[541] 4. निमिजातकवण्णना

अच्छेरं वत लोकस्मिन्ति इदं सत्था मिथिलं उपनिस्साय मघदेव-अम्बवने विहरन्तो सितपातुकम्मं आरब्भ कथेसि. एकदिवसञ्हि सत्था सायन्हसमये सम्बहुलेहि भिक्खूहि सद्धिं तस्मिं अम्बवने चारिकं चरमानो एकं रमणीयं भूमिप्पदेसं दिस्वा अत्तनो पुब्बचरियं कथेतुकामो हुत्वा सितपातुकम्मं कत्वा आयस्मता आनन्दत्थेरेन सितपातुकम्मकारणं पुट्ठो “आनन्द, अयं भूमिप्पदेसो पुब्बे मया मघदेवराजकाले झानकीळ्हं कीळन्तेन अज्झावुट्ठपुब्बो”ति वत्वा तेन याचितो पञ्ञत्तासने निसीदित्वा अतीतं आहरि.
अतीते विदेहरट्ठे मिथिलनगरे मघदेवो नाम राजा रज्जं कारेसि. सो चतुरासीतिवस्ससहस्सानि कुमारकीळ्हं कीळि, चतुरासीतिवस्ससहस्सानि उपरज्जं कारेसि, चतुरासीतिवस्ससहस्सानि रज्जं कारेन्तो “यदा मे सम्म कप्पक, सिरस्मिं पलितानि पस्सेय्यासि, तदा मे आरोचेय्यासी”ति आह. अपरभागे कप्पको पलितानि दिस्वा रञ्ञो आरोचेसि. राजा पलितं सुवण्णसण्डासेन उद्धरापेत्वा हत्थतले पतिट्ठापेत्वा पलितं ओलोकेत्वा मच्चुराजेन आगन्त्वा नलाटे लग्गं विय मरणं सम्पस्समानो “इदानि मे पब्बजितकालो”ति कप्पकस्स गामवरं दत्वा जेट्ठपुत्तं पक्कोसापेत्वा “तात, रज्जं पटिच्छ, अहं पब्बजिस्सामी”ति वत्वा “किं कारणा देवा”ति वुत्ते–
“उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पातुभूता देवदूता, पब्बज्जासमयो ममा”ति.–

वत्वा पुत्तं रज्जे अभिसिञ्चित्वा “तात, त्वम्पि एवरूपं पलितं दिस्वाव पब्बजेय्यासी”ति तं ओवदित्वा नगरा निक्खमित्वा अम्बवने इसिपब्बज्जं पब्बजित्वा चतुरासीतिवस्ससहस्सानि चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्ति. पुत्तोपिस्स एतेनेव उपायेन पब्बजित्वा ब्रह्मलोकपरायणो अहोसि. तथा तस्स पुत्तो, तथा तस्स पुत्तोति एवं द्वीहि ऊनानि चतुरासीतिखत्तियसहस्सानि सीसे पलितं दिस्वाव इमस्मिं अम्बवने पब्बजित्वा चत्तारो ब्रह्मविहारे भावेत्वा ब्रह्मलोके निब्बत्तिंसु.

तेसं सब्बपठमं निब्बत्तो मघदेवराजा ब्रह्मलोके ठितोव अत्तनो वंसं ओलोकेन्तो द्वीहि ऊनानि चतुरासीतिखत्तियसहस्सानि पब्बजितानि दिस्वा तुट्ठमानसो हुत्वा “इतो नु खो परं पवत्तिस्सति, न पवत्तिस्सती”ति ओलोकेन्तो अप्पवत्तनभावं ञत्वा “मम वंसं अहमेव घटेस्सामी”ति चिन्तेत्वा ततो चवित्वा मिथिलनगरे रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हित्वा दसमासच्चयेन मातु कुच्छितो निक्खमि. राजा तस्स नामग्गहणदिवसे नेमित्तके ब्राह्मणे पक्कोसापेत्वा पुच्छि. ते तस्स लक्खणानि ओलोकेत्वा “महाराज, अयं कुमारो तुम्हाकं वंसं घटेन्तो उप्पन्नो. तुम्हाकञ्हि वंसो पब्बजितवंसो, इमस्स परतो नागमिस्सती”ति वदिंसु. तं सुत्वा राजा “अयं कुमारो रथचक्कनेमि विय मम वंसं घटेन्तो जातो, तस्मा तस्स ‘निमिकुमारो’ति नामं करिस्सामी”ति चिन्तेत्वा “निमिकुमारो”तिस्स नामं अकासि.
सो दहरकालतो पट्ठाय दाने सीले उपोसथकम्मे च अभिरतो अहोसि. अथस्स पिता पुरिमनयेनेव पलितं दिस्वा कप्पकस्स गामवरं दत्वा पुत्तस्स रज्जं निय्यादेत्वा अम्बवने पब्बजित्वा ब्रह्मलोकपरायणो अहोसि. निमिराजा पन दानज्झासयताय चतूसु नगरद्वारेसु नगरमज्झे चाति पञ्चसु ठानेसु पञ्च दानसालायो कारापेत्वा महादानं पवत्तेसि. एकेकाय दानसालाय सतसहस्सं सतसहस्सं कत्वा देवसिकं पञ्च पञ्च कहापणसतसहस्सानि परिच्चजि, निच्चं पञ्च सीलानि रक्खि, पक्खदिवसेसु उपोसथं समादियि, महाजनम्पि दानादीसु पुञ्ञेसु समादपेसि, सग्गमग्गं आचिक्खित्वा निरयभयेन तज्जेत्वा धम्मं देसेसि. तस्स ओवादे ठिता मनुस्सा दानादीनि पुञ्ञानि कत्वा ततो चुता देवलोके निब्बत्तिंसु, देवलोको परिपूरि, निरयो तुच्छो विय अहोसि. तदा तावतिंसभवने देवसङ्घा सुधम्मायं देवसभायं सन्निपतित्वा “अहो, वत अम्हाकं आचरियो निमिराजा, तं निस्साय मयं इमं बुद्धञ्ञणेनपि अपरिच्छिन्दनीयं दिब्बसम्पत्तिं अनुभवामा”ति वत्वा महासत्तस्स गुणे वण्णयिंसु मनुस्सलोकेपि महासमुद्दपिट्ठे आसित्ततेलं विय महासत्तस्स गुणकथा पत्थरि. सत्था तमत्थं आविभूतं कत्वा भिक्खुसङ्घस्स कथेन्तो आह–
421. “अच्छेरं वत लोकस्मिं, उप्पज्जन्ति विचक्खणा;
यदा अहु निमिराजा, पण्डितो कुसलत्थिको.
422. “राजा सब्बविदेहानं, अदा दानं अरिन्दमो;
तस्स तं ददतो दानं, सङ्कप्पो उदपज्जथ;
दानं वा ब्रह्मचरियं वा, कतमं सु महप्फलन्”ति.
तत्थ यदा अहूति भिक्खवे, यदा पण्डितो अत्तनो च परेसञ्च कुसलत्थिको निमिराजा अहोसि, तदा देवमनुस्सा “अच्छेरं वत, भो, एवरूपापि नाम अनुप्पन्ने बुद्धञाणे महाजनस्स बुद्धकिच्चं साधयमाना लोकस्मिं विचक्खणा उप्पज्जन्ती”ति एवं तस्स गुणकथं कथेसुन्ति अत्थो. “यथा अहू”तिपि पाठो. तस्सत्थो– यथा अहु निमिराजा पण्डितो कुसलत्थिकोयेव, तथारूपा महाजनस्स बुद्धकिच्चं साधयमाना उप्पज्जन्ति विचक्खणा. यं तेसं उप्पन्नं, तं अच्छेरं वत लोकस्मिन्ति. इति सत्था सयमेव अच्छरियजातो एवमाह. सब्बविदेहानन्ति सब्बविदेहरट्ठवासीनं. कतमं सूति एतेसु द्वीसु कतमं नु खो महप्फलन्ति अत्थो.
सो किर पन्नरसी-उपोसथदिवसे उपोसथिको हुत्वा सब्बाभरणानि ओमुञ्चित्वा सिरिसयनपिट्ठे निपन्नोव द्वे यामे निद्दं ओक्कमित्वा पच्छिमयामे पबुद्धो पल्लङ्कं आभुजित्वा “अहं महाजनस्स अपरिमाणं दानम्पि देमि, सीलम्पि रक्खामि, दानस्स नु खो महन्तं फलं, उदाहु ब्रह्मचरियस्सा”ति चिन्तेत्वा अत्तनो कङ्खं छिन्दितुं नासक्खि. तस्मिं खणे सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को आवज्जेन्तो तं तथा वितक्केन्तं दिस्वा “कङ्खमस्स छिन्दिस्सामी”ति एककोव सीघं आगन्त्वा सकलनिवेसनं एकोभासं कत्वा सिरिगब्भं पविसित्वा ओभासं फरित्वा आकासे ठत्वा तेन पुट्ठो ब्याकासि. तमत्थं पकासेन्तो सत्था आह–
423. “तस्स सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो;
सहस्सनेत्तो पातुरहु, वण्णेन विहनं तमं.
424. “सलोमहट्ठो मनुजिन्दो, वासवं अवचा निमि;
देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो.
425. “न च मे तादिसो वण्णो, दिट्ठो वा यदि वा सुतो;
आचिक्ख मे त्वं भद्दन्ते, कथं जानेमु तं मयं.
426. “सलोमहट्ठं ञत्वान, वासवो अवचा निमिं;
सक्कोहमस्मि देविन्दो, आगतोस्मि तवन्तिके;
अलोमहट्ठो मनुजिन्द, पुच्छ पञ्हं यमिच्छसि.
427. “सो च तेन कतोकासो, वासवं अवचा निमि;
पुच्छामि तं महाराज, सब्बभूतानमिस्सर;
‘दानं वा ब्रह्मचरियं वा, कतमंसु महप्फलं’.
428. “सो पुट्ठो नरदेवेन, वासवो अवचा निमिं;
विपाकं ब्रह्मचरियस्स, जानं अक्खासिजानतो.
429. “हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झति.
430. “न हेते सुलभा काया, याचयोगेन केनचि;
ये काये उपपज्जन्ति, अनागारा तपस्सिनो”ति.
तत्थ सलोमहट्ठोति भिक्खवे, सो निमिराजा ओभासं दिस्वा आकासं ओलोकेन्तो तं दिब्बाभरणपटिमण्डितं दिस्वाव भयेन लोमहट्ठो हुत्वा “देवता नुसि गन्धब्बो”ति-आदिना पुच्छि. अलोमहट्ठोति निब्भयो अहट्ठलोमो हुत्वा पुच्छ, महाराजाति. वासवं अवचाति तुट्ठमानसो हुत्वा सक्कं अवोच. जानं अक्खासिजानतोति भिक्खवे, सो सक्को अतीते अत्तना पच्चक्खतो दिट्ठपुब्बं ब्रह्मचरियस्स विपाकं जानन्तो तस्स अजानतो अक्खासि.
हीनेनाति-आदीसु पुथुतित्थायतने मेथुनविरतिमत्तं सीलं हीनं नाम, तेन खत्तियकुले उपपज्जति. झानस्स उपचारमत्तं मज्झिमं नाम, तेन देवत्तं उपपज्जति. अट्ठसमापत्तिनिब्बत्तनं पन उत्तमं नाम, तेन ब्रह्मलोके निब्बत्तति, तं बाहिरका निब्बानन्ति कथेन्ति. तेनाह “विसुज्झती”ति. इमस्मिं पन बुद्धसासने परिसुद्धसीलस्स भिक्खुनो अञ्ञतरं देवनिकायं पत्थेन्तस्स ब्रह्मचरियचेतना हीनताय हीनं नाम, तेन यथापत्थिते देवलोके निब्बत्तति. परिसुद्धसीलस्स भिक्खुनो अट्ठसमापत्तिनिब्बत्तनं मज्झिमं नाम, तेन ब्रह्मलोके निब्बत्तति परिसुद्धसीलस्स विपस्सनं वड्ढेत्वा अरहत्तुप्पत्ति उत्तमं नाम, तेन विसुज्झतीति इति सक्को “महाराज, दानतो सतगुणेन सहस्सगुणेन सतसहस्सगुणेन ब्रह्मचरियवासोव महप्फलो”ति वण्णेति. कायाति ब्रह्मघटा. याचयोगेनाति याचनयुत्तकेन यञ्ञयुत्तकेन वाति उभयत्थापि दायकस्सेवेतं नामं. तपस्सिनोति तपनिस्सितका.
इमाय गाथाय ब्रह्मचरियवासस्सेव महप्फलभावं दीपेत्वा इदानि ये अतीते महादानं दत्वा कामावचरं अतिक्कमितुं नासक्खिंसु, ते राजानो दस्सेन्तो आह–
431. “दुदीपो सागरो सेलो, मुजकिन्दो भगीरसो;
usindaro kassapo ca, asako ca puthujjano.
432. “एते चञ्ञे च राजानो, खत्तिया ब्राह्मणा बहू;
पुथुयञ्ञं यजित्वान, पेतत्तं नातिवत्तिसुन्”ति.
तस्सत्थो– महाराज, पुब्बे बाराणसियं दुदीपो नाम राजा दानं दत्वा मरणचक्केन छिन्नो कामावचरेयेव निब्बत्ति. तथा सागरादयो अट्ठाति एते च अञ्ञे च बहू राजानो चेव खत्तिया ब्राह्मणा च पुथुयञ्ञं यजित्वान अनेकप्पकारं दानं दत्वा कामावचरभूमिसङ्खातं पेतत्तं नातिवत्तिंसूति अत्थो. कामावचरदेवता हि रूपादिनो किलेसवत्थुस्स कारणा परं पच्चासीसनतो कपणताय “पेता”ति वुच्चन्ति. वुत्तम्पि चेतं–
“ये अदुतिया न रमन्ति एकिका, विवेकजं ये न लभन्ति पीतिं;
किञ्चापि ते इन्दसमानभोगा, ते वे पराधीनसुखा वराका”ति.
एवम्पि दानफलतो ब्रह्मचरियफलस्सेव महन्तभावं दस्सेत्वा इदानि ब्रह्मचरियवासेन पेतभवनं अतिक्कमित्वा ब्रह्मलोके निब्बत्ततापसे दस्सेन्तो आह–
433. “अथ यीमे अवत्तिंसु, अनागारा तपस्सिनो;
सत्तिसयो यामहनु, सोमयामो मनोजवो.
434. “समुद्दो माघो भरतो च, इसि कालपुरक्खतो;
अङ्गीरसो कस्सपो च, किसवच्छो अकत्ति चा”ति.
तत्थ अवत्तिंसूति कामावचरं अतिक्कमिंसु. तपस्सिनोति सीलतपञ्चेव समापत्तितपञ्च निस्सिता. सत्तिसयोति यामहनु-आदयो सत्त भातरोव सन्धायाह. अङ्गीरसादीहि चतूहि सद्धिं एकादसेते अवत्तिंसु अतिक्कमिंसूति अत्थो.
एवं ताव सुतवसेनेव दानफलतो ब्रह्मचरियवासस्सेव महप्फलतं वण्णेत्वा इदानि अत्तना दिट्ठपुब्बं आहरन्तो आह–
435. “उत्तरेन नदी सीदा, गम्भीरा दुरतिक्कमा;
नळग्गिवण्णा जोतन्ति, सदा कञ्चनपब्बता.
436. “परूळ्हकच्छा तगरा, रूळ्हकच्छा वना नगा;
तत्रासुं दससहस्सा, पोराणा इसयो पुरे.