1. “सुमुख अनुपचिनन्ता, पक्कमन्ति विहङ्गमा;
गच्छ तुवम्पि मा कङ्खि, नत्थि बद्धे सहायता”ति.
तत्थ अनुपचिनन्ताति सिनेहेन आलयवसेन अनोलोकेन्ता. पक्कमन्तीति एते छन्नवुति हंससहस्सा ञातिविहङ्गमा मं छड्डेत्वा गच्छन्ति, त्वम्पि गच्छ, मा इध वासं आकङ्खि, एवञ्हि पासेन बद्धे मयि सहायता नाम नत्थि, न हि ते अहं इदानि किञ्चि सहायकिच्चं कातुं सक्खिस्सामि, किं ते मया निरूपकारेन, पपञ्चं अकत्वा गच्छेवाति वदति. इतो परं–
2. “गच्छे वाहं न वा गच्छे, न तेन अमरो सियं;
सुखितं तं उपासित्वा, दुक्खितं तं कथं जहे.
3. “मरणं वा तया सद्धिं, जीवितं वा तया विना;
तदेव मरणं सेय्यो, यञ्चे जीवे तया विना.
4. “नेस धम्मो महाराज, यं तं एवं गतं जहे;
या गति तुय्हं सा मय्हं, रुच्चते विहगाधिप.
5. “का नु पासेन बद्धस्स, गति अञ्ञा महानसा;
सा कथं चेतयानस्स, मुत्तस्स तव रुच्चति.
6. “कं वा त्वं पस्ससे अत्थं, मम तुय्हञ्च पक्खिम;
ञातीनं वावसिट्ठानं, उभिन्नं जीवितक्खये.
7. “यं न कञ्चनदेपिञ्छ, अन्धेन तमसा गतं;
तादिसे सञ्चजं पाणं, कमत्थमभिजोतये.
8. “कथं नु पततं सेट्ठ, धम्मे अत्थं न बुज्झसि;
धम्मो अपचितो सन्तो, अत्थं दस्सेति पाणिनं.
9. “सोहं धम्मं अपेक्खानो, धम्मा चत्थं समुट्ठितं;
भत्तिञ्च तयि सम्पस्सं, नावकङ्खामि जीवितं.
10. “अद्धा एसो सतं धम्मो, यो मित्तो मित्तमापदे.
न चजे जीवितस्सापि, हेतुधम्ममनुस्सरं.
11. “स्वायं धम्मो च ते चिण्णो, भत्ति च विदिता मयि;
कामं करस्सु मय्हेतं, गच्छेवानुमतो मया.
12. “अपि त्वेवं गते काले, यं खण्डं ञातिनं मया;
तया तं बुद्धिसम्पन्नं, अस्स परमसंवुतं.
13. “इच्चेवं मन्तयन्तानं, अरियानं अरियवुत्तिनं;
पच्चदिस्सथ नेसादो, आतुरानमिवन्तको.
14. “ते सत्तुमभिसञ्चिक्ख, दीघरत्तं हिता दिजा;
तुण्हीमासित्थ उभयो, न सञ्चलेसुमासना.
15. “धतरट्ठे च दिस्वान, समुड्डेन्ते ततो ततो;
अभिक्खमथ वेगेन, दिजसत्तु दिजाधिपे.
16. “सो च वेगेनभिक्कम्म, आसज्ज परमे दिजे;
पच्चकमित्थ नेसादो, बद्धा इति विचिन्तयं.
17. “एकंव बद्धमासीनं, अबद्धञ्च पुनापरं;
आसज्ज बद्धमासीनं, पेक्खमानमदीनवं.
18. “ततो सो विमतोयेव, पण्डरे अज्झभासथ;
पवड्ढकाये आसीने, दिजसङ्घगणाधिपे.
19. “यं नु पासेन महता, बद्धो न कुरुते दिसं;
अथ कस्मा अबद्धो त्वं, बली पक्खि न गच्छसि.
20. “किं नु त्यायं दिजो होति, मुत्तो बद्धं उपाससि;
ओहाय सकुणा यन्ति, किं एको अवहीयसि.
21. “राजा मे सो दिजामित्त, सखा पाणसमो च मे;
नेव नं विजहिस्सामि, याव कालस्स परियायं.
22. “कथं पनायं विहङ्गो, नाद्दस पासमोड्डितं;
पदञ्हेतं महन्तानं, बोद्धुमरहन्ति आपदं.
23. “यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति.
24. “अपि त्वेव महापञ्ञ, पासा बहुविधा तता;
गुय्हमासज्ज बज्झन्ति, अथेवं जीवितक्खये”ति.–
इमासं गाथानं सम्बन्धो पाळिनयेनेव वेदितब्बो.
तत्थ गच्छे वाति, महाराज, अहं इतो गच्छेय्यं वा न वा, नाहं तेन गमनेन वा अगमनेन वा अमरो सियं, अहञ्हि इतो गतोपि अगतोपि मरणतो अमुत्तोव, इतो पुब्बे पन सुखितं तं उपासित्वा इदानि दुक्खितं तं कथं जहेय्यन्ति वदति. मरणं वाति मम अगच्छन्तस्स वा तया सद्धिं मरणं भवेय्य, गच्छन्तस्स वा तया विना जीवितं. तेसु द्वीसु यं तया सद्धिं मरणं, तदेव मे वरं, यं तया विना जीवेय्यं, न मे तं वरन्ति अत्थो. रुच्चतेति या तव गति निप्फत्ति, साव मय्हं रुच्चति. सा कथन्ति सम्म सुमुख मम ताव दळ्हेन वालपासेन बद्धस्स परहत्थं गतस्स सा गति रुच्चतु, तव पन चेतयानस्स सचेतनस्स पञ्ञवतो मुत्तस्स कथं रुच्चति. पक्खिमाति पक्खसम्पन्न. उभिन्नन्ति अम्हाकं द्विन्नं जीवितक्खये सति त्वं मम वा तव वा अवसिट्ठञातीनं वा कं अत्थं पस्ससि. यं नाति एत्थ न-कारो उपमाने. कञ्चनदेपिञ्छाति कञ्चनद्वेपिञ्छ, अयमेव वा पाठो, कञ्चनसदिस-उभयपक्खाति अत्थो. तमसाति तमसि. गतन्ति कतं, अयमेव वा पाठो. पुरिमस्स न-कारस्स इमिना सम्बन्धो, “न कतन्”ति कतं वियाति अत्थो. इदं वुत्तं होति– तयि पाणं चजन्तेपि अचजन्तेपि मम जीवितस्स अभावा यं तव पाणसञ्चजनं, तं अन्धेन तमसि कतं विय किञ्चिदेव रूपकम्मं अपच्चक्खगुणं, तादिसे तव अपच्चक्खगुणे पाणसञ्चजने त्वं पाणं सञ्चजन्तो कमत्थं जोतेय्यासीति. धम्मो अपचितो सन्तोति धम्मो पूजितो मानितो समानो. अत्थं दस्सेतीति वुद्धिं दस्सेति. अपेक्खानोति अपेक्खन्तो. धम्मा चत्थन्ति धम्मतो च अत्थं समुट्ठितं पस्सन्तो भत्तिन्ति सिनेहं. सतं धम्मोति पण्डितानं सभावो. यो मित्तोति यो मित्तो आपदासु मित्तं न चजे, तस्स अचजन्तस्स मित्तस्स एस सभावो नाम अद्धा सतं धम्मो. विदिताति पाकटा जाता. कामं करस्सूति एतं मम कामं मया इच्छितं मम वचनं करस्सु. अपि त्वेवं गते कालेति अपि तु एवं गते काले मयि इमस्मिं ठाने पासेन बद्धे. परमसंवुतन्ति परमपरिपुण्णं. इच्चेवं मन्तयन्तानन्ति “गच्छ, न गच्छामी”ति एवं कथेन्तानं अरियानन्ति आचार-अरियानं. पच्चदिस्सथाति कासायानि निवासेत्वा रत्तमालं पिळन्धित्वा मुग्गरं आदाय आगच्छन्तो अदिस्सथ. आतुरानन्ति गिलानानं मच्चु विय. अभिसञ्चिक्खाति, भिक्खवे, ते उभोपि सत्तुं आयन्तं पस्सित्वा. हिताति दीघरत्तं अञ्ञमञ्ञस्स हिता मुदुचित्ता. न सञ्चलेसुमासनाति आसनतो न चलिंसु, यथानिसिन्नाव अहेसुं. सुमुखो पन “अयं नेसादो आगन्त्वा पहरन्तो मं पठमं पहरतू”ति चिन्तेत्वा महासत्तं पच्छतो कत्वा निसीदि. धतरट्ठेति हंसे. समुड्डेन्तेति मरणभयेन इतो चितो च उप्पतन्ते दिस्वा. आसज्जाति इतरे द्वे जने उपगन्त्वा. पच्चकमित्थाति “बद्धा, न बद्धा”ति चिन्तेन्तो उपधारेन्तो अकमित्थ, वेगं हापेत्वा सणिकं अगमासि. आसज्ज बद्धमासीनन्ति बद्धं महासत्तं उपगन्त्वा निसिन्नं सुमुखं. अदीनवन्ति-आदीनवमेव हुत्वा महासत्तं ओलोकेन्तं दिस्वा. विमतोति किं नु खो अबद्धो बद्धस्स सन्तिके निसिन्नो, कारणं पुच्छिस्सामीति विमतिजातो हुत्वाति अत्थो. पण्डरेति हंसे, अथ वा परिसुद्धे निम्मले, सम्पहट्ठकञ्चनवण्णेति अत्थो. पवड्ढकायेति वड्ढितकाये महासरीरे. यं नूति यं ताव एसो महापासेन बद्धो. न कुरुते दिसन्ति पलायनत्थाय एकं दिसं न भजति, तं युत्तन्ति अधिप्पायो. बलीति बलसम्पन्नो हुत्वापि. पक्खीति तं आलपति. ओहायाति छड्डेत्वा. यन्तीति सेससकुणा गच्छन्ति. अवहीयसीति ओहीयसि. दिजामित्ताति दिजानं अमित्त. याव कालस्स परियायन्ति याव मरणस्स वारो आगच्छति. कथं पनायन्ति त्वं राजा मे सोति वदसि, राजानो च नाम पण्डिता होन्ति, इतिपि पण्डितो समानो केन कारणेन ओड्डितं पासं न अद्दस. पदं हेतन्ति यसमहत्तं वा ञाणमहत्तं वा पत्तानं अत्तनो आपदबुज्झनं नाम पदं कारणं, तस्मा ते आपदं बोद्धुमरहन्ति. पराभवोति अवड्ढि. आसज्जापीति उपगन्त्वापि न बुज्झति. तताति वितता ओड्डिता. गुय्हमासज्जाति तेसु पासेसु यो गुळ्हो पटिच्छन्नो पासो, तं आसज्ज बज्झन्ति. अथेवन्ति अथ एवं जीवितक्खये बज्झन्तेवाति अत्थो. इति नं सो कथासल्लापेन मुदुहदयं कत्वा महासत्तस्स जीवितं याचन्तो गाथमाह–
25. “अपि नायं तया सद्धिं, संवासस्स सुखुद्रयो;
अपि नो अनुमञ्ञासि, अपि नो जीवितं ददे”ति.
तत्थ अपि नायन्ति अपि नु अयं. सुखुद्रयोति सुखफलो. अपि नो अनुमञ्ञासीति चित्तकूटं गन्त्वा ञातके पस्सितुं त्वं अपि नो अनुजानेय्यासि. अपि नो जीवितं ददेति अपि नो इमाय कथाय उप्पन्नविस्सासो न मारेय्यासीति. सो तस्स मधुरकथाय बज्झित्वा गाथमाह–
26. “न चेव मे त्वं बद्धोसि, नपि इच्छामि ते वधं;
कामं खिप्पमितो गन्त्वा, जीव त्वं अनिघो चिरन्”ति.
ततो सुमुखो चतस्सो गाथा अभासि–
27. “नेवाहमेतमिच्छामि अञ्ञत्रेतस्स जीविता;
सचे एकेन तुट्ठोसि, मुञ्चेतं मञ्च भक्खय.
28. “आरोहपरिणाहेन, तुल्यास्मा वयसा उभो;
न ते लाभेन जीवत्थि, एतेन निमिना तुवं.
29. “तदिङ्घ समपेक्खस्सु, होतु गिद्धि तवम्हसु;
मं पुब्बे बन्ध पासेन, पच्छा मुञ्च दिजाधिपं.
30. “तावदेव च ते लाभो, कतास्स याचनाय च;
मित्ति च धतरट्ठेहि, यावजीवाय ते सिया”ति.
तत्थ एतन्ति यं अञ्ञत्र एतस्स जीविता मम जीवितं, एतं अहं नेव इच्छामि. तुल्यास्माति समाना होम. निमिना तुवन्ति परिवत्तेहि त्वं. तवम्हसूति तव अम्हेसु गिद्धि होतु, किं ते एतेन, मयि लोभं उप्पादेहीति वदति. तावदेवाति तत्तकोयेव. याचनाय चाति या मम याचना, साव कता अस्साति अत्थो. इति सो ताय धम्मदेसनाय तेले पक्खित्तकप्पासपिचु विय मुदुगतहदयो महासत्तं तस्स दायं कत्वा ददन्तो आह–
31. “पस्सन्तु नो महासङ्घा, तया मुत्तं इतो गतं;
मित्तामच्चा च भच्चा च, पुत्तदारा च बन्धवा.
32. “न च ते तादिसा मित्ता, बहूनं इध विज्जति;
यथा त्वं धतरट्ठस्स, पाणसाधारणो सखा.
33. “सो ते सहायं मुञ्चामि, होतु राजा तवानुगो;
कामं खिप्पमितो गन्त्वा, ञातिमज्झे विरोचथा”ति.
तत्थ नोति निपातमत्तं. तया मुत्तन्ति इमञ्हि त्वञ्ञेव मुञ्चसि नाम, तस्मा इमं तया मुत्तं इतो चित्तकूटपब्बतं गतं महन्ता ञातिसङ्घा एते च मित्तादयो पस्सन्तु. एत्थ च बन्धवाति एकलोहितसम्बन्धा. विज्जतीति विज्जन्ति. पाणसाधारणोति साधारणपाणो अविभत्तजीविको, यथा त्वं एतस्स सखा, एतादिसा अञ्ञेसं बहूनं मित्ता नाम न विज्जन्ति. तवानुगोति एतं दुक्खितं आदाय पुरतो गच्छन्तस्स तव अयं अनुगो होतूति.