437. “अहं सेट्ठोस्मि दानेन, संयमेन दमेन च;
अनुत्तरं वतं कत्वा, पकिरचारी समाहिते.
438. “जातिमन्तं अजच्चञ्च, अहं उजुगतं नरं;
अतिवेलं नमस्सिस्सं, कम्मबन्धू हि माणवा.
439. “सब्बे वण्णा अधम्मट्ठा, पतन्ति निरयं अधो;
सब्बे वण्णा विसुज्झन्ति, चरित्वा धम्ममुत्तमन्”ति.
तत्थ उत्तरेनाति महाराज, अतीते उत्तरहिमवन्ते द्विन्नं सुवण्णपब्बतानं अन्तरे पवत्ता सीदा नाम नदी गम्भीरा नावाहिपि दुरतिक्कमा अहोसि. किं कारणा? सा हि अतिसुखुमोदका, सुखुमत्ता उदकस्स अन्तमसो मोरपिञ्छ-मत्तम्पि तत्थ पतितं नं सण्ठाति, ओसीदित्वा हेट्ठातलमेव गच्छति. तेनेव सा सीदा नाम अहोसि. ते पन तस्सा तीरेसु कञ्चनपब्बता सदा नळग्गिवण्णा हुत्वा जोतन्ति ओभासन्ति. परूळ्हकच्छा तगराति तस्सा पन नदिया तीरे कच्छा परूळ्हतगरा अहेसुं तगरगन्धसुगन्धिनो. रूळ्हकच्छा वना नगाति ये तत्थ अञ्ञेपि पब्बता, तेसम्पि अन्तरे कच्छा रूळ्हवना अहेसुं, पुप्फफलूपगरुक्खसञ्छन्नाति अत्थो. तत्रासुन्ति तस्मिं एवं रमणीये भूमिभागे दससहस्सा इसयो अहेसुं. ते सब्बेपि अभिञ्ञासमापत्तिलाभिनोव. तेसु भिक्खाचारवेलाय केचि उत्तरकुरुं गच्छन्ति, केचि महाजम्बुदीपे जम्बुफलं आहरन्ति, केचि हिमवन्तेयेव मधुरफलाफलानि आहरित्वा खादन्ति, केचि जम्बुदीपतले तं तं नगरं गच्छन्ति. एकोपि रसतण्हाभिभूतो नत्थि, झानसुखेनेव वीतिनामेन्ति. तदा एको तापसो आकासेन बाराणसिं गन्त्वा सुनिवत्थो सुपारुतो पिण्डाय चरन्तो पुरोहितस्स गेहद्वारं पापुणि. सो तस्स उपसमे पसीदित्वा अन्तोनिवेसनं आनेत्वा भोजेत्वा कतिपाहं पटिजग्गन्तो विस्सासे उप्पन्ने “भन्ते, तुम्हे कुहिं वसथा”ति पुच्छि. “असुकट्ठाने नामावुसो”ति. “किं पन तुम्हे एककोव तत्थ वसथ, उदाहु अञ्ञेपि अत्थी”ति? “किं वदेसि, आवुसो, तस्मिं पदेसे दससहस्सा इसयो वसन्ति, सब्बेव अभिञ्ञासमापत्तिलाभिनो”ति. तस्स तेसं गुणं सुत्वा पब्बज्जाय चित्तं नमि. अथ नं सो आह– “भन्ते, मम्पि तत्थ नेत्वा पब्बाजेथा”ति. “आवुसो, त्वं राजपुरिसो, न तं सक्का पब्बाजेतुन्”ति. “तेन हि, भन्ते, अज्जाहं राजानं आपुच्छिस्सामि, तुम्हे स्वेपि आगच्छेय्याथा”ति. सो अधिवासेसि. इतरोपि भुत्तपातरासो राजानं उपसङ्कमित्वा “इच्छामहं, देव पब्बजितुन्”ति आह. “किं कारणा पब्बजिस्ससी”ति? “कामेसु दोसं नेक्खम्मे च आनिसंसं दिस्वा”ति. “तेन हि पब्बजाहि, पब्बजितोपि मं दस्सेय्यासी”ति. सो “साधू”ति सम्पटिच्छित्वा अत्तनो गेहं गन्त्वा पुत्तदारं अनुसासित्वा सब्बं सापतेय्यं दस्सेत्वा अत्तनो पब्बजितपरिक्खारं गहेत्वा तापसस्स आगमनमग्गं ओलोकेन्तोव निसीदि. तापसोपि तथेव आकासेनागन्त्वा अन्तोनगरं पविसित्वा तस्स गेहं पाविसि. सो तं सक्कच्चं परिविसित्वा “भन्ते, मया कथं कातब्बन्”ति आह. सो तं बहिनगरं नेत्वा हत्थे आदाय अत्तनो आनुभावेन तत्थ नेत्वा पब्बाजेत्वा पुनदिवसे तं तत्थेव ठपेत्वा भत्तं आहरित्वा दत्वा कसिणपरिकम्मं आचिक्खि. सो कतिपाहेनेव अभिञ्ञासमापत्तियो निब्बत्तेत्वा सयमेव पिण्डाय चरति. सो अपरभागे “अहं रञ्ञो अत्तानं दस्सेतुं पटिञ्ञं अदासिं, दस्सेस्सामस्स अत्तानन्”ति चिन्तेत्वा तापसे वन्दित्वा आकासेन बाराणसिं गन्त्वा भिक्खं चरन्तो राजद्वारं पापुणि. राजा तं दिस्वा सञ्जानित्वा अन्तोनिवेसनं पवेसेत्वा सक्कारं कत्वा “भन्ते, कुहिं वसथा”ति पुच्छि. “उत्तरहिमवन्तपदेसे कञ्चनपब्बतन्तरे पवत्ताय सीदानदिया तीरे, महाराजा”ति. “किं पन, भन्ते, एककोव तत्थ वसथ, उदाहु अञ्ञेपि अत्थी”ति. “किं वदेसि, महाराज, तत्थ दससहस्सा इसयो वसन्ति, सब्बेव अभिञ्ञासमापत्तिलाभिनो”ति? राजा तेसं गुणं सुत्वा सब्बेसं भिक्खं दातुकामो अहोसि. अथ नं राजा आह– “भन्ते, अहं तेसं इसीनं भिक्खं दातुकामोम्हि, किं करोमी”ति? “महाराज, ते इसयो जिव्हाविञ्ञेय्यरसे अगिद्धा, न सक्का इधानेतुन्”ति. “भन्ते, तुम्हे निस्साय ते भोजेस्सामि, उपायं मे आचिक्खथा”ति. “तेन हि, महाराज, सचे तेसं दानं दातुकामोसि, इतो निक्खमित्वा सीदानदीतीरे वसन्तो तेसं दानं देही”ति. सो “साधू”ति सम्पटिच्छित्वा सब्बूपकरणानि गाहापेत्वा चतुरङ्गिनिया सेनाय सद्धिं निक्खमित्वा अत्तनो रज्जसीमं पापुणि. अथ नं तापसो अत्तनो आनुभावेन सद्धिं सेनाय सीदानदीतीरं नेत्वा नदीतीरे खन्धावारं कारापेत्वा आकासेन अत्तनो वसनट्ठानं गन्त्वा पुनदिवसे पच्चागमि. अथ नं राजा सक्कच्चं भोजेत्वा “स्वे, भन्ते, दससहस्से इसयो आदाय इधेव आगच्छथा”ति आह. सो “साधू”ति सम्पटिच्छित्वा गन्त्वा पुनदिवसे भिक्खाचारवेलाय तेसं इसीनं आरोचेसि “मारिसा, बाराणसिराजा ‘तुम्हाकं भिक्खं दस्सामी’ति आगन्त्वा सीदानदीतीरे निसिन्नो स्वे वो निमन्तेति, तस्सानुकम्पाय खन्धावारं गन्त्वा भिक्खं गण्हथा”ति. ते “साधू”ति सम्पटिच्छित्वा आकासेन गन्त्वा खन्धावारस्स अविदूरे ओतरिंसु. राजा ते दिस्वा पच्चुग्गमनं कत्वा खन्धावारं पवेसेत्वा पञ्ञत्तासनेसु निसीदापेत्वा इसिगणं पणीतेनाहारेन सन्तप्पेत्वा तेसं इरियापथे पसन्नो स्वातनायपि निमन्तेसि. एतेनुपायेन दसन्नं तापससहस्सानं दसवस्ससहस्सानि दानं अदासि. ददन्तो च तस्मिंयेव पदेसे नगरं मापेत्वा सस्सकम्मं कारेसि. न खो पन, महाराज, तदा सो राजा अञ्ञो अहोसि, अथ खो अहं सेट्ठोस्मि दानेन, अहमेव हि तदा दानेन सेट्ठो हुत्वा तं महादानं दत्वा इमं पेतलोकं अतिक्कमित्वा ब्रह्मलोके निब्बत्तितुं नासक्खिं. मया दिन्नं पन दानं भुञ्जित्वा सब्बेव ते तापसा कामावचरं अतिक्कमित्वा ब्रह्मलोके निब्बत्ता, इमिनापेतं वेदितब्बं “ब्रह्मचरियवासोव महप्फलो”ति. एवं दानेन अत्तनो सेट्ठभावं पकासेत्वा इतरेहि तीहि पदेहि तेसं इसीनं गुणं पकासेति. तत्थ संयमेनाति सीलेन. दमेनाति इन्द्रियदमेन. अनुत्तरन्ति एतेहि गुणेहि निरन्तरं उत्तमं वतं समादानं चरित्वा. पकिरचारीति गणं पकिरित्वा पटिक्खिपित्वा पहाय एकचारिके, एकीभावं गतेति अत्थो. समाहितेति उपचारप्पनासमाधीहि समाहितचित्ते. एवरूपे अहं तपस्सिनो उपट्ठहिन्ति दस्सेति. अहं उजुगतन्ति अहं, महाराज, तेसं दससहस्सानं इसीनं अन्तरे कायवङ्कादीनं अभावेन उजुगतं एकम्पि नरं हीनजच्चो वा होतु जातिसम्पन्नो वा, जातिं अविचारेत्वा तेसं गुणेसु पसन्नमानसो हुत्वा सब्बमेव अतिवेलं नमस्सिस्सं, निच्चकालमेव नमस्सिस्सन्ति वदति. किं कारणा? कम्मबन्धू हि माणवाति, सत्ता हि नामेते कम्मबन्धू कम्मपटिसरणा, तेनेव कारणेन सब्बे वण्णाति वेदितब्बा. एवञ्च पन वत्वा “किञ्चापि, महाराज, दानतो ब्रह्मचरियमेव महप्फलं, द्वेपि पनेते महापुरिसवितक्काव, तस्मा द्वीसुपि अप्पमत्तोव हुत्वा दानञ्च देहि, सीलञ्च रक्खाही”ति तं ओवदित्वा सकट्ठानमेव गतो. तमत्थं पकासेन्तो सत्था आह–
440. “इदं वत्वान मघवा, देवराजा सुजम्पति;
वेदेहमनुसासित्वा, सग्गकायं अपक्कमी”ति.
तत्थ अपक्कमीति पक्कमि, सुधम्मादेवसभायं निसिन्नमेव अत्तानं दस्सेसीति अत्थो. अथ नं देवगणा आहंसु “महाराज, ननु न पञ्ञायित्थ, कुहिं गतत्था”ति? “मारिसा मिथिलायं निमिरञ्ञो एका कङ्खा उप्पज्जि, तस्स पञ्हं कथेत्वा तं राजानं निक्कङ्खं कत्वा आगतोम्ही”ति वत्वा पुन तं कारणं गाथाय कथेतुं आह–
441. “इमं भोन्तो निसामेथ, यावन्तेत्थ समागता;
धम्मिकानं मनुस्सानं, वण्णं उच्चावचं बहुं.
442. “यथा अयं निमिराजा, पण्डितो कुसलत्थिको;
राजा सब्बविदेहानं, अदा दानं अरिन्दमो.
443. “तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;
दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलन्”ति.
तत्थ इमन्ति धम्मिकानं कल्याणधम्मानं मनुस्सानं मया वुच्चमानं सीलवसेन उच्चं दानवसेन अवचं बहुं इमं वण्णं निसामेथ सुणाथाति अत्थो. यथा अयन्ति अयं निमिराजा यथा अतिविय पण्डितोति. इति सो अपरिहापेत्वा रञ्ञो वण्णं कथेसि. तं सुत्वा देवसङ्घा राजानं दट्ठुकामा हुत्वा “अम्हाकं निमिराजा आचरियो, तस्सोवादे ठत्वा तं निस्साय अम्हेहि अयं दिब्बसम्पत्ति लद्धा, मयं दट्ठुकामम्हा, तं पक्कोसापेहि, महाराजा”ति वदिंसु. सक्को “साधू”ति सम्पटिच्छित्वा मातलिं पक्कोसापेत्वा “सम्म मातलि, वेजयन्तरथं योजेत्वा मिथिलं गन्त्वा निमिराजानं दिब्बयाने आरोपेत्वा आनेही”ति आह. सो “साधू”ति सम्पटिच्छित्वा रथं योजेत्वा पायासि. सक्कस्स पन देवेहि सद्धिं कथेन्तस्स मातलिं आणापेन्तस्स च रथं योजेन्तस्स च मनुस्सगणनाय मासो अतिक्कन्तो. इति निमिरञ्ञो पुण्णमायं उपोसथिकस्स पाचीनसीहपञ्जरं विवरित्वा महातले निसीदित्वा अमच्चगणपरिवुतस्स सीलं पच्चवेक्खन्तस्स पाचीनलोकधातुतो उग्गच्छन्तेन चन्दमण्डलेन सद्धिंयेव सो रथो पञ्ञायति. मनुस्सा भुत्तसायमासा घरद्वारेसु निसीदित्वा सुखकथं कथेन्ता “अज्ज द्वे चन्दा उग्गता”ति आहंसु. अथ नेसं सल्लपन्तानञ्ञेव रथो पाकटो अहोसि. महाजनो “नायं, चन्दो, रथो”ति वत्वा अनुक्कमेन सिन्धवसहस्सयुत्ते मातलिसङ्गाहके वेजयन्तरथे च पाकटे जाते “कस्स नु खो इदं दिब्बयानं आगच्छती”ति चिन्तेत्वा “न कस्सचि अञ्ञस्स, अम्हाकं राजा धम्मिको, सक्केन वेजयन्तरथो पेसितो भविस्सति, अम्हाकं रञ्ञोव अनुच्छविको”ति तुट्ठप्पहट्ठो गाथमाह–
444. “अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो;
दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो”ति.
तत्थ अब्भुतोति अभूतपुब्बो. अच्छरियोति ते विम्हयवसेनेवमाहंसु. तस्स पन महाजनस्स एवं कथेन्तस्सेव मातलि वातवेगेन आगन्त्वा रथं निवत्तेत्वा सीहपञ्जर-उम्मारे पच्छाभागेन ठपेत्वा आरोहणसज्जं कत्वा आरोहणत्थाय राजानं निमन्तेसि तमत्थं पकासेन्तो सत्था आह–
445. “देवपुत्तो महिद्धिको, मातलि देवसारथि;
निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं.
446. “एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति;
देवा दस्सनकामा ते, तावतिंसा स-इन्दका;
सरमाना हि ते देवा, सुधम्मायं समच्छरे”ति.
तत्थ मिथिलग्गहन्ति मिथिलायं पतिट्ठितगेहं, चतूहि वा सङ्गहवत्थूहि मिथिलायं सङ्गाहकं. समच्छरेति तवेव गुणकथं कथेन्ता निसिन्नाति. तं सुत्वा राजा “अदिट्ठपुब्बं देवलोकञ्च पस्सिस्सामि, मातलिस्स च मे सङ्गहो कतो भविस्सति, गच्छिस्सामी”ति चिन्तेत्वा अन्तेपुरञ्च महाजनञ्च आमन्तेत्वा “अहं नचिरस्सेव आगमिस्सामि, तुम्हे अप्पमत्ता दानादीनि पुञ्ञानि करोथा”ति वत्वा रथं अभिरुहि. तमत्थं पकासेन्तो सत्था आह–
447. “ततो राजा तरमानो, वेदेहो मिथिलग्गहो;