आसना वुट्ठहित्वान, पमुखो रथमारुहि.
448. “अभिरूळ्हं रथं दिब्बं, मातलि एतदब्रवि;
केन तं नेमि मग्गेन, राजसेट्ठ दिसम्पति;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा”ति.
तत्थ पमुखोति उत्तमो, अभिमुखो वा, महाजनस्स पिट्ठिं दत्वा आरूळ्होति अत्थो. येन वाति येन मग्गेन गन्त्वा यत्थ पापकम्मन्ता वसन्ति, तं ठानं सक्का दट्ठुं, येन वा गन्त्वा ये पुञ्ञकम्मा नरा वसन्ति, तेसं ठानं सक्का दट्ठुं, एतेसु द्वीसु केन मग्गेन तं नेमि. इदं सो सक्केन अनाणत्तोपि अत्तनो दूतविसेसदस्सनत्थं आह. अथ नं राजा “मया द्वे ठानानि अदिट्ठपुब्बानि, द्वेपि पस्सिस्सामी”ति चिन्तेत्वा आह–
449. “उभयेनेव मं नेहि, मातलि देवसारथि;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा”ति.
ततो मातलि “द्वेपि एकपहारेनेव न सक्का दस्सेतुं, पुच्छिस्सामि नन्”ति पुच्छन्तो पुन गाथमाह–
450. “केन तं पठमं नेमि, राजसेट्ठ दिसम्पति;
येन वा पापकम्मन्ता, पुञ्ञकम्मा च ये नरा”ति.
निरयकण्डं
ततो राजा “अहं अवस्सं देवलोकं गमिस्सामि, निरयं ताव पस्सिस्सामी”ति चिन्तेत्वा अनन्तरं गाथमाह–
451. “निरये ताव पस्सामि, आवासे पापकम्मिनं;
ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गती”ति.
तत्थ या गतीति या एतेसं निब्बत्ति, तञ्च पस्सामीति. अथस्स वेतरणिं नदिं ताव दस्सेसि. तमत्थं पकासेन्तो सत्था आह–
452. “दस्सेसि मातलि रञ्ञो, दुग्गं वेतरणिं नदिं;
कुथितं खारसंयुत्तं, तत्तं अग्गिसिखूपमन्”ति.
तत्थ वेतरणिन्ति भिक्खवे, मातलि रञ्ञो कथं सुत्वा निरयाभिमुखं रथं पेसेत्वा कम्मपच्चये उतुना समुट्ठितं वेतरणिं नदिं ताव दस्सेसि. तत्थ निरयपाला जलितानि असिसत्तितोमरभिन्दिवालमुग्गरादीनि आवुधानि गहेत्वा नेरयिकसत्ते पहरन्ति विज्झन्ति विहेठेन्ति. ते तं दुक्खं असहन्ता वेतरणियं पतन्ति. सा उपरि भिन्दिवालप्पमाणाहि सकण्टकाहि वेत्तलताहि सञ्छन्ना. ते तत्थ बहूनि वस्ससहस्सानि पच्चिंसु. तेसु पज्जलन्तेसु खुरधारातिखिणेसु कण्टकेसु खण्डाखण्डिका होन्ति. तेसं हेट्ठा तालक्खन्धप्पमाणानि पज्जलित-अयसूलानि उट्ठहन्ति. नेरयिकसत्ता बहुं अद्धानं वीतिनामेत्वा वेत्तलताहि गळित्वा सूलेसु पतित्वा विद्धसरीरा सूलेसु आवुणितमच्छा विय चिरं पच्चन्ति. तानि सूलानिपि पज्जलन्ति, नेरयिकसत्तापि पज्जलन्ति. सूलानं हेट्ठा उदकपिट्ठे जलितानि खुरधारासदिसानि तिखिणानि अयोपोक्खरपत्तानि होन्ति. ते सूलेहि गळित्वा अयपोक्खरपत्तेसु पतित्वा चिरं दुक्खवेदनं अनुभवन्ति. ततो खारोदके पतन्ति, उदकं पज्जलति, नेरयिकसत्तापि पज्जलन्ति, धूमोपि उट्ठहति. उदकस्स पन हेट्ठा नदीतलं खुरधाराहि सञ्छन्नं. ते “हेट्ठा नु खो कीदिसन्”ति उदके निमुज्जित्वा खुरधारासु खण्डाखण्डिका होन्ति. ते तं महादुक्खं अधिवासेतुं असक्कोन्ता महन्तं भेरवं विरवन्ता विचरन्ति. कदाचि अनुसोतं वुय्हन्ति, कदाचि पटिसोतं. अथ ने तीरे ठिता निरयपाला उसुसत्तितोमरादीनि उक्खिपित्वा मच्छे विय विज्झन्ति. ते दुक्खवेदनाप्पत्ता महाविरवं रवन्ति. अथ ने पज्जलितेहि अयबळिसेहि उद्धरित्वा परिकड्ढित्वा पज्जलित-अयपथवियं निपज्जापेत्वा तेसं मुखे तत्तं अयोगुळ्हं पक्खिपन्ति. इति निमिराजा वेतरणियं महादुक्खपीळिते नेरयिकसत्ते दिस्वा भीततसितो सङ्कम्पितहदयो हुत्वा “किं नामेते सत्ता पापकम्मं अकंसू”ति मातलिं पुच्छि. सोपिस्स ब्याकासि. तमत्थं पकासेन्तो आह–
453. “निमी हवे मातलिमज्झभासथ, दिस्वा जनं पतमानं विदुग्गे;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना वेतरणिं पतन्ति.
454. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
455. “ये दुब्बले बलवन्ता जीवलोके, हिं सन्ति रोसेन्ति सुपापधम्मा;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वेतरणिं पतन्ती”ति.
तत्थ विन्दतीति अहं अत्तनो अनिस्सरो हुत्वा भयसन्तको विय जातो. दिस्वाति पतमानं दिस्वा. जानन्ति भिक्खवे, सो मातलि सयं जानन्तो तस्स अजानतो अक्खासि. दुब्बलेति सरीरबलभोगबल-आणाबलविरहिते. बलवन्ताति तेहि बलेहि समन्नागता. हिंसन्तीति पाणिप्पहारादीहि किलमेन्ति. रोसेन्तीति नानप्पकारेहि अक्कोसवत्थूहि अक्कोसन्ति घटेन्ति. पसवेत्वाति जनेत्वा, कत्वाति अत्थो. एवं मातलि तस्स पञ्हं ब्याकरित्वा रञ्ञा वेतरणिनिरये दिट्ठे तं पदेसं अन्तरधापेत्वा पुरतो रथं पेसेत्वा सुनखादीहि खादनट्ठानं दस्सेत्वा तं दिस्वा भीतेन रञ्ञा पञ्हं पुट्ठो ब्याकासि. तमत्थं पकासेन्तो सत्था आह–
456. “सामा च सोणा सबला च गिज्झा, काकोलसङ्घा अदन्ति भेरवा;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किंमकंसु पापं, येमे जने काकोलसङ्घा अदन्ति.
457. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
458. “ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानं;
हिं सन्ति रोसेन्ति सुपापधम्मा, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जने काकोलसङ्घा अदन्ती”ति.
इतो परेसु पञ्हेसु चेव ब्याकरणेसु च एसेव नयो. तत्थ सामाति रत्तवण्णा. सोणाति सुनखा. सबला चाति कबरवण्णा च, सेतकाळपीतलोहितवण्णा चाति एवं पञ्चवण्णसुनखे दस्सेति. ते किर महाहत्थिप्पमाणा जलित-अयपथवियं नेरयिकसत्ते मिगे विय अनुबन्धित्वा पिण्डिकमंसेसु डंसित्वा तेसं तिगावुतप्पमाणं सरीरं जलित-अयपथवियं पातेत्वा महारवं रवन्तानं द्वीहि पुरिमपादेहि उरं अक्कमित्वा अट्ठिमेव सेसेत्वा मंसं लुञ्चित्वा खादन्ति. गिज्झाति महाभण्डसकटप्पमाणा लोहतुण्डा गिज्झा. एते तेसं कणयसदिसेहि तुण्डेहि अट्ठीनि भिन्दित्वा अट्ठिमिञ्जं खादन्ति. काकोलसङ्घाति लोहतुण्डकाकगणा. ते अतिविय भयानका दिट्ठे दिट्ठे खादन्ति. येमे जनेति ये इमे नेरयिकसत्ते काकोलसङ्घा खादन्ति, इमे नु मच्चा किं नाम पापं अकंसूति पुच्छि. मच्छरिनोति अञ्ञेसं अदायका. कदरियाति परे देन्तेपि पटिसेधका थद्धमच्छरिनो. समणब्राह्मणानन्ति समितबाहितपापानं.
459. “सजोतिभूता पथविं कमन्ति, तत्तेहि खन्धेहि च पोथयन्ति;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना खन्धहता सयन्ति.
460. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
461. “ये जीवलोकस्मि सुपापधम्मिनो, नरञ्च नारिञ्च अपापधम्मं;
हिं सन्ति रोसेन्ति सुपापधम्मा, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना खन्धहता सयन्ती”ति.
तत्थ सजोतिभूताति पज्जलितसरीरा. पथविन्ति पज्जलितं नवयोजनबहलं अयपथविं. कमन्तीति अक्कमन्ति. खन्धेहि च पोथयन्तीति निरयपाला अनुबन्धित्वा तालप्पमाणेहि जलित-अयक्खन्धेहि जङ्घादीसु पहरित्वा पातेत्वा तेहेव खन्धेहि पोथयन्ति, चुण्णविचुण्णं करोन्ति. सुपापधम्मिनोति अत्तना सुट्ठु पापधम्मा हुत्वा. अपापधम्मन्ति सीलाचारादिसम्पन्नं, निरपराधं वा.
462. “अङ्गारकासुं अपरे फुणन्ति, नरा रुदन्ता परिदड्ढगत्ता;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किं मकंसु पापं, येमे जना अङ्गारकासुं फुणन्ति.
463. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
464. “ये केचि पूगाय धनस्स हेतु, सक्खिं करित्वा इणं जापयन्ति;
ते जापयित्वा जनतं जनिन्द, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना अङ्गारकासुं फुणन्ती”ति.
तत्थ अङ्गारकासुन्ति सम्म मातलि, के नामेते अपरे वजं अपविसन्तियो गावो विय सम्परिवारेत्वा निरयपालेहि जलित-अयगुळेहि पोथियमाना अङ्गारकासुं पतन्ति. तत्र च नेसं याव कटिप्पमाणा निमुग्गानं महतीहि अयपच्छीहि आदाय उपरि-अङ्गारे ओकिरन्ति, अथ ने अङ्गारे सम्पटिच्छितुं असक्कोन्ता रोदन्ता दड्ढगत्ता फुणन्ति विधुनन्ति, कम्मबलेन वा अत्तनो सीसे अङ्गारे फुणन्ति ओकिरन्तीति अत्थो. पूगाय धनस्साति ओकासे सति दानं वा दस्साम, पूजं वा पवत्तेस्साम, विहारं वा करिस्सामाति संकड्ढित्वा ठपितस्स पूगसन्तकस्स धनस्स हेतु. जापयन्तीति तं धनं यथारुचि खादित्वा गणजेट्ठकानं लञ्जं दत्वा “असुकट्ठाने एत्तकं वयकरणं गतं, असुकट्ठाने अम्हेहि एत्तकं दिन्नन्”ति कूटसक्खिं करित्वा तं इणं जापयन्ति विनासेन्ति.
465. “सजोतिभूता जलिता पदित्ता, पदिस्सति महती लोहकुम्भी;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा लोहकुम्भिं पतन्ति.
466. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
467. “ये सीलवन्तं समणं ब्राह्मणं वा, हिंसन्ति रोसेन्ति सुपापधम्मा;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा लोहकुम्भिं पतन्ती”ति.
तत्थ पदित्ताति-आदित्ता. महतीति पब्बतप्पमाणा कप्पेन सण्ठितलोहरसेन सम्पुण्णा. अवंसिराति भयानकेहि निरयपालेहि उद्धंपादे अधोसिरे कत्वा खिपियमाना तं लोहकुम्भिं पतन्ति. सीलवन्तन्ति सील-आचारगुणसम्पन्नं.
468. “लुञ्चन्ति गीवं अथ वेठयित्वा, उण्होदकस्मिं पकिलेदयित्वा;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना लुत्तसिरा सयन्ति.
469. “तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
470. “ये जीवलोकस्मि सुपापधम्मिनो, पक्खी गहेत्वान विहेठयन्ति ते;
विहेठयित्वा सकुणं जनिन्द, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना लुत्तसिरा सयन्”ति.
तत्थ लुञ्चन्तीति उप्पाटेन्ति. अथ वेठयित्वाति जलितलोहयोत्तेहि अधोमुखं वेठयित्वा. उण्होदकस्मिन्ति कप्पेन सण्ठितलोह-उदकस्मिं. पकिलेदयित्वाति तेमेत्वा खिपित्वा. इदं वुत्तं होति– सम्म मातलि, येसं इमे निरयपाला जलितलोहयोत्तेहि गीवं वेठेत्वा तिगावुतप्पमाणं सरीरं ओनामेत्वा तं गीवं सम्परिवत्तकं लुञ्चित्वा जलित-अयदण्डेहि आदाय एकस्मिं जलितलोहरसे पक्खिपित्वा तुट्ठहट्ठा होन्ति, ताय च गीवाय लुञ्चिताय पुन सीसेन सद्धिं गीवा उप्पज्जतियेव. किं नामेते कम्मं करिंसु? एते हि मे दिस्वा भयं उप्पज्जतीति. पक्खी गहेत्वान विहेठयन्तीति महाराज, ये जीवलोकस्मिं सकुणे गहेत्वा पक्खे लुञ्चित्वा गीवं वेठेत्वा जीवितक्खयं पापेत्वा खादन्ति वा विक्किणन्ति वा, ते इमे लुत्तसिरा सयन्तीति.