471. “पहूततोया अनिगाधकूला, नदी अयं सन्दति सुप्पतित्था;
घम्माभितत्ता मनुजा पिवन्ति, पीतञ्च तेसं भुस होति पानि.
472. “भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, पीतञ्च तेसं भुस होति पानि.
473. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
474. “ये सुद्धधञ्ञं पलासेन मिस्सं, असुद्धकम्मा कयिनो ददन्ति;
घम्माभितत्तान पिपासितानं, पीतञ्च तेसं भुस होति पानी”ति.
तत्थ अनिगाधकूलाति अगम्भीरतीरा. सुप्पतित्थाति सोभनेहि तित्थेहि उपेता. भुस होतीति वीहिभुसं सम्पज्जति. पानीति पानीयं. तस्मिं किर पदेसे पहूतसलिला रमणीया नदी सन्दति, नेरयिकसत्ता अग्गिसन्तापेन तत्ता पिपासं सन्धारेतुं असक्कोन्ता बाहा पग्गय्ह जलितलोहपथविं मद्दन्ता तं नदिं ओतरन्ति, तङ्खणञ्ञेव तीरा पज्जलन्ति, पानीयं भुसपलासभावं आपज्जित्वा पज्जलति. ते पिपासं सन्धारेतुं असक्कोन्ता तं जलितं भुसपलासं खादन्ति. तं तेसं सकलसरीरं झापेत्वा अधोभागेन निक्खमति. ते तं दुक्खं अधिवासेतुं असक्कोन्ता बाहा पग्गय्ह कन्दन्ति. सुद्धधञ्ञन्ति वीहि-आदिसत्तविधं परिसुद्धधञ्ञं. पलासेन मिस्सन्ति पलासेन वा भुसेन वा वालुकामत्तिकादीहि वा मिस्सकं कत्वा असुद्धकम्माति किलिट्ठकायवचीमनोकम्मा. कयिनोति “सुद्धधञ्ञं दस्सामी”ति कयिकस्स हत्थतो मूलं गहेत्वा तथारूपं असुद्धधञ्ञं ददन्ति.
475. “उसूहि सत्तीहि च तोमरेहि, दुभयानि पस्सानि तुदन्ति कन्दतं;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना सत्तिहता सयन्ति.
476. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
477. “ये जीवलोकस्मिं असाधुकम्मिनो, अदिन्नमादाय करोन्ति जीविकं;
धञ्ञं धनं रजतं जातरूपं, अजेळकञ्चापि पसुं महिंसं;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना सत्तिहता सयन्ती”ति.
तत्थ दुभयानीति उभयानि. तुदन्तीति विज्झन्ति. कन्दतन्ति कन्दन्तानं. फरुसा निरयपाला अरञ्ञे लुद्दा मिगं विय सम्परिवारेत्वा उसु-आदीहि नानावुधेहि द्वे पस्सानि तुदन्ति, सरीरं छिद्दावछिद्दं पुराणपण्णं विय खायति. अदिन्नमादायातिपरसन्तकं सविञ्ञाणकाविञ्ञाणकं सन्धिच्छेदादीहि चेव वञ्चनाय च गहेत्वा जीविकं कप्पेन्ति.
478. “गीवाय बद्धा किस्स इमे पुनेके, अञ्ञे विकन्ता बिलकता सयन्ति;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना बिलकता सयन्ति.
479. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
480. “ओरब्भिका सूकरिका च मच्छिका, पसुं महिंसञ्च अजेळकञ्च;
हन्त्वान सूनेसु पसारयिंसु, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना बिलकता सयन्ती”ति.
तत्थ गीवाय बद्धाति महन्तेहि जलितलोहयोत्तेहि गीवाय बन्धित्वा आकड्ढित्वा अयपथवियं पातेत्वा नानावुधेहि कोट्टियमाने दिस्वा पुच्छि. अञ्ञे विकन्ताति अञ्ञे पन खण्डाखण्डिकं छिन्ना. बिलकताति जलितेसु अयफलकेसु ठपेत्वा मंसं विय पोत्थनिया कोट्टेत्वा पुञ्जकता हुत्वा सयन्ति. मच्छिकाति मच्छघातका. पसुन्ति गाविं. सूनेसु पसारयिंसूति मंसं विक्किणित्वा जीविककप्पनत्थं सूनापणेसु ठपेसुं.
481. “रहदो अयं मुत्तकरीसपूरो, दुग्गन्धरूपो असुचि पूति वाति;
खुदापरेता मनुजा अदन्ति, भयञ्हि मं विन्दति सूत दिस्वा;
पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;
येमे जना मुत्तकरीसभक्खा.
482. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासि जानतो.
483. “ये केचिमे कारणिका विरोसका, परेसं हिंसाय सदा निविट्ठा;
ते लुद्दकम्मा पसवेत्व पापं, मित्तद्दुनो मीळ्हमदन्ति बाला”ति.
तत्थ खुदापरेता मनुजा अदन्तीति एते नेरयिका सत्ता छातकेन फुट्ठा खुदं सहितुं असक्कोन्ता पक्कुथितं धूमायन्तं पज्जलन्तं कप्पेन सण्ठितं पुराणमीळ्हं पिण्डं पिण्डं कत्वा अदन्ति खादन्ति. कारणिकाति कारणकारका. विरोसकाति मित्तसुहज्जानम्पि विहेठका. मित्तद्दुनोति ये तेसञ्ञेव गेहे खादित्वा भुञ्जित्वा पञ्ञत्तासने निसीदित्वा सयित्वा पुन मासकहापणं नाम आहरापेन्ति, लञ्जं गण्हन्ति, ते मित्तदूसका बाला एवरूपं मीळ्हं खादन्ति, महाराजाति.
484. “रहदो अयं लोहितपुब्बपूरो, दुग्गन्धरूपो असुचि पूति वाति;
घम्माभितत्ता मनुजा पिवन्ति, भयञ्हि मं विन्दति सूत दिस्वा;
पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;
येमे जना लोहितपुब्बभक्खा.
485. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
486. “ये मातरं वा पितरं वा जीवलोके, पाराजिका अरहन्ते हनन्ति;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना लोहितपुब्बभक्खा”ति.
तत्थ घम्माभितत्ताति सन्तापेन पीळिता. पाराजिकाति पराजिता जराजिण्णे मातापितरो घातेत्वा गिहिभावेयेव पाराजिकं पत्ता. अरहन्तेति पूजाविसेसस्स अनुच्छविके. हनन्तीति दुक्करकारके मातापितरो मारेन्ति. अपिच “अरहन्ते”ति पदेन बुद्धसावकेपि सङ्गण्हाति.
अपरस्मिम्पि उस्सदनिरये निरयपाला नेरयिकानं तालप्पमाणेन जलित-अयबळिसेन जिव्हं विज्झित्वा आकड्ढित्वा ते सत्ते जलित-अयपथवियं पातेत्वा उसभचम्मं विय पत्थरित्वा सङ्कुसतेन हनन्ति. ते थले खित्तमच्छा विय फन्दन्ति, तञ्च दुक्खं सहितुं असक्कोन्ता रोदन्ता परिदेवन्ता मुखेन खेळं मुञ्चन्ति. तस्मिं राजा मातलिना दस्सिते आह–
487. “जिव्ह च पस्स बळिसेन विद्धं, विहतं यथा सङ्कुसतेन चम्मं;
फन्दन्ति मच्छाव थलम्हि खित्ता, मुञ्चन्ति खेळं रुदमाना किमेते.
488. “भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना वङ्कघस्ता सयन्ती”ति.
489. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
490. “ये केचि सन्धानगता मनुस्सा, अग्घेन अग्घं कयं हापयन्ति;
कूटेन कूटं धनलोभहेतु, छन्नं यथा वारिचरं वधाय.
491. “न हि कूटकारिस्स भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वङ्कघस्ता सयन्ती”ति.
तत्थ किमेतेति किंकारणा एते. वङ्कघस्ताति गिलितबळिसा. सन्धानगताति सन्धानं मरियादं गता, अग्घापनकट्ठाने ठिताति अत्थो. अग्घेन अग्घन्ति तं तं अग्घं लञ्जं गहेत्वा हत्थि-अस्सादीनं वा जातरूपरजतादीनं वा तेसं तेसं सविञ्ञाणकाविञ्ञाणकानं अग्घं हापेन्ति. कयन्ति तं हापेन्ता कायिकानं कयं हापेन्ति, सते दातब्बे पण्णासं दापेन्ति, इतरं तेहि सद्धिं विभजित्वा गण्हन्ति. कूटेन कूटन्ति तुलाकूटादीसु तं तं कूटं. धनलोभहेतूति धनलोभेन एतं कूटकम्मं करोन्ति. छन्नं यथा वारिचरं वधायाति तं पन कम्मं करोन्तापि मधुरवाचाय तथा कतभावं पटिच्छन्नं कत्वा यथा वारिचरं मच्छं वधाय उपगच्छन्ता बळिसं आमिसेन पटिच्छन्नं कत्वा तं वधेन्ति, एवं पटिच्छन्नं कत्वा तं कम्मं करोन्ति. न हि कूटकारिस्साति पटिच्छन्नं मम कम्मं, न तं कोचि जानातीति मञ्ञमानस्स हि कूटकारिस्स ताणा नाम न होन्ति. सो तेहि कम्मेहि पुरक्खतो पतिट्ठं न लभति.
492. “नारी इमा सम्परिभिन्नगत्ता, पग्गय्ह कन्दन्ति भुजे दुजच्चा;
सम्मक्खिता लोहितपुब्बलित्ता, गावो यथा आघातने विकन्ता;
ता भूमिभागस्मिं सदा निखाता, खन्धातिवत्तन्ति सजोतिभूता.
493. “भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमा नु नारियो किमकंसु पापं, या भूमिभागस्मिं सदा निखाता;
खन्धातिवत्तन्ति सजोतिभूता.
494. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
495. “कोलित्थियायो इध जीवलोके, असुद्धकम्मा असतं अचारुं;
ता दित्तरूपा पति विप्पहाय, अञ्ञं अचारुं रतिखिड्डहेतु;
ता जीवलोकस्मिं रमापयित्वा, खन्धातिवत्तन्ति सजोतिभूता”ति.
तत्थ नारीति इत्थियो. सम्परिभिन्नगत्ताति सुट्ठु समन्ततो भिन्नसरीरा. दुजच्चाति दुज्जातिका विरूपा जेगुच्छा. आघातनेति गावघातट्ठाने. विकन्ताति छिन्नसीसा गावो विय पुब्बलोहितलित्ता हुत्वा सदा निखाताति निच्चं जलित-अयपथवियं कटिमत्तं पवेसेत्वा निखणित्वा ठपिता विय ठिता. खन्धातिवत्तन्तीति सम्म मातलि, ता नारियो एते पब्बतक्खन्धा अतिक्कमन्ति. तासं किर एवं कटिप्पमाणं पविसित्वा ठितकाले पुरत्थिमाय दिसाय जलित-अयपब्बतो समुट्ठहित्वा असनि विय विरवन्तो आगन्त्वा सरीरं सण्हकरणी विय पिसन्तो गच्छति. तस्मिं अतिवत्तित्वा पच्छिमपस्से ठिते पुन च तासं सरीरं पातु भवति. ता दुक्खं अधिवासेतुं असक्कोन्तियो बाहा पग्गय्ह कन्दन्ति. सेसदिसासु वुट्ठितेसु जलितपब्बतेसुपि एसेव नयो. द्वे पब्बता समुट्ठाय उच्छुघटिकं विय पीळेन्ति, लोहितं पक्कुथितं सन्दति. कदाचि तयो पब्बता समुट्ठाय पीळेन्ति. कदाचि चत्तारो पब्बता समुट्ठाय तासं सरीरं पीळेन्ति. तेनाह “खन्धातिवत्तन्ती”ति.
कोलित्थियायोति कुले पतिट्ठिता कुलधीतरो. असतं अचारुन्ति असञ्ञतकम्मं करिंसु. दित्तरूपाति सठरूपा धुत्तजातिका हुत्वा. पति विप्पहायाति अत्तनो पतिं पजहित्वा. अचारुन्ति अगमंसु. रतिखिड्डहेतूति कामरतिहेतु चेव खिड्डाहेतु च. रमापयित्वाति परपुरिसेहि सद्धिं अत्तनो चित्तं रमापयित्वा इध उपपन्ना. अथ तासं सरीरं इमे खन्धातिवत्तन्ति सजोतिभूताति.
496. “पादे गहेत्वा किस्स इमे पुनेके, अवंसिरा नरके पातयन्ति;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा नरके पातयन्ति.
497. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;