सभं एते अट्ठंसादिभेदा सुकता थम्भा धारयन्ति. इन्दपुरोहिताति इन्दं पुरोहितं पुरेचारिकं कत्वा परिवारेत्वा ठिता देवमनुस्सानं अत्थं चिन्तयन्ता अच्छन्ति. पविसेतेनाति इमिना मग्गेन यत्थ देवा अञ्ञमञ्ञं अनुमोदन्ता अच्छन्ति, तं ठानं देवानं अनुमोदनं पविस.
देवापि खो तस्सागमनमग्गं ओलोकेन्ताव निसीदिंसु. ते “राजा आगतो”ति सुत्वा दिब्बगन्धवासपुप्फहत्था याव चित्तकूटद्वारकोट्ठका पटिमग्गं गन्त्वा महासत्तं दिब्बगन्धमालादीहि पूजयन्ता सुधम्मादेवसभं आनयिंसु. राजा रथा ओतरित्वा देवसभं पाविसि. देवा आसनेन निमन्तयिंसु. सक्कोपि आसनेन चेव कामेहि च निमन्तेसि. तमत्थं पकासेन्तो सत्था आह–
582. “तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं;
स्वागतं ते महाराज, अथो ते अदुरागतं;
निसीद दानि राजीसि, देवराजस्स सन्तिके.
583. “सक्कोपि पटिनन्दित्थ, वेदेहं मिथिलग्गहं;
निमन्तयित्थ कामेहि, आसनेन च वासवो.
584. “साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;
वस देवेसु राजीसि, सब्बकामसमिद्धिसु;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे”ति.
तत्थ पटिनन्दिंसूति सम्पियायिंसु, हट्ठतुट्ठाव हुत्वा सम्पटिच्छिंसु. सब्बकामसमिद्धिसूति सब्बेसं कामानं समिद्धियुत्तेसु.
एवं सक्केन दिब्बकामेहि चेव आसनेन च निमन्तितो राजा पटिक्खिपन्तो आह–
585. “यथा याचितकं यानं, यथा याचितकं धनं;
एवं सम्पदमेवेतं, यं परतो दानपच्चया.
586. “न चाहमेतमिच्छामि, यं परतो दानपच्चया;
सयंकतानि पुञ्ञानि, तं मे आवेणिकं धनं.
587. “सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखितो होति, न च पच्छानुतप्पती”ति.
तत्थ यं परतो दानपच्चयाति यं परतो तस्स परस्स दानपच्चया तेन दिन्नत्ता लब्भति, तं याचितकसदिसं होति, तस्मा नाहं एतं इच्छामि. सयंकतानीति यानि पन मया अत्तना कतानि पुञ्ञानि, तमेव मम परेहि असाधारणत्ता आवेणिकं धनं अनुगामियधनं. समचरियायाति तीहि द्वारेहि समचरियाय. संयमेनाति सीलरक्खणेन. दमेनाति इन्द्रियदमेन.
एवं महासत्तो देवानं मधुरसद्देन धम्मं देसेसि. धम्मं देसेन्तोयेव मनुस्सगणनाय सत्त दिवसानि ठत्वा देवगणं कोसेत्वा देवगणमज्झे ठितोव मातलिस्स गुणं कथेन्तो आह–
588. “बहूपकारो नो भवं, मातलि देवसारथि;
यो मे कल्याणकम्मानं, पापानं पटिदस्सयी”ति.
तत्थ यो मे कल्याणकम्मानं, पापानं पटिदस्सयीति यो एस मय्हं कल्याणकम्मानं देवानञ्च ठानानि पापकम्मानं नेरयिकानञ्च पापानि ठानानि दस्सेसीति अत्थो.

सग्गकण्डं निट्ठितं.

अथ राजा सक्कं आमन्तेत्वा “इच्छामहं, महाराज, मनुस्सलोकं गन्तुन्”ति आह. सक्को “तेन हि, सम्म मातलि, निमिराजानं तत्थेव मिथिलं नेही”ति आह. सो “साधू”ति सम्पटिच्छित्वा रथं उपट्ठापेसि. राजा देवगणेहि सद्धिं सम्मोदित्वा देवे निवत्तापेत्वा रथं अभिरुहि. मातलि रथं पेसेन्तो पाचीनदिसाभागेन मिथिलं पापुणि. महाजनो दिब्बरथं दिस्वा “राजा नो आगतो”ति पमुदितो अहोसि. मातलि मिथिलं पदक्खिणं कत्वा तस्मिंयेव सीहपञ्जरे महासत्तं ओतारेत्वा “गच्छामहं, महाराजा”ति आपुच्छित्वा सकट्ठानमेव गतो. महाजनोपि राजानं परिवारेत्वा “कीदिसो, देव, देवलोको”ति पुच्छि. राजा देवतानञ्च सक्कस्स च देवरञ्ञो सम्पत्तिं वण्णेत्वा “तुम्हेपि दानादीनि पुञ्ञानि करोथ, एवं तस्मिं देवलोके निब्बत्तिस्सथा”ति महाजनस्स धम्मं देसेसि.
सो अपरभागे कप्पकेन पलितस्स जातभावे आरोचिते पलितं सुवण्णसण्डासेन उद्धरापेत्वा हत्थे ठपेत्वा कप्पकस्स गामवरं दत्वा पब्बजितुकामो हुत्वा पुत्तस्स रज्जं पटिच्छापेसि. तेन च “कस्मा, देव, पब्बजिस्ससी”ति वुत्ते–
“उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पाहुभूता देवदूता, पब्बज्जासमयो ममा”ति.–

गाथं वत्वा पुरिमराजानो विय पब्बजित्वा तस्मिंयेव अम्बवने विहरन्तो चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि. तस्सेवं पब्बजितभावं आविकरोन्तो सत्था ओसानगाथमाह–

589. “इदं वत्वा निमिराजा, वेदेहो मिथिलग्गहो;
पुथुयञ्ञं यजित्वान, संयमं अज्झुपागमी”ति.
तत्थ इदं वत्वाति “उत्तमङ्गरुहा मय्हन्”ति इमं गाथं वत्वा. पुथुयञ्ञं यजित्वानाति महादानं दत्वा. संयमं अज्झुपागमीति सीलसंयमं उपगतो.
पुत्तो पनस्स काळारजनको नाम तं वंसं उपच्छिन्दि.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा”ति वत्वा जातकं समोधानेसि “तदा सक्को अनुरुद्धो अहोसि, मातलि आनन्दो, चतुरासीति खत्तियसहस्सानि बुद्धपरिसा, निमिराजा पन अहमेव सम्मासम्बुद्धो अहोसिन्”ति.

निमिजातकवण्णना चतुत्था.