विपाकं पापकम्मानं, जानं अक्खासिजानतो.
498. “ये जीवलोकस्मिं असाधुकम्मिनो, परस्स दारानि अतिक्कमन्ति;
ते तादिसा उत्तमभण्डथेना, तेमे जना अवंसिरा नरके पातयन्ति.
499. “ते वस्सपूगानि बहूनि तत्थ, निरयेसु दुक्खं वेदनं वेदयन्ति;
न हि पापकारिस्स भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा नरके पातयन्ती”ति.
तत्थ नरकेति जलित-अङ्गारपुण्णे महा-आवाटे. ते किर वजं अपविसन्तियो गावो विय निरयपालेहि नानावुधानि गहेत्वा विज्झियमाना पोथियमाना यदा तं नरकं उपगच्छन्ति, अथ ते निरयपाला उद्धंपादे कत्वा तत्थ पातयन्ति खिपन्ति. एवं ते पातियमाने दिस्वा पुच्छन्तो एवमाह. उत्तमभण्डथेनाति मनुस्सेहि पियायितस्स वरभण्डस्स थेनका.
एवञ्च पन वत्वा मातलिसङ्गाहको तं निरयं अन्तरधापेत्वा रथं पुरतो पेसेत्वा मिच्छादिट्ठिकानं पच्चनट्ठानं निरयं दस्सेसि. तेन पुट्ठो चस्स वियाकासि.
500. “उच्चावचामे विविधा उपक्कमा, निरयेसु दिस्सन्ति सुघोररूपा;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अधिमत्ता दुक्खा तिब्बा;
खरा कटुका वेदना वेदयन्ति.
501. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
502. “ये जीवलोकस्मिं सुपापदिट्ठिनो, विस्सासकम्मानि करोन्ति मोहा;
परञ्च दिट्ठीसु समादपेन्ति, ते पापदिट्ठिं पसवेत्व पापं;
तेमे जना अधिमत्ता दुक्खा तिब्बा, खरा कटुका वेदना वेदयन्ती”ति.
तत्थ उच्चावचामेति उच्चा अवचा इमे, खुद्दका च महन्ता चाति अत्थो. उपक्कमाति कारणप्पयोगा. सुपापदिट्ठिनोति “नत्थि दिन्नन्”ति-आदिकाय दसवत्थुकाय मिच्छादिट्ठिया सुट्ठु पापदिट्ठिनो. विस्सासकम्मानीति ताय दिट्ठिया विस्सासेन तन्निस्सिता हुत्वा नानाविधानि पापकम्मानि करोन्ति. तेमेति ते इमे जना एवरूपं दुक्खं अनुभवन्ति.
इति रञ्ञो मिच्छादिट्ठिकानं पच्चननिरयं आचिक्खि. देवलोकेपि देवगणा रञ्ञो आगमनमग्गं ओलोकयमाना सुधम्मायं देवसभायं निसीदिंसुयेव. सक्कोपि “किं नु खो, मातलि, चिरायती”ति उपधारेन्तो तं कारणं ञत्वा “मातलि, अत्तनो दूतविसेसं दस्सेतुं ‘महाराज, असुककम्मं कत्वा असुकनिरये नाम पच्चन्ती’ति निरये दस्सेन्तो विचरति, निमिरञ्ञो पन अप्पमेव आयु खीयेथ, निरयदस्सनं नास्स परियन्तं गच्छेय्या”ति एकं महाजवं देवपुत्तं पेसेसि “त्वं ‘सीघं राजानं गहेत्वा आगच्छतू’ति मातलिस्स वदेही”ति. सो “साधू”ति सम्पटिच्छित्वा जवेन गन्त्वा आरोचेसि. मातलि, तस्स वचनं सुत्वा “न सक्का चिरायितुन्”ति रञ्ञो एकपहारेनेव चतूसु दिसासु बहू निरये दस्सेत्वा गाथमाह–
503. “विदितानि ते महाराज, आवासं पापकम्मिनं;
ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति;
उय्याहि दानि राजीसि, देवराजस्स सन्तिके”ति.
तस्सत्थो– महाराज, इमं पापकम्मीनं सत्तानं आवासं दिस्वा लुद्दकम्मानञ्च ठानानि तया विदितानि. दुस्सीलानञ्च या गति निब्बत्ति, सापि ते विदिता. इदानि देवराजस्स सन्तिके दिब्बसम्पत्तिं दस्सनत्थं उय्याहि गच्छाहि, महाराजाति.

निरयकण्डं निट्ठितं.

सग्गकण्डं

एवञ्च पन वत्वा मातलि देवलोकाभिमुखं रथं पेसेसि. राजा देवलोकं गच्छन्तो द्वादसयोजनिकं मणिमयं पञ्चथूपिकं सब्बालङ्कारपटिमण्डितं उय्यानपोक्खरणिसम्पन्नं कप्परुक्खपरिवुतं बीरणिया देवधीताय आकासट्ठकविमानं दिस्वा, तञ्च देवधीतरं अन्तोकूटागारे सयनपिट्ठे निसिन्नं अच्छरासहस्सपरिवुतं मणिसीहपञ्जरं विवरित्वा ओलोकेन्तिं दिस्वा मातलिं पुच्छन्तो गाथमाह. इतरोपिस्स ब्याकासि.
504. “पञ्चथूपं दिस्सतिदं विमानं, मालापिळन्धा सयनस्स मज्झे;
तत्थच्छति नारी महानुभावा, उच्चावचं इद्धि विकुब्बमाना.
505. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु नारी किमकासि साधुं, या मोदति सग्गपत्ता विमाने.
506. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
507. “यदि ते सुता बीरणी जीवलोके, आमायदासी अहु ब्राह्मणस्स;
सा पत्तकालं अतिथिं विदित्वा, माताव पुत्तं सकिमाभिनन्दी;
संयमा संविभागा च, सा विमानस्मि मोदती”ति.
तत्थ पञ्चथूपन्ति पञ्चहि कूटागारेहि समन्नागतं. मालापिळन्धाति मालादीहि सब्बाभरणेहि पटिमण्डिताति अत्थो. तत्थच्छतीति तस्मिं विमाने अच्छति. उच्चावचं इद्धि विकुब्बमानाति नानप्पकारं देविद्धिं दस्सयमाना. दिस्वाति एतं दिस्वा ठितं मं वित्ति विन्दति पटिलभति, वित्तिसन्तको विय होमि तुट्ठिया अतिभूतत्ताति अत्थो. आमायदासीति गेहदासिया कुच्छिम्हि जातदासी. अहु ब्राह्मणस्साति सा किर कस्सपदसबलस्स काले एकस्स ब्राह्मणस्स दासी अहोसि. सा पत्तकालन्ति तेन ब्राह्मणेन अट्ठ सलाकभत्तानि सङ्घस्स परिच्चत्तानि अहेसुं. सो गेहं गन्त्वा “स्वे पट्ठाय एकेकस्स भिक्खुस्स एकेकं कहापणग्घनकं कत्वा अट्ठ सलाकभत्तानि सम्पादेय्यासी”ति ब्राह्मणिं आह. सा “सामि, भिक्खु नाम धुत्तो, नाहं सक्खिस्सामी”ति पटिक्खिपि. धीतरोपिस्स पटिक्खिपिंसु. सो दासिं “सक्खिस्ससि अम्मा”ति आह. सा “सक्खिस्सामि अय्या”ति सम्पटिच्छित्वा सक्कच्चं यागुखज्जकभत्तादीनि सम्पादेत्वा सलाकं लभित्वा आगतं पत्तकालं अतिथिं विदित्वा हरितगोमयुपलित्ते कतपुप्फुपहारे सुपञ्ञत्तासने निसीदापेत्वा यथा नाम विप्पवासा आगतं पुत्तं माता सकिं अभिनन्दति, तथा निच्चकालं अभिनन्दति, सक्कच्चं परिविसति, अत्तनो सन्तकम्पि किञ्चि देति. संयमा संविभागा चाति सा सीलवती अहोसि चागवती च, तस्मा तेन सीलेन चेव चागेन च इमस्मिं विमाने मोदति. अथ वा संयमाति इन्द्रियदमना.
एवञ्च पन वत्वा मातलि पुरतो रथं पेसेत्वा सोणदिन्नदेवपुत्तस्स सत्त कनकविमानानि दस्सेसि. सो तानि च तस्स च सिरिसम्पत्तिं दिस्वा तेन कतकम्मं पुच्छि. इतरोपिस्स ब्याकासि.
508. “दद्दल्लमाना आभेन्ति, विमाना सत्त निम्मिता;
तत्थ यक्खो महिद्धिको, सब्बाभरणभूसितो;
समन्ता अनुपरियाति, नारीगणपुरक्खतो.
509. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने.
510. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
511. “सोणदिन्नो गहपति, एस दानपती अहु;
एस पब्बजितुद्दिस्स, विहारे सत्त कारयि.
512. “सक्कच्चं ते उपट्ठासि, भिक्खवो तत्थ वासिके;
अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
513. “चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं.
514. “उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदती”ति.
तत्थ दद्दल्लमानाति जलमाना. आभेन्तीति तरुणसूरियो विय ओभासन्ति. तत्थाति तेसु पटिपाटिया ठितेसु सत्तसु विमानेसु. यक्खोति एको देवपुत्तो. सोणदिन्नोति महाराज, अयं पुब्बे कस्सपदसबलस्स काले कासिरट्ठे अञ्ञतरस्मिं निगमे सोणदिन्नो नाम गहपति दानपति अहोसि. सो पब्बजिते उद्दिस्स सत्त विहारकुटियो कारेत्वा तत्थ वासिके भिक्खू चतूहि पच्चयेहि सक्कच्चं उपट्ठासि, उपोसथञ्च उपवसि, निच्चं सीलेसु च संवुतो अहोसि. सो ततो चवित्वा इधूपपन्नो मोदतीति अत्थो. एत्थ च पाटिहारियपक्खन्ति इदं पन अट्ठमी-उपोसथस्स पच्चुग्गमनानुगमनवसेन सत्तमिनवमियो, चातुद्दसीपन्नरसीनं पच्चुग्गमनानुगमनवसेन तेरसीपाटिपदे च सन्धाय वुत्तं.
एवं सोणदिन्नस्स कतकम्मं कथेत्वा पुरतो रथं पेसेत्वा फलिकविमानं दस्सेसि. तं उब्बेधतो पञ्चवीसतियोजनं अनेकसतेहि सत्तरतनमयत्थम्भेहि समन्नागतं, अनेकसतकूटागारपटिमण्डितं किङ्किणिकजालापरिक्खित्तं, समुस्सितसुवण्णरजतमयधजं, नानापुप्फविचित्त-उय्यानवनविभूसितं, रमणीयपोक्खरणिसमन्नागतं, नच्चगीतवादितादीसु छेकाहि अच्छराहि सम्परिकिण्णं. तं दिस्वा राजा तासं अच्छरानं कतकम्मं पुच्छि, इतरोपिस्स ब्याकासि.
515. “पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं;
उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.
516. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, या मोदरे सग्गपत्ता विमाने.
517. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
518. “या काचि नारियो इध जीवलोके, सीलवन्तियो उपासिका;
दाने रता निच्चं पसन्नचित्ता, सच्चे ठिता उपोसथे अप्पमत्ता;
संयमा संविभागा च, ता विमानस्मि मोदरे”ति.
तत्थ ब्यम्हन्ति विमानं, पासादोति वुत्तं होति. फलिकासूति फलिकभित्तीसु. नारीवरगणाकिण्णन्ति वरनारिगणेहि आकिण्णं. कूटागारवरोचितन्ति वरकूटागारेहि ओचितं समोचितं, वड्ढितन्ति अत्थो. उभयन्ति उभयेहि. “या काची”ति इदं किञ्चापि अनियमेत्वा वुत्तं, ता पन कस्सपबुद्धसासने बाराणसियं उपासिका हुत्वा गणबन्धनेन एतानि वुत्तप्पकारानि पुञ्ञानि कत्वा तं दिब्बसम्पत्तिं पत्ताति वेदितब्बा.
अथस्स सो पुरतो रथं पेसेत्वा एकं रमणीयं मणिविमानं दस्सेसि. तं समे भूमिभागे पतिट्ठितं उब्बेधसम्पन्नं मणिपब्बतो विय ओभासमानं तिट्ठति, दिब्बगीतवादितनिन्नादितं बहूहि देवपुत्तेहि सम्परिकिण्णं. तं दिस्वा राजा तेसं देवपुत्तानं कतकम्मं पुच्छि, इतरोपिस्स ब्याकासि.
519. “पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;
उपेतं भूमिभागेहि, विभत्तं भागसो मितं.
520. “आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;
दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.
521. “नाहं एवंगतं जातु, एवंसुरुचिरं पुरे;
सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.
522. “वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने.