314. “लुद्धानं लहुचित्तानं, अकतञ्ञून दुब्भिनं;
नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति.
315. “न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा;
अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति.
316. “चिरानुवुट्ठम्पि पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं;
आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.
317. “थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया;
चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति.
318. “यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;
सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका जलजेनेव अस्सं.
319. “यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तं;
समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं.
320. “सिलेसूपमा सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता;
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकुलं परञ्च.
321. “न ता एकस्स न द्विन्नं, आपणोव पसारितो;
यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये.
322. “यथा नदी च पन्थो च, पानागारं सभा पपा;
एवं लोकित्थियो नाम, वेला तासं न विज्जति.
323. “घतासनसमा एता, कण्हसप्पसिरूपमा;
गावो बहि तिणस्सेव, ओमसन्ति वरं वरं.
324. “घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा;
एते नरो निच्चयतो भजेथ, तेसं हवे दुब्बिदु सब्बभावो.
325. “नच्चन्तवण्णा न बहून कन्ता, न दक्खिणा पमदा सेवितब्बा;
न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बा”ति.
तत्थ लुद्धानन्ति लुब्भानं. कणवेरजातके (जा. 1.4.69-72) विय बद्धचोरेपि सारज्जनं सन्धायेतं वुत्तं. लहुचित्तानन्ति मुहुत्तमेव परिवत्तनचित्तानं. चूळधनुग्गहजातकेन (जा. 1.5.128 आदयो) एतं दीपेतब्बं. अकतञ्ञुता पन एतासं एककनिपाते तक्कारियजातकेन (जा. 1.13.104 आदयो) दीपेतब्बा. नादेवसत्तोति न अदेवसत्तो देवेन अनासत्तो अयक्खगहितको अभूतविट्ठो पुरिसो थीनं सीलवन्ततं सद्धातुं नारहति, भूतविट्ठो पन सद्दहेय्य. कतन्ति अत्तनो कतं उपकारं. किच्चन्ति अत्तना कत्तब्बं किच्चं. न मातरन्ति सब्बेपि ञातके छड्डेत्वा यस्मिं पटिबद्धचित्ता होन्ति, तञ्ञेव अनुबन्धनतो एते मातादयो न जानन्ति नाम महापन्थकमाता विय. अनरियाति निल्लज्जा. सस्सेवाति सकस्स. आवासूति आपदासु. किच्चेसूति तेसु तेसु करणीयेसु. कन्नप्पकन्नन्ति ओतिण्णोतिण्णं. यथा हि विसमे पदेसे रुक्खछाया निन्नम्पि-ओरोहति, थलम्पि अभिरुहति, तथा एतासम्पि चित्तं न कञ्चि उत्तमाधमं वज्जेति. चलाचलन्ति एकस्मिंयेव अपतिट्ठितं. नेमि वियाति सकटस्स गच्छतो चक्कनेमि विय. आदेय्यरूपन्ति गहेतब्बजातिकं. वित्तन्ति धनं. नयन्तीति अत्तनो वसं नेन्ति. जलजेनाति जलजातसेवालेन. कम्बोजरट्ठवासिनो किर यदा अटवितो अस्से गण्हितुकामा होन्ति, तदा एकस्मिं ठाने वतिं परिक्खिपित्वा द्वारं योजेत्वा अस्सानं उदकपानतित्थे सेवालं मधुना मक्खेत्वा सेवालसम्बन्धानि तीरे तिणानि आदिं कत्वा याव परिक्खेपद्वारा मक्खेन्ति, अस्सा पानीयं पिवित्वा रसगिद्धेन मधुना मक्खितानि तानि तिणानि खादन्ता अनुक्कमेन तं ठानं पविसन्ति. इति यथा ते जलजेन पलोभेत्वा अस्से वसं नेन्ति, तथा एतापि धनं दिस्वा तस्स गहणत्थाय सण्हाहि वाचाहिपि पुरिसं वसं नेन्तीति अत्थो. कुल्लन्ति तरणत्थाय गहितं यं किञ्चि. सिलेसूपमाति पुरिसानं चित्तबन्धनेन सिलेससदिसा. तिक्खमायाति तिखिणमाया सीघमाया. नदीरिवाति यथा पब्बतेय्या नदी सीघसोता, एवं सीघमायाति अत्थो. आपणोवाति यथा च पसारितापणो येसं मूलं अत्थि, तेसञ्ञेव उपकारो, तथेव तापि. यो ताति यो पुरिसो ता इत्थियो. बाधयेति सो वातं जालेन बाधेय्य. वेला तासं न विज्जतीति यथा एतेसं नदी-आदीनं “असुकवेलायमेव एत्थ गन्तब्बन्”ति वेला नत्थि, रत्तिम्पि दिवापि इच्छितिच्छितक्खणे उपगन्तब्बानेव, असुकेनेवातिपि मरियादा नत्थि, अत्थिकेन उपगन्तब्बानेव, तथा तासम्पीति अत्थो. घतासनसमा एताति यथा अग्गि इन्धनेन न तप्पति, एवमेतापि किलेसरतिया. कण्हसप्पसिरूपमाति कोधनताय उपनाहिताय घोरविसताय दुजिव्हताय मित्तदुब्भितायाति पञ्चहि कारणेहि कण्हसप्पसिरसदिसा. तत्थ बहुलरागताय घोरविसता, पिसुणताय दुजिव्हता, अतिचारिताय मित्तदुब्भिता वेदितब्बा. गावो बहि तिणस्सेवाति यथा गावो खादितट्ठानं छड्डेत्वा बहि मनापमनापस्स तिणस्स वरं वरं ओमसन्ति खादन्ति, एवमेतापि निद्धनं छड्डेत्वा अञ्ञं सधनमेव भजन्तीति अत्थो. मुद्धाभिसित्तन्ति राजानं. पमदा च सब्बाति सब्बा च इत्थियो. एतेति एते पञ्च जने. निच्चयतोति निच्चसञ्ञतो, उपट्ठितस्सति अप्पमत्तोव हुत्वाति अत्थो. दुब्बिदूति दुज्जानो. सब्बभावोति अज्झासयो. चिरपरिचिण्णोपि हि अग्गि दहति, चिरविस्सासिकोपि कुञ्जरो घातेति, चिरपरिचितोपि सप्पो डंसति, चिरविस्सासिकोपि राजा अनत्थकरो होति, एवं चिराचिण्णापि इत्थियो विकारं दस्सेन्तीति. नच्चन्तवण्णाति अभिरूपवती. न बहून कन्ताति अड्ढकासिगणिका विय बहूनं पिया मनापा. न दक्खिणाति नच्चगीतकुसला. तथारूपा हि बहुपत्थिता बहुमित्ता होन्ति, तस्मा न सेवितब्बा. न धनस्स हेतूति या धनहेतुयेव भजति, सा अपरिग्गहापि न सेवितब्बा. सा हि धनं अलभमाना कुज्झतीति. एवं वुत्ते महाजनो महासत्तस्स “अहो सुकथितन्”ति साधुकारमदासि. सोपि एत्तकेहि कारणेहि इत्थीनं अगुणं कथेत्वा तुण्ही अहोसि. तं सुत्वा आनन्दो गिज्झराजा, “सम्म कुणाल, अहम्पि अत्तनो ञाणबलेन इत्थीनं अगुणं कथेस्सामी”ति वत्वा अगुणकथं आरभि. तं दस्सेन्तो सत्था आह–
“अथ खलु, भो, आनन्दो गिज्झराजा कुणालस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथा अभासि–
326. “पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय;
लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे.
327. “उट्ठाहकं चेपि अलीनवुत्तिं, कोमारभत्तारं पियं मनापं;
आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि.
328. “न विस्ससे ‘इच्छति मन्’ति पोसो, न विस्ससे ‘रोदति मे सकासे’;
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.
329. “न विस्ससे साखपुराणसन्थतं, न विस्ससे मित्तपुराणचोरं;
न विस्ससे राजानं ‘सखा ममन्’ति, न विस्ससे इत्थि दसन्न मातरं.
330. “न विस्ससे रामकरासु नारिसु, अच्चन्तसीलासु असञ्ञतासु;
अच्चन्तपेमानुगतस्स भरिया, न विस्ससे तित्थसमा हि नारियो;
331. “हनेय्युं छिन्देय्युं छेदापेय्युम्पि, कण्ठेपि छेत्वा रुधिरं पिवेय्युं;
मा दीनकामासु असञ्ञतासु, भावं करे गङ्गतित्थूपमासु.
332. “मुसा तासं यथा सच्चं, सच्चं तासं यथा मुसा;
गावो बहि तिणस्सेव, ओमसन्ति वरं वरं.
333. “गतेनेता पलोभेन्ति, पेक्खितेन म्हितेन च;
अथोपि दुन्निवत्थेन, मञ्जुना भणितेन च.
334. “चोरियो कथिना हेता, वाळा च लपसक्खरा;
न ता किञ्चि न जानन्ति, यं मनुस्सेसु वञ्चनं.
335. “असा लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा.
336. “नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति;
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च.
337. “नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति;
धनत्ता पटिवल्लन्ति, लताव दुमनिस्सिता.
338. “हत्थिबन्धं अस्सबन्धं, गोपुरिसञ्च मण्डलं;
छवडाहकं पुप्फछड्डकं, सधनमनुपतन्ति नारियो.
339. “कुलपुत्तम्पि जहन्ति अकिञ्चनं, छवकसमसदिसम्पि;
अनुगच्छन्ति अनुपतन्ति, धनहेतु हि नारियो”ति.
तत्थ आदिमज्झकथापरियोसानन्ति कथाय आदिमज्झपरियोसानं. लद्धा खणन्ति ओकासं लभित्वा. इच्छति मन्ति मं एसा इच्छतीति पुरिसो इत्थिं न विस्ससेय्य. साखपुराणसन्थतन्ति हिय्यो वा परे वा सन्थतं पुराणसाखासन्थतं न विस्ससे, अपप्फोटेत्वा अपच्चवेक्खित्वा न परिभुञ्जेय्य. तत्र हि दीघजातिको वा पविसित्वा तिट्ठेय्ये, पच्चामित्तो वा सत्थं निक्खिपेय्य. मित्तपुराणचोरन्ति पन्थदूहनट्ठाने ठितं चोरं “पुराणमित्तो मे”ति न विस्ससेय्य. चोरा हि ये सञ्जानन्ति तेयेव मारेन्ति. सखा ममन्ति सो हि खिप्पमेव कुज्झति, तस्मा राजानं “सखा मे”ति न विस्ससे. दसन्नमातरन्ति “अयं महल्लिका इदानि मं न अतिचरिस्सति, अत्तानं रक्खिस्सती”ति न विस्ससेतब्बा. रामकरासूति बालानं रतिकरासु. अच्चन्तसीलासूति अतिक्कन्तसीलासु. अच्चन्तपेमानुगतस्साति सचेपि अच्चन्तं अनुगतपेमा अस्स, तथापि तं न विस्ससे. किंकारणा? तित्थसमा हि नारियोति सम्बन्धो, तित्थं विय सब्बसाधारणाति अत्थो. हनेय्युन्ति कुद्धा वा अञ्ञपुरिससारत्ता वा हुत्वा सब्बमेतं हननादिं करेय्युं. मा दीनकामासूति हीनज्झासयासु संकिलिट्ठ-आसयासु. भावन्ति एवरूपासु सिनेहं मा करे. गङ्गतित्थूपमासूति सब्बसाधारणट्ठेन गङ्गातित्थसदिसासु. मुसाति मुसावादो तासं सच्चसदिसोव. गतेनाति-आदीसु पेक्खितेन पलोभने उम्मादन्तीजातकं, (जा. 2.18.57 आदयो) दुन्निवत्थेन निळिनिकाजातकं, (जा. 2.18.1 आदयो) मञ्जुना भणितेन “तुवटं खो, अय्यपुत्त, आगच्छेय्यासी”ति नन्दत्थेरस्स वत्थु (उदा. 22) कथेतब्बं. चोरियोति सम्भतस्स धनस्स विनासनेन चोरियो. कथिनाति थद्धहदया. वाळाति दुट्ठा अप्पकेनेव कुज्झनसीला. लपसक्खराति निरत्थकलपनेन सक्खरा विय मधुरा. असाति असतियो लामका. सारत्ताति सब्बदा सारत्ता. पगब्भाति कायपागब्भियादीहि पगब्भा. यथाति यथा सिखी सब्बघसो, एवमेतापि सब्बघसा. पटिवल्लन्तीति परिस्सजन्ति उपगूहन्ति वेठेन्ति. लतावाति यथा लता रुक्खनिस्सिता रुक्खं वेठेन्ति, एवमेता पुरिसं परिस्सजन्ति नाम. हत्थिबन्धन्ति-आदीसु गोपुरिसो वुच्चति गोपालको. छवडाहकन्ति छवानं डाहकं, सुसानपालन्ति वुत्तं होति. पुप्फछड्डकन्ति वच्चट्ठानसोधकं. सधनन्ति एतेसुपि सधनं अनुगच्छन्तियेव अकिञ्चनन्ति अधनं. छवकसमसदिसन्ति सुनखमंसखादचण्डालेन समं सदिसं, तेन निब्बिसेसम्पि पुरिसं गच्छन्ति भजन्ति. कस्मा? यस्मा अनुपतन्ति धनहेतु नारियोति.