ते एवं विचरन्ता अनुपुब्बेन मद्दरट्ठे सागलनगरं सम्पापुणिंसु. तत्थ मद्दरञ्ञो अट्ठ धीतरो उत्तमरूपधरा देवच्छरपटिभागा, तासं सब्बजेट्ठिका पभावती नाम. तस्सा सरीरतो बालसूरियस्स पभा विय पभा निच्छरन्ति, अन्धकारेपि चतुहत्थे अन्तोगब्भे पदीपकिच्चं नत्थि, सब्बो गब्भो एकोभासोव होति. धाती पनस्सा खुज्जा, सा पभावतिं भोजेत्वा तस्सा सीसन्हापनत्थं अट्ठहि वण्णदासीहि अट्ठ घटे गाहापेत्वा सायन्हसमये उदकत्थाय गच्छन्ती तित्थमग्गे ठितं तं रूपकं दिस्वा “पभावती”ति सञ्ञाय “अयं दुब्बिनीता ‘सीसं न्हायिस्सामी’ति अम्हे उदकत्थाय पेसेत्वा पठमतरं आगन्त्वा तित्थमग्गे ठिता”ति कुज्झित्वा “अरे कुललज्जापनिके अम्हेहि पुरिमतरं आगन्त्वा कस्मा इध ठितासि, सचे राजा जानिस्सति, नासेस्सति नो”ति वत्वा हत्थेन गण्डपस्से पहरि, हत्थतलं भिज्जमानं विय जातं. ततो “सुवण्णरूपकन्”ति ञत्वा हसमाना तासं वण्णदासीनं सन्तिकं गच्छन्ती “पस्सथेतं मे कम्मं, मम धीतातिसञ्ञाय पहारं अदासिं, अयं मम धीतु सन्तिके किमग्घति, केवलं मे हत्थो दुक्खापितो”ति आह.
अथ नं राजदूता गहेत्वा “त्वं ‘मम धीता इतो अभिरूपतरा’ति वदन्ती कं नाम कथेसी”ति आहंसु. “मद्दरञ्ञो धीतरं पभावतिं, इदं रूपकं तस्सा सोळसिम्पि कलं न अग्घती”ति. ते तुट्ठमानसा राजद्वारं गन्त्वा “ओक्काकरञ्ञो दूता द्वारे ठिता”ति पटिहारेसुं. राजा आसना वुट्ठाय ठितकोव “पक्कोसथा”ति आह. ते पविसित्वा राजानं वन्दित्वा “महाराज, अम्हाकं राजा तुम्हाकं आरोग्यं पुच्छती”ति वत्वा कतसक्कारसम्माना “किमत्थं आगतत्था”ति पुट्ठा “अम्हाकं रञ्ञो सीहस्सरो पुत्तो कुसकुमारो नाम, राजा तस्स रज्जं दातुकामो अम्हे तुम्हाकं सन्तिकं पहिणि, तुम्हाकं किर धीता पभावती, तं तस्स देथ, इमञ्च सुवण्णरूपकं देय्यधम्मं गण्हथा”ति तं रूपकं तस्स अदंसु. सोपि “एवरूपेन महाराजेन सद्धिं विवाहमङ्गलं भविस्सती”ति तुट्ठचित्तो सम्पटिच्छि अथ नं दूता आहंसु– “महाराज, अम्हेहि न सक्का पपञ्चं कातुं, कुमारिकाय लद्धभावं रञ्ञो आरोचेस्साम, अथ नं सो आगन्त्वा आदाय गमिस्सती”ति. सो “साधू”ति वत्वा तेसं सक्कारं कत्वा विस्सज्जेसि. ते गन्त्वा रञ्ञो च देविया च आरोचेसुं. राजा महन्तेन परिवारेन कुसावतितो निक्खमित्वा अनुपुब्बेन सागलनगरं पापुणि. मद्दराजा पच्चुग्गन्त्वा तं नगरं पवेसेत्वा महन्तं सक्कारमकासि.
सीलवती देवी पण्डितत्ता “को जानाति, किं भविस्सती”ति एकाहद्वीहच्चयेन मद्दराजानं आह– “महाराज, सुणिसं दट्ठुकामाम्ही”ति. सो “साधू”ति सम्पटिच्छित्वा तं पक्कोसापेसि. पभावती सब्बालङ्कारपटिमण्डिता धातिगणपरिवुता आगन्त्वा सस्सुं वन्दि. सा तं दिस्वा चिन्तेसि– “अयं कुमारिका अभिरूपा, मय्हं पुत्तो विरूपो. सचे एसा तं पस्सिस्सति, एकाहम्पि अवसित्वा पलायिस्सति, उपायं करिस्सामी”ति. सा मद्दराजानं आमन्तेत्वा, “महाराज, सुणिसा मे पुत्तस्स अनुच्छविका, अपिच खो पन अम्हाकं कुलपवेणिया आगतं चारित्तं अत्थि, सचे अयं तस्मिं चारित्ते वत्तिस्सति, नेस्सामि नन्”ति आह. “किं पन वो चारित्तन्”ति. “अम्हाकं वंसे याव एकस्स गब्भस्स पतिट्ठानं होति, ताव दिवा सामिकं पस्सितुं न लभति. सचे एसा तथा करिस्सति, नेस्सामि नन्”ति. राजा “किं, अम्म, सक्खिस्ससि एवं वत्तितुन्”ति धीतरं पुच्छि. सा “आम ताता”ति आह. ततो ओक्काकराजा मद्दरञ्ञो बहुं धनं दत्वा तं आदाय पक्कामि. मद्दराजापि महन्तेन परिवारेन धीतरं उय्योजेसि.
ओक्काको कुसावतिं गन्त्वा नगरं अलङ्कारापेत्वा सब्बबन्धनानि मोचेत्वा पुत्तस्स अभिसेकं कत्वा रज्जं दत्वा पभावतिं अग्गमहेसिं कारेत्वा नगरे “कुसराजस्स आणा”ति भेरिं चरापेसि. सकलजम्बुदीपतले राजानो येसं धीतरो अत्थि, ते कुसरञ्ञो धीतरो पहिणिंसु येसं पुत्ता अत्थि, ते तेन सद्धिं मित्तभावं आकङ्खन्ता पुत्ते उपट्ठाके कत्वा पहिणिंसु. बोधिसत्तस्स नाटकपरिवारो महा अहोसि, महन्तेन यसेन रज्जं कारेसि. सो पभावतिं दिवा पस्सितुं न लभति, सापि तं दिवा पस्सितुं न लभति, उभिन्नं रत्तिदस्सनमेव होति. तत्थ पभावतिया सरीरप्पभापि अब्बोहारिका अहोसि. बोधिसत्तो सिरिगब्भतो रत्तिंयेव निक्खमति.
सो कतिपाहच्चयेन पभावतिं दिवा दट्ठुकामो मातुया आरोचेसि. सा “मा ते तात, रुच्चि, याव एकं पुत्तं लभसि, ताव आगमेही”ति, पटिक्खिपि. सो पुनप्पुनं याचियेव. अथ नं सा आह– “तेन हि हत्थिसालं गन्त्वा हत्थिमेण्डवेसेन तिट्ठ, अहं तं तत्थ आनेस्सामि, अथ नं अक्खीनि पूरेत्वा ओलोकेय्यासि, मा च अत्तानं जानापेही”ति. सो “साधू”ति सम्पटिच्छित्वा हत्थिसालं अगमासि. अथस्स माता हत्थिसालं अलङ्कारापेत्वा पभावतिं “एहि सामिकस्स हत्थिनो पस्सामा”ति तत्थ नेत्वा “अयं हत्थी असुको नाम, अयं हत्थी असुको नामा”ति तस्सा दस्सेसि. तत्थ तं राजा मातु पच्छतो गच्छन्तिं दिस्वा हत्थिगोपकवेसेन हत्थिछकणपिण्डेन पिट्ठियं पहरि. सा कुद्धा “रञ्ञो कथेत्वा ते हत्थं छिन्दापेस्सामी”ति वत्वा देविं उज्झापेसि. राजमाता “मा अम्म कुज्झी”ति सुणिसं सञ्ञापेत्वा पिट्ठिं परिमज्जि. पुनपि राजा तं दट्ठुकामो हुत्वा अस्ससालाय अस्सगोपकवेसेन तं दिस्वा तथेव अस्सछकणपिण्डेन पहरि. तदापि तं कुद्धं सस्सु सञ्ञापेसि.
पुनेकदिवसे पभावती महासत्तं पस्सितुकामा हुत्वा सस्सुया आरोचेत्वा “अलं मा ते रुच्ची”ति पटिक्खित्तापि पुनप्पुनं याचि. अथ नं सा आह– “तेन हि स्वे मम पुत्तो नगरं पदक्खिणं करिस्सति, त्वं सीहपञ्जरं विवरित्वा तं पस्सेय्यासी”ति. एवञ्च पन वत्वा पुनदिवसे नगरं अलङ्कारापेत्वा जयम्पतिकुमारं राजवेसं गाहापेत्वा हत्थिपिट्ठे निसीदापेत्वा बोधिसत्तं पच्छिमासने निसीदापेत्वा नगरं पदक्खिणं कारापेसि. सा पभावतिं आदाय सीहपञ्जरे ठत्वा “पस्स तव सामिकस्स सिरिसोभग्गन्”ति आह. सा “अनुच्छविको मे सामिको लद्धो”ति अत्तमना अहोसि. तं दिवसं पन महासत्तो हत्थिमेण्डवेसेन जयम्पतिस्स पच्छिमासने निसीदित्वा यथाधिप्पायेन पभावतिं ओलोकेन्तो हत्थविकारादिवसेन चित्तरुचिया केळिं दस्सेसि. हत्थिम्हि अतिक्कन्ते राजमाता पभावतिं पुच्छि– “दिट्ठो ते, अम्म, सामिको”ति. “आम अय्ये, पच्छिमासने पनस्स निसिन्नो हत्थिमेण्डो अतिविय दुब्बिनीतो, मय्हं हत्थविकारादीनि दस्सेसि, कस्मा एवरूपं अलक्खिकं रञ्ञो पच्छिमासने निसीदापेसुं, नीहरापेहि नन्”ति? “अम्म, रञ्ञो पच्छिमासने रक्खा नाम इच्छितब्बा”ति.
सा चिन्तेसि– “अयं हत्थिमेण्डो अतिविय निब्भयो, राजानं ‘राजा’तिपि न मञ्ञति, किं नु खो एसोव कुसराजा, अद्धा हि एसो अतिविय विरूपो एव भविस्सति, तेनेव मं न दस्सेन्ती”ति. सा खुज्जं कण्णमूले आह– “अम्म, गच्छ ताव जानाहि, किं पुरिमासने निसिन्नको राजा, उदाहु पच्छिमासने”ति? “कथं पनाहं जानिस्सामी”ति. “सचे हि सो राजा भविस्सति, पठमतरं हत्थिपिट्ठितो ओतरिस्सति, इमाय सञ्ञाय जानाही”ति. सा गन्त्वा एकमन्ते ठिता पठमं महासत्तं ओतरन्तं अद्दस, पच्छा जयम्पतिकुमारं. महासत्तोपि इतो चितो च ओलोकेन्तो खुज्जं दिस्वा “इमिना नाम कारणेन एसा आगता भविस्सती”ति ञत्वा तं पक्कोसापेत्वा “इमं अन्तरं पभावतिया मा कथेही”ति दळ्हं वत्वा उय्योजेसि. सा गन्त्वा “पुरिमासने निसिन्नो पठमं ओतरी”ति आह. पभावती तस्सा वचनं सद्दहि.
महासत्तोपि पुन दट्ठुकामो हुत्वा मातरं याचि. सा पटिक्खिपितुं असक्कोन्ती “तेन हि अञ्ञातकवेसेन उय्यानं गच्छाही”ति आह. सो उय्यानं गन्त्वा पोक्खरणियं गलप्पमाणं उदकं पविसित्वा पदुमिनिपत्तेन सीसं छादेत्वा पुप्फितपदुमेन मुखं आवरित्वा अट्ठासि. मातापिस्स पभावतिं उय्यानं नेत्वा सायन्हसमये “इमे रुक्खे पस्स, सकुणे पस्स, मिगे पस्सा”ति पलोभयमाना पोक्खरणीतीरं पायासि. सा पञ्चविधपदुमसञ्छन्नं पोक्खरणिं दिस्वा न्हायितुकामा परिचारिकाहि सद्धिं पोक्खरणिं ओतरित्वा कीळन्ती तं पदुमं दिस्वा विचिनितुकामा हत्थं पसारेसि. अथ नं राजा पदुमिनिपत्तं अपनेत्वा “अहं कुसराजा”ति वत्वा हत्थे गण्हि. सा तस्स मुखं दिस्वा “यक्खो मं गण्ही”ति विरवित्वा तत्थेव विसञ्ञितं पत्ता. अथस्सा राजा हत्थं मुञ्चि. सा सञ्ञं पटिलभित्वा “कुसराजा किर मं हत्थे गण्हि, इमिनावाहं हत्थिसालाय हत्थिछकणपिण्डेन, अस्ससालाय अस्सछकणपिण्डेन पहटा, अयमेव मं हत्थिस्स पच्छिमासने निसीदित्वा उप्पण्डेसि, किं मे एवरूपेन दुम्मुखेन पतिना, इमं जहित्वा अहं जीवन्ती अञ्ञं पतिं लभिस्सामी”ति चिन्तेत्वा अत्तना सद्धिं आगते अमच्चे पक्कोसापेत्वा “मम यानवाहनं सज्जं करोथ, अज्जेव गमिस्सामी”ति आहं ते रञ्ञो आरोचेसुं. राजा चिन्तेसि– “सचे गन्तुं न लभिस्सति, हदयमस्सा फलिस्सति, गच्छतु पुन तं अत्तनो बलेन आनेस्सामी”ति चिन्तेत्वा अथस्सा गमनं अनुजानि. सा पितुनगरमेव अगमासि.
महासत्तोपि उय्यानतो नगरं पविसित्वा अलङ्कतपासादं अभिरुहि. बोधिसत्तञ्हि सा पुब्बपत्थनावसेन न इच्छि, सोपि पुब्बकम्मवसेनेव विरूपो अहोसि. अतीते किर बाराणसियं द्वारगामे उपरिमवीथिया च हेट्ठिमवीथिया च द्वे कुलानि वसिंसु. एकस्स कुलस्स द्वे पुत्ता अहेसुं. एकस्स एकाव धीता अहोसि. द्वीसु पुत्तेसु बोधिसत्तो कनिट्ठो. तं कुमारिकं जेट्ठकस्स अदंसु. कनिट्ठो अदारभरणो भातु सन्तिकेयेव वसि. अथेकदिवसं तस्मिं घरे अतिरसकपूवे पचिंसु. बोधिसत्तो अरञ्ञं गतो होति. तस्स पूवं ठपेत्वा अवसेसे भाजेत्वा खादिंसु. तस्मिं खणे पच्चेकबुद्धो भिक्खाय घरद्वारं अगमासि. बोधिसत्तस्स भातुजाया “चूळपतिनो अञ्ञं पूवं पचिस्सामी”ति तं गहेत्वा पच्चेकबुद्धस्स अदासि. सोपि तं खणञ्ञेव अरञ्ञतो आगच्छि. अथ नं सा आह– “सामि, चित्तं पसादेहि, तव कोट्ठासो पच्चेकबुद्धस्स दिन्नो”ति. सो “तव कोट्ठासं खादित्वा मम कोट्ठासं देसि, अहं किं खादिस्सामी”ति कुद्धो पच्चेकबुद्धं अनुगन्त्वा पत्ततो पूवं गण्हि. सा मातु घरं गन्त्वा नवविलीनं चम्पकपुप्फवण्णं सप्पिं आहरित्वा पच्चेकबुद्धस्स पत्तं पूरेसि, तं ओभासं मुञ्चि. सा तं दिस्वा पत्थनं पट्ठपेसि– “भन्ते, इमिना दानबलेन निब्बत्तनिब्बत्तट्ठाने मे सरीरं ओभासजातं होतु, उत्तमरूपधरा च भवेय्यं, इमिना च मे असप्पुरिसेन सद्धिं एकट्ठाने वासो मा अहोसी”ति. इति सा इमिस्सा पुब्बपत्थनाय वसेन तं न इच्छि. बोधिसत्तोपि तं पूव तस्मिं सप्पिपत्ते ओसीदापेत्वा पत्थनं पट्ठपेसि– “भन्ते, इमं योजनसते वसन्तिम्पि आनेत्वा मम पादपरिचारिकं कातुं समत्थो भवेय्यन्”ति. तत्थ यं सो कुद्धो गन्त्वा पूवं गण्हि, तस्स पुब्बकम्मस्स वसेन विरूपो अहोसि, पुब्बपत्थनाय सा च तं न इच्छीति.
सो पभावतिया गताय सोकप्पत्तो अहोसि, नानाकारेहि परिचारयमानापि नं सेसित्थियो ओलोकापेतुम्पि नासक्खिंसु, पभावतिरहितमस्स सकलम्पि निवेसनं तुच्छं विय खायि. सो “इदानि सागलनगरं पत्ता भविस्सती”ति पच्चूससमये मातु सन्तिकं गन्त्वा, “अम्म, अहं पभावतिं आनेस्सामि, तुम्हे रज्जं अनुसासथा”ति वदन्तो पठमं गाथमाह–