90. “ओहाय मं ञातिगणा, एकं पासवसं गतं;
अनपेक्खमाना गच्छन्ति, किं एको अवहीयसि.
91. “पतेव पततं सेट्ठ, नत्थि बद्धे सहायता;
मा अनीघाय हापेसि, कामं सुमुख पक्कमा”ति.
तत्थ भयमेरिताति भयेन एरिता भयट्टिता भयचलिता. ततियपदे “हरी”तिपि “हेमन्”तिपि सुवण्णस्सेव नामं. सो च हरित्तचताय हेमवण्णो, तेन तं एवं आलपति. सुमुखाति सुन्दरमुख. अनपेक्खमानाति तव ञातका मं अनोलोकेन्ता निरालया हुत्वा. पतेवाति उप्पताहियेव. मा अनीघायाति इतो गन्त्वा पत्तब्बाय निदुक्खभावाय वीरियं मा हापेसि. तं सुत्वा सुमुखो “अयं हंसराजा मम पियमित्तभावं न जानाति, अनुप्पियभाणी मित्तोति मं सल्लक्खेति, सिनेहभावमस्स दस्सेस्सामी”ति चिन्तेत्वा चतस्सो गाथा अभासि–
92. “नाहं दुक्खपरेतोपि, धतरट्ठ तुवं जहे;
जीवितं मरणं वा मे, तया सद्धिं भविस्सति.
93. “नाहं दुक्खपरेतोपि, धतरट्ठ तुवं जहे;
न मं अनरियसंयुत्ते, कम्मे योजेतुमरहसि.
94. “सकुमारो सखात्यस्मि, सचित्ते चस्मि ते ठितो;
ञातो सेनापती त्याहं, हंसानं पवरुत्तम.
95. “कथं अहं विकत्तिस्सं, ञातिमज्झे इतो गतो;
तं हित्वा पततं सेट्ठ, किं ते वक्खामितो गतो;
इध पाणं चजिस्सामि, नानरियं कत्तुमुस्सहे”ति.
तत्थ नाहन्ति अहं, महाराज, कायिकचेतसिकेन दुक्खेन फुट्ठोपि तं न जहामि. अनरियसंयुत्तेति मित्तदुब्भीहि अहिरिकेहि कत्तब्बताय अनरियभावेन संयुत्ते. कम्मेति तं जहित्वा पक्कमनकम्मे. सकुमारोति समानकुमारो, एकदिवसेनेव पटिसन्धिं गहेत्वा एकदिवसे अण्डकोसं पदालेत्वा एकतो वड्ढितकुमारोति अत्थो. सखात्यस्मीति अहं ते दक्खिणक्खिसमो पियसहायो. सचित्तेति तव सके चित्ते अहं ठितो तव वसे वत्तामि, तयि जीवन्ते जीवामि, न जीवन्ते न जीवामीति अत्थो. “संचित्ते”तिपि पाठो, तव चित्ते अहं सण्ठितो सुट्ठु ठितोति अत्थो. ѱतोति सब्बहंसानं अन्तरे पञ्ञातो. विकत्तिस्सन्ति “कुहिं हंसराजा”ति पुच्छितो अहं किन्ति कथेस्सामि. किं ते वक्खामीति ते तव पवत्तिं पुच्छन्ते हंसगणे किं वक्खामि. एवं सुमुखेन चतूहि गाथाहि सीहनादे नदिते तस्स गुणं पकासेन्तो महासत्तो आह–
96. “एसो हि धम्मो सुमुख, यं त्वं अरियपथे ठितो;
यो भत्तारं सखारं मं, न परिच्चत्तुमुस्सहे.
97. “तञ्हि मे पेक्खमानस्स, भयं न त्वेव जायति;
अधिगच्छसि त्वं मय्हं, एवंभूतस्स जीवितन्”ति.
तत्थ एसो धम्मोति एस पोराणकपण्डितानं सभावो. भत्तारं सखारं मन्ति सामिकञ्च सहायञ्च मं. भयन्ति चित्तुत्रासो मय्हं न जायति, चित्तकूटपब्बते हंसगणमज्झे ठितो विय होमि. मय्हन्ति मम जीवितं त्वं लभापेस्ससि. एवं तेसं कथेन्तानञ्ञेव लुद्दपुत्तो सरपरियन्ते ठितो हंसे तीहि खन्धेहि पलायन्ते दिस्वा “किं नु खो”ति पासट्ठानं ओलोकेन्तो बोधिसत्तं पासयट्ठियं ओलम्बन्तं दिस्वा सञ्जातसोमनस्सो कच्छं दळ्हं बन्धित्वा मुग्गरं गहेत्वा कप्पुट्ठानग्गि विय अवत्थरमानो पण्हिया अक्कन्तकलले उपरिसीसेन गन्त्वा पुरतो पतन्ते वेगेन उपसङ्कमि. तमत्थं पकासेन्तो सत्था आह–
98. “इच्चेवं मन्तयन्तानं, अरियानं अरियवुत्तिनं;
दण्डमादाय नेसादो, आपती तुरितो भुसं.
99. “तमापतन्तं दिस्वान, सुमुखो अतिब्रूहयि;
अट्ठासि पुरतो रञ्ञो, हंसो विस्सासयं ब्यथं.
100. “मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा;
अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसञ्हितं;
तेन परियापदानेन, खिप्पं पासा पमोक्खसी”ति.
तत्थ अरियवुत्तिनन्ति अरियाचारे वत्तमानानं. भुसन्ति दळ्हं बलवं. अतिब्रूहयीति अनन्तरगाथाय आगतं “मा भायी”ति वचनं वदन्तो अतिब्रूहेसि महासद्दं निच्छारेसि. अट्ठासीति सचे नेसादो राजानं पहरिस्सति, अहं पहारं सम्पटिच्छिस्सामीति जीवितं परिच्चजित्वा पुरतो अट्ठासि. विस्सासयन्ति विस्सासेन्तो अस्सासेन्तो. ब्यथन्ति ब्यथितं भीतं राजानं “मा भायी”ति इमिना वचनेन विस्सासेन्तो. तादिसाति तुम्हादिसा ञाणवीरियसम्पन्ना. योगन्ति ञाणवीरिययोगं. युत्तन्ति अनुच्छविकं. धम्मूपसञ्हितन्ति कारणनिस्सितं. तेन परियापदानेनाति तेन मया पयुत्तेन योगेन परिसुद्धेन. पमोक्खसीति मुच्चिस्ससि. एवं सुमुखो महासत्तं अस्सासेत्वा लुद्दपुत्तस्स सन्तिकं गन्त्वा मधुरं मानुसिं वाचं निच्छारेन्तो, “सम्म, त्वं कोनामोसी”ति पुच्छित्वा “सुवण्णवण्णहंसराज, अहं खेमको नामा”ति वुत्ते, “सम्म खेमक, ‘तया ओड्डितवालपासे यो वा सो वा हंसो बद्धो’ति सञ्ञं मा करि, नवुतिया हंससहस्सानं पवरो धतरट्ठहंसराजा ते पासे बद्धो, ञाणसीलाचारसम्पन्नो सङ्गाहकपक्खे ठितो, न तं मारेतुं युत्तो, अहं तव इमिना कत्तब्बकिच्चं करिस्सामि, अयम्पि सुवण्णवण्णो, अहम्पि तथेव, अहं एतस्सत्थाय अत्तनो जीवितं परिच्चजिस्सामि, सचे त्वं एतस्स पत्तानि गण्हितुकामोसि, मम पत्तानि गण्ह, अथोपि चम्ममंसन्हारु-अट्ठीनमञ्ञतरं गण्हितुकामोसि, ममेव सरीरतो गण्ह, अथ नं कीळाहंसं कातुकामोसि, मञ्ञेव कर, जीवन्तमेव विक्किणित्वा सचे धनं उप्पादेतुकामोसि, मं जीवन्तमेव विक्किणित्वा धनं उप्पादेहि, मा एतं ञाणादिगुणसंयुत्तं हंसराजानं अवधि, सचे हि नं वधिस्ससि, निरयादीहि न मुच्चिस्ससी”ति तं निरयादिभयेन सन्तज्जेत्वा अत्तनो मधुरकथं गण्हापेत्वा पुन बोधिसत्तस्स सन्तिकं गन्त्वा तं अस्सासेन्तो अट्ठासि. नेसादो तस्स कथं सुत्वा “अयं तिरच्छानगतो समानो मनुस्सेहिपि कातुं असक्कुणेय्यं एवरूपं मित्तधम्मं करोति, मनुस्सापि एवं मित्तधम्मे ठातुं न सक्कोन्ति, अहो एस ञाणसम्पन्नो मधुरकथो धम्मिको”ति सकलसरीरं पीतिसोमनस्सपरिपुण्णं कत्वा पहट्ठलोमो दण्डं छड्डेत्वा सिरसि अञ्जलिं पतिट्ठपेत्वा सूरियं नमस्सन्तो विय सुमुखस्स गुणं कित्तेन्तो अट्ठासि. तमत्थं पकासेन्तो सत्था आह–
101. “तस्स तं वचनं सुत्वा, सुमुखस्स सुभासितं;
पहट्ठलोमो नेसादो, अञ्जलिस्स पणामयि.
102. “न मे सुतं वा दिट्ठं वा, भासन्तो मानुसिं दिजो;
अरियं ब्रुवानो वक्कङ्गो, चजन्तो मानुसिं गिरं.
103. “किं नु तायं दिजो होति, मुत्तो बद्धं उपाससि;
ओहाय सकुणा यन्ति, किं एको अवहीयसी”ति.
तत्थ अञ्जलिस्स पणामयीति अञ्जलिं अस्स उपनामयि, “न मे”ति गाथायस्स थुतिं करोति. तत्थ मानुसिन्ति मनुस्सवाचं. अरियन्ति सुन्दरं निद्दोसं. चजन्तोति विस्सज्जेन्तो. इदं वुत्तं होति– सम्म, त्वं दिजो समानो अज्ज मया सद्धिं मानुसिं वाचं भासन्तो निद्दोसं ब्रुवानो मानुसिं गिरं चजन्तो पच्चक्खतो दिट्ठो, इतो पुब्बे पन इदं अच्छरियं मया नेव सुतं न दिट्ठन्ति. किं नु तायन्ति यं एतं त्वं उपाससि, किं नु ते अयं होति. एवं तुट्ठचित्तेन नेसादेन पुट्ठो सुमुखो “अयं मुदुको जातो, इदानिस्स भिय्योसोमत्ताय मुदुभावत्थं मम गुणं दस्सेसामी”ति चिन्तेत्वा आह–
104. “राजा मे सो दिजामित्त, सेनापच्चस्स कारयिं;
तमापदे परिच्चतुं, नुस्सहे विहगाधिपं.
105. “महागणाय भत्ता मे, मा एको ब्यसनं अगा;
तथा तं सम्म नेसाद, भत्तायं अभितो रमे”ति.
तत्थ नुस्सहेति न समत्थोम्हि. महागणायाति महतो हंसगणस्स. मा एकोति मादिसे सेवके विज्जमाने मा एकको ब्यसनं अगा. तथा तन्ति यथा अहं वदामि, तथेव तं. सम्माति वयस्स. भत्तायं अभितो रमेति भत्ता अयं मम, अहमस्स अभितो रमे सन्तिके रमामि न उक्कण्ठामीति. नेसादो तं तस्स धम्मनिस्सितं मधुरकथं सुत्वा सोमनस्सप्पत्तो पहट्ठलोमो “सचाहं एतं सीलादिगुणसंयुत्तं हंसराजानं वधिस्सामि, चतूहि अपायेहि न मुच्चिस्सामि, राजा मं यदिच्छति, तं करोतु, अहमेतं सुमुखस्स दायं कत्वा विस्सज्जेस्सामी”ति चिन्तेत्वा गाथमाह–
106. “अरियवत्तसि वक्कङ्ग, यो पिण्डमपचायसि;
चजामि ते तं भत्तारं, गच्छथूभो यथासुखन्”ति.
तत्थ अरियवत्तसीति मित्तधम्मरक्खणसङ्खातेन आचार-अरियानं वत्तेन समन्नागतोसि. पिण्डमपचायसीति भत्तु सन्तिका लद्धं पिण्डं सेनापतिट्ठानं पूजेसि. गच्छथूभोति द्वेपि जना अस्सुमुखे ञातिसङ्घे हासयमाना यथासुखं गच्छथाति. एवं वत्वा नेसादो मुदुचित्तेन महासत्तं उपसङ्कमित्वा यट्ठिं ओनामेत्वा पङ्कपिट्ठे निसीदापेत्वा पासयट्ठिया मोचेत्वा तं उक्खिपित्वा सरतो नीहरित्वा तरुणदब्बतिणपिट्ठे निसीदापेत्वा पादे बद्धपासं सणिकं मोचेत्वा महासत्ते बलवसिनेहं पच्चुपट्ठापेत्वा मेत्तचित्तेन उदकं आदाय लोहितं धोवित्वा पुनप्पुनं परिमज्जि, अथस्स मेत्तानुभावेन सिराय सिरा, मंसेन मंसं, चम्मेन चम्मं घटितं, पादो पाकतिको अहोसि, इतरेन निब्बिसेसो. बोधिसत्तो सुखप्पत्तो हुत्वा पकतिभावेन निसीदि. सुमुखो अत्तानं निस्साय रञ्ञो सुखितभावं दिस्वा सञ्जातसोमनस्सो चिन्तेसि– “इमिना अम्हाकं महा-उपकारो कतो, अम्हेहि एतस्स कतो उपकारो नाम नत्थि, सचे एस राजराजमहामत्तानं अत्थाय अम्हे गण्हि, तेसं सन्तिकं नेत्वा बहुं धनं लभिस्सति, सचे अत्तनो अत्थाय गण्हि, अम्हे विक्किणित्वा धनं लभिस्सतेव, पुच्छिस्सामि ताव नन्”ति. अथ नं उपकारं कातुकामताय पुच्छन्तो आह–
107. “सचे अत्तप्पयोगेन, ओहितो हंसपक्खिनं;
पटिग्गण्हाम ते सम्म, एतं अभयदक्खिणं.
108. “नो चे अत्तप्पयोगेन, ओहितो हंसपक्खिनं;
अनिस्सरो मुञ्चमम्हे, थेय्यं कयिरासि लुद्दका”ति.
तत्थ सचेति, सम्म नेसाद, सचे तया अत्तनो पयोगेन अत्तनो अत्थाय हंसानञ्चेव सेसपक्खीनञ्च पासो ओहितो. अनिस्सरोति अनिस्सरो हुत्वा अम्हे मुञ्चन्तो येनासि आणत्तो, तस्ससन्तकं गण्हन्तो थेय्यं कयिरासि. तं सुत्वा नेसादो “नाहं तुम्हे अत्तनो अत्थाय गण्हिं, बाराणसिरञ्ञा पन संयमेन गण्हापितोम्ही”ति वत्वा देविया दिट्ठसुपिनकालतो पट्ठाय याव रञ्ञा तेसं आगतभावं सुत्वा, “सम्म खेमक, एकं वा द्वे वा हंसे गण्हितुं वायम, महन्तं ते यसं दस्सामी”ति वत्वा परिब्बयं दत्वा उय्योजितभावो, ताव सब्बं पवत्तिं आरोचेसि. तं सुत्वा सुमुखो “इमिना नेसादेन अत्तनो जीवितं अगणेत्वा अम्हे विस्सज्जेन्तेन दुक्करं कतं, सचे मयं इतो चित्तकूटं गमिस्साम, नेव धतरट्ठरञ्ञो पञ्ञानुभावो, न मय्हं मित्तधम्मो पाकटो भविस्सति, न लुद्दपुत्तो महन्तं यसं लच्छति, न राजा पञ्चसु सीलेसु पतिट्ठहिस्सति, न देविया मनोरथो मत्थकं पापुणिस्सती”ति चिन्तेत्वा “सम्म, एवं सन्ते अम्हे विस्सज्जेतुं न लभसि, रञ्ञो नो दस्सेहि, सो अम्हे यथारुचिं करिस्सती”ति इममत्थं पकासेन्तो गाथमाह–