20. सत्ततिनिपातो

[531] 1. कुसजातकवण्णना

इदं ते रट्ठन्ति इदं सत्था जेतवने विहरन्तो उक्कण्ठितभिक्खुं आरब्भ कथेसि. एको किर सावत्थिवासी कुलपुत्तो सासने उरं दत्वा पब्बजितो एकदिवसं सावत्थियं पिण्डाय चरन्तो एकं अलङ्कत-इत्थिं दिस्वा सुभनिमित्तग्गाहवसेन ओलोकेत्वा किलेसाभिभूतो अनभिरतो विहासि दीघकेसनखो किलिट्ठचीवरो उप्पण्डुप्पण्डुकजातो धमनीसन्थतगत्तो. यथा हि देवलोका चवनधम्मानं देवपुत्तानं पञ्च पुब्बनिमित्तानि पञ्ञायन्ति, माला मिलायन्ति, वत्थानि किलिस्सन्ति, सरीरे दुब्बण्णियं ओक्कमति, उभोहि कच्छेहि सेदा मुच्चन्ति, देवो देवासने नाभिरमति, एवमेव सासना चवनधम्मानं उक्कण्ठितभिक्खूनं पञ्च पुब्बनिमित्तानि पञ्ञायन्ति, सद्धापुप्फानि मिलायन्ति, सीलवत्थानि किलिस्सन्ति, सरीरे मङ्कुताय चेव अयसवसेन च दुब्बण्णियं ओक्कमति, किलेससेदा मुच्चन्ति, अरञ्ञरुक्खमूलसुञ्ञागारेसु नाभिरमन्ति. तस्सपि तानि पञ्ञायिंसु. अथ नं भिक्खू सत्थु सन्तिकं नेत्वा “अयं, भन्ते, उक्कण्ठितो”ति दस्सेसुं. सत्था “सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी”ति तं पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “मा, भिक्खु, किलेसवसिको होहि, मातुगामो नामेस पापो, तस्मिं पटिबद्धचित्ततं विनोदेहि, सासने अभिरम, मातुगामे पटिबद्धचित्तताय हि तेजवन्तोपि पोराणकपण्डिता नित्तेजा हुत्वा अनयब्यसनं पापुणिंसू”ति वत्वा अतीतं आहरि.
अतीते मल्लरट्ठे कुसावतीराजधानियं ओक्काको नाम राजा धम्मेन समेन रज्जं कारेसि. तस्स सोळसन्नं इत्थिसहस्सानं जेट्ठिका सीलवती नाम अग्गमहेसी अहोसि, सा नेव पुत्तं, न धीतरं लभि. अथस्स नागरा चेव रट्ठवासिनो च राजनिवेसनद्वारे सन्निपतित्वा “रट्ठं नस्सिस्सति, रट्ठं नस्सिस्सती”ति उपक्कोसिंसु. राजा सीहपञ्जरं उग्घाटेत्वा “मयि रज्जं कारेन्ते अधम्मकारो नाम नत्थि, कस्मा उपक्कोसथा”ति पुच्छि. “सच्चं, देव, अधम्मकारो नाम नत्थि, अपिच वंसानुरक्खको पन वो पुत्तो नत्थि, अञ्ञो रज्जं गहेत्वा रट्ठं नासेस्सति, तस्मा धम्मेन रज्जं कारेतुं समत्थं पुत्तं पत्थेथा”ति. “पुत्तं पत्थेन्तो किं करोमी”ति? “पठमं ताव एकं सत्ताहं चुल्लनाटकं धम्मनाटकं कत्वा विस्सज्जेथ, सचे सा पुत्तं लभिस्सति, साधु, नो चे, अथ मज्झिमनाटकं विस्सज्जेथ, ततो जेट्ठनाटकं, अवस्सं एत्तकासु इत्थीसु एका पुञ्ञवती पुत्तं लभिस्सती”ति. राजा तेसं वचनेन तथा कत्वा सत्त दिवसे यथासुखं अभिरमित्वा आगतागतं पुच्छि– “कच्चि वो पुत्तो लद्धो”ति? सब्बा “न लभाम, देवा”ति आहंसु. राजा “न मे पुत्तो उप्पज्जिस्सती”ति अनत्तमनो अहोसि. नागरा पुन तथेव उपक्कोसिंसु. राजा “किं उपक्कोसथ, मया तुम्हाकं वचनेन नाटकानि विस्सट्ठानि, एकापि पुत्तं न लभति, इदानि किं करोमा”ति आह. “देव, एता दुस्सीला भविस्सन्ति निप्पुञ्ञा, नत्थि एतासं पुत्तलाभाय पुञ्ञं, तुम्हे एतासु पुत्तं अलभन्तीसुपि मा अप्पोस्सुक्कतं आपज्जथ, अग्गमहेसी वो सीलवती देवी सीलसम्पन्ना, तं विस्सज्जेथ, तस्सा पुत्तो उप्पज्जिस्सती”ति.
सो “साधू”ति सम्पटिच्छित्वा “इतो किर सत्तमे दिवसे राजा सीलवतिं देविं धम्मनाटकं कत्वा विस्सज्जेस्सति, पुरिसा सन्निपतन्तू”ति भेरिं चरापेत्वा सत्तमे दिवसे देविं अलङ्कारापेत्वा राजनिवेसना ओतारेत्वा विस्सज्जेसि. तस्सा सीलतेजेन सक्कस्स भवनं उण्हाकारं दस्सेसि. सक्को “किं नु खो”ति आवज्जेन्तो देविया पुत्तपत्थनभावं ञत्वा “एतिस्सा मया पुत्तं दातुं वट्टति, अत्थि नु खो देवलोके एतिस्सा अनुच्छविको पुत्तो”ति उपधारेन्तो बोधिसत्तं अद्दस. सो किर तदा तावतिंसभवने आयुं खेपेत्वा उपरिदेवलोके निब्बत्तितुकामो अहोसि. सक्को तस्स विमानद्वारं गन्त्वा तं पक्कोसित्वा, “मारिस, तया मनुस्सलोकं गन्त्वा ओक्काकरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हितुं वट्टती”ति सम्पटिच्छापेत्वा अपरम्पि देवपुत्तं “त्वम्पि एतिस्सा एव पुत्तो भविस्ससी”ति वत्वा “मा खो पनस्सा कोचि सीलं भिन्दतू”ति महल्लकब्राह्मणवेसेन रञ्ञो निवेसनद्वारं अगमासि.
महाजनोपि न्हातो अलङ्कतो “अहं देविं गण्हिस्सामि, अहं देविं गण्हिस्सामी”ति राजद्वारे सन्निपतित्वा सक्कञ्च दिस्वा “त्वं कस्मा आगतोसी”ति परिहासमकासि. सक्को “किं मं तुम्हे गरहथ, सचेपि मे सरीरं जिण्णं, रागो पन न जीरति, सचे सीलवतिं लभिस्सामि, आदाय नं गमिस्सामीति आगतोम्ही”ति वत्वा अत्तनो आनुभावेन सब्बेसं पुरतोव अट्ठासि. अञ्ञो कोचि तस्स तेजेन पुरतो भवितुं नासक्खि. सो तं सब्बालङ्कारपटिमण्डितं निवेसना निक्खमन्तिञ्ञेव हत्थे गहेत्वा पक्कामि. अथ नं तत्थ तत्थ ठिता गरहिंसु “पस्सथ, भो, महल्लकब्राह्मणो एवं उत्तमरूपधरं देविं आदाय गच्छति, अत्तनो युत्तं न जानाती”ति. देवीपि “महल्लको मं गहेत्वा गच्छती”ति न अट्टीयति न हरायति. राजापि वातपाने ठत्वा “को नु खो देविं गहेत्वा गच्छती”ति ओलोकेन्तो तं दिस्वा अनत्तमनो अहोसि.
सक्को तं आदाय नगरद्वारतो निक्खमित्वा द्वारसमीपे एकं घरं मापेसि विवटद्वारं पञ्ञत्तकट्ठत्थरिकं. अथ नं सा “इदं ते निवेसनन्”ति पुच्छि. सो “आम, भद्दे, पुब्बे पनाहं एको, इदानिम्हा मयं द्वे जना, अहं भिक्खाय चरित्वा तण्डुलादीनि आहरिस्सामि, त्वं इमिस्सा कट्ठत्थरिकाय निपज्जाही”ति वत्वा तं मुदुना हत्थेन परामसन्तो दिब्बसम्फस्सं फरापेत्वा तत्थ निपज्जापेसि. सा दिब्बसम्फस्सफरणेन सञ्ञं विस्सज्जेसि. अथ नं अत्तनो आनुभावेन तावतिंसभवनं नेत्वा अलङ्कतविमाने दिब्बसयने निपज्जापेसि. सा सत्तमे दिवसे पबुज्झित्वा तं सम्पत्तिं दिस्वा “न सो ब्राह्मणो मनुस्सो, सक्को भविस्सती”ति अञ्ञासि. सक्कोपि तस्मिं समये पारिच्छत्तकमूले दिब्बनाटकपरिवुतो निसिन्नो अहोसि. सा सयना उट्ठाय तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं अट्ठासि. अथ नं सक्को “वरं ते, देवि, ददामि, गण्हाही”ति आह. “तेन हि, देव, एकं पुत्तं मे देही”ति. “देवि, तिट्ठतु एको पुत्तो, अहं ते द्वे पुत्ते दस्सामि. तेसु पन एको पञ्ञवा भविस्सति विरूपवा, एको रूपवा न पञ्ञवा. तेसु कतरं पठमं इच्छसी”ति? “पञ्ञवन्तं, देवा”ति. सो “साधू”ति वत्वा तस्सा कुसतिणं दिब्बवत्थं दिब्बचन्दनं पारिच्छत्तकपुप्फं कोकनुदञ्च नाम वीणं दत्वा तं आदाय रञ्ञो सयनघरं पविसित्वा रञ्ञा सद्धिं एकसयने निपज्जापेत्वा अङ्गुट्ठकेन तस्सा नाभिं परामसि. तस्मिं खणे बोधिसत्तो तस्सा कुच्छिम्हि पटिसन्धिं गण्हि. सक्कोपि सकट्ठानमेव गतो. पण्डिता देवी गब्भस्स पतिट्ठितभावं जानि.
अथ नं पबुद्धो राजा दिस्वा, “देवि, केन नीतासी”ति पुच्छि. “सक्केन, देवा”ति. “अहं पच्चक्खतो एकं महल्लकब्राह्मणं तं आदाय गच्छन्तं अद्दसं, कस्मा मं वञ्चेसी”ति? “सद्दहथ, देव, सक्को मं गहेत्वा देवलोकं नेसी”ति. “न सद्दहामि, देवी”ति. अथस्स सा सक्कदत्तियं कुसतिणं दस्सेत्वा “सद्दहथा”ति आह. राजा “कुसतिणं नाम यतो कुतोचि लब्भती”ति न सद्दहि. अथस्स सा दिब्बवत्थादीनि दस्सेसि. राजा तानि दिस्वा सद्दहित्वा, “भद्दे, सक्को ताव तं नेतु, पुत्तो पन ते लद्धो”ति पुच्छि. “लद्धो महाराज, गब्भो मे पतिट्ठितो”ति. सो तुट्ठो तस्सा गब्भपरिहारं अदासि सा दसमासच्चयेन पुत्तं विजायि, तस्स अञ्ञं नामं अकत्वा कुसतिणनाममेव अकंसु. कुसकुमारस्स पदसा गमनकाले इतरो देवपुत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि. सा दसमासे परिपुण्णे पुत्तं विजायि, तस्स “जयम्पती”ति नामं करिंसु. ते महन्तेन यसेन वड्ढिंसु. बोधिसत्तो पञ्ञवा आचरियस्स सन्तिके किञ्चि सिप्पं अनुग्गहेत्वा अत्तनोव पञ्ञाय सब्बसिप्पेसु निप्फत्तिं पापुणि.
अथस्स सोळसवस्सकाले राजा रज्जं दातुकामो देविं आमन्तेत्वा “भद्दे, पुत्तस्स ते रज्जं दत्वा नाटकानि उपट्ठपेस्साम, मयं जीवन्तायेव नं रज्जे पतिट्ठितं पस्सिस्साम, सकलजम्बुदीपे खो पन यस्स रञ्ञो धीतरं इच्छति, तमस्स आनेत्वा अग्गमहेसिं करिस्साम, चित्तमस्स जानाहि, कतरं राजधीतरं रोचेसी”ति आह. सा “साधू”ति सम्पटिच्छित्वा “कुमारस्स इमं पवत्तिं आरोचेत्वा चित्तं जानाही”ति एकं परिचारिकं पेसेसि. सा गन्त्वा तस्स तं पवत्तिं आरोचेसि. तं सुत्वा महासत्तो चिन्तेसि– “अहं न रूपवा, रूपसम्पन्ना राजधीता आनीतापि मं दिस्वा ‘किं मे इमिना विरूपेना’ति पलायिस्सति इति नो लज्जितब्बकं भविस्सति, किं मे घरावासेन, धरमाने मातापितरो उपट्ठहित्वा तेसं अच्चयेन निक्खमित्वा पब्बजिस्सामी”ति. सो “मय्हं नेव रज्जेनत्थो, न नाटकेहि, अहं मातापितूनं अच्चयेन पब्बजिस्सामी”ति आह. सा गन्त्वा तस्स कथं देविया आरोचेसि, देवीपि रञ्ञो आरोचेसि. राजा अनत्तमनो हुत्वा पुन कतिपाहच्चयेन सासनं पेसेसि. सोपि पटिबाहतियेव. एवं यावततियं पटिबाहित्वा चतुत्थवारे चिन्तेसि– “मातापितूहि सद्धिं एकन्तेन पटिपक्खभावो नाम न युत्तो, एकं उपायं करिस्सामी”ति.
सो कम्मारजेट्ठकं पक्कोसापेत्वा बहुं सुवण्णं दत्वा “एकं इत्थिरूपकं करोही”ति उय्योजेत्वा तस्मिं पक्कन्ते अञ्ञं सुवण्णं गहेत्वा सयम्पि इत्थिरूपकं अकासि. बोधिसत्तानञ्हि अधिप्पायो नाम समिज्झति. तं सुवण्णरूपकं जिव्हाय अवण्णनीयसोभं अहोसि. अथ नं महासत्तो खोमं निवासापेत्वा सिरिगब्भे ठपापेसि. सो कम्मारजेट्ठकेन आभतरूपकं दिस्वा तं गरहित्वा “गच्छ अम्हाकं सिरिगब्भे ठपितरूपकं आहरा”ति आह. सो सिरिगब्भं पविट्ठो तं दिस्वा “कुमारेन सद्धिं अभिरमितुं एका देवच्छरा, आगता भविस्सती”ति हत्थं पसारेतुं अविसहन्तो निक्खमित्वा “देव, सिरिगब्भे अय्या एकिकाव ठिता, उपगन्तुं न सक्कोमी”ति आह. “तात, गच्छ, सुवण्णरूपकं एतं, आहरा”ति पुन पेसितो आहरि. कुमारो कम्मारेन कतं रूपकं सुवण्णगब्भे निक्खिपापेत्वा अत्तना कतं अलङ्कारापेत्वा रथे ठपापेत्वा “एवरूपं लभन्तो गण्हामी”ति मातु सन्तिकं पहिणि.
सा अमच्चे पक्कोसापेत्वा, “ताता, मय्हं पुत्तो महापुञ्ञो सक्कदत्तियो अनुच्छविकं कुमारिकं लभिस्सति, तुम्हे एवरूपं लभन्ता गण्हिस्सथ, इमं रूपकं पटिच्छन्नयाने ठपेत्वा सकलजम्बुदीपं चरन्ता यस्स रञ्ञो एवरूपं धीतरं पस्सथ, तस्सेतं दत्वा ‘ओक्काकराजा तुम्हेहि सद्धिं आवाहं करिस्सती’ति दिवसं ववत्थपेत्वा आगच्छथा”ति आह. ते “साधू”ति तं आदाय महन्तेन परिवारेन निक्खमित्वा विचरन्ता यं राजधानिं पापुणन्ति, तत्थ सायन्हसमये महाजनस्स समोसरणट्ठाने तं रूपकं वत्थपुप्फालङ्कारेहि अलङ्करित्वा सुवण्णसिविकं आरोपेत्वा तित्थमग्गे ठपेत्वा अमच्चा सयं पटिक्कमित्वा आगतागतानं कथासवनत्थं एकमन्ते तिट्ठन्ति. महाजनो तं ओलोकेत्वा “सुवण्णरूपकन्”ति सञ्ञं अकत्वा “अयं मनुस्सित्थी समानापि देवच्छरपटिभागा अतिविय सोभति, किं नु खो एत्थ ठिता, कुतो वा आगता, अम्हाकं नगरे एवरूपा नत्थी”ति वण्णेन्तो पक्कमति. तं सुत्वा अमच्चा “सचे इध एवरूपा दारिका भवेय्य, ‘असुका राजधीता विय असुका अमच्चधीता विया’ति वदेय्युं, अद्धा इध एवरूपा नत्थी”ति तं आदाय अञ्ञं नगरं गच्छन्ति.