उद्धंपादा अवंसिराति एवं तेसु तेसु निरयेसु सम्परिवत्तित्वा पुनप्पुनं पतमाने सन्धायाह. अतिवत्तारोति फरुसवाचाहि अतिक्कमित्वा वत्तारो. महानिरयेसु किर येभुय्येन धम्मिकसमणब्राह्मणेसु कतापराधाव पच्चन्ति, तस्मा एवमाह. ते भूनहुनोति ते इसीनं अतिवत्तारो अत्तनो वुड्ढिया हतत्ता भूनहुनो कोट्ठासकता मच्छा विय पच्चन्ति. असङ्खेय्येति गणेतुं असक्कुणेय्ये. किब्बिसकारिनोति दारुणकम्मकारिनो. निक्खमनेसिनोति निरया निक्खमनं एसन्तापि गवेसन्तापि निक्खमनद्वारं नाधिगच्छन्ति. पुरत्थिमेनाति यदा तं द्वारं अपारुतं होति, अथ तदभिमुखा धावन्ति, तेसं तत्थ छवि-आदीनि झायन्ति. द्वारसमीपं पत्तानञ्च तेसं तं पिधीयति, पच्छिमद्वारं अपारुतं विय खायति. एस नयो सब्बत्थ. न साधुरूपेति वुत्तप्पकारं सप्पं विय साधुरूपे इसयो न आसीदे, न फरुसवचनेन कायकम्मेन वा घट्टेन्तो उपगच्छेय्य. किंकारणा? सञ्ञतानं तपस्सीनं आसादितत्ता अट्ठसु महानिरयेसु महादुक्खस्स अनुभवितब्बत्ता.
इदानि ये राजानो तथारूपे आसादेत्वा तं दुक्खं पत्ता, ते दस्सेतुं “अतिकायो”ति-आदिमाह. तत्थ अतिकायोति बलसम्पन्नो महाकायो. महिस्सासोति महाधनुग्गहो. केककाधिपोति केककरट्ठाधिपति. सहस्सबाहूति पञ्चहि धनुग्गहसतेहि बाहुसहस्सेन आरोपेतब्बं धनुं आरोपनसमत्थताय सहस्सबाहु. विभवङ्गतोति विनासं पत्तो. वत्थूनि पन सरभङ्गजातके (जा. 2.17.50 आदयो) वित्थारितानि. उपहच्च मनन्ति अत्तनो चित्तं पदूसेत्वा. मातङ्गस्मिन्ति मातङ्गपण्डिते. वत्थु मातङ्गजातके (जा. 1.15.1 आदयो) वण्णितं. कण्हदीपायनासज्जाति कण्हदीपायनं आसज्ज. यमसाधनन्ति निरयपालकरञ्ञो आणापवत्तट्ठानं. वत्थु घटपण्डितजातके (जा. 1.10.165 आदयो) वित्थारितं इसिनाति कपिलतापसेन. पावेक्खीति पविट्ठो. चेच्चोति चेतियराजा. हीनत्तोति परिहीनत्तभावो अन्तरहित-इद्धि. पत्तपरियायन्ति परियायं मरणकालं पत्वा. वत्थु चेतियजातके (जा. 1.8.45 आदयो) कथितं.
तस्मा ति यस्मा चित्तवसिको हुत्वा इसीसु अपरज्झित्वा अट्ठसु महानिरयेसु पच्चति, तस्मा हि. छन्दागमनन्ति छन्दादिचतुब्बिधम्पि अगतिगमनं. पदुट्ठेनाति कुद्धेन. गन्ता सो निरयं अधोति सो तेन अधोगमनियेन कम्मेन अधोनिरयमेव गच्छति. पाळियं पन “निरयुस्सदन्”ति लिखितं, तस्स उस्सदनिरयं गच्छतीति अत्थो. वुड्ढेति वयोवुड्ढे च गुणवुड्ढे च. अनपच्चाति भवन्तरेपि अपच्चं वा दायादं वा न लभन्तीति अत्थो. तालवत्थूति दिट्ठधम्मेपि छिन्नमूलतालो विय महाविनासं पत्वा निरये निब्बत्तन्ति. यो च पब्बजितं हन्तीति यो बालजनो समणं हनति. चिररत्तायाति चिरं कालं.
एवं महासत्तो इसिविहेठकानं पच्चननिरये दस्सेत्वा उपरि अधम्मिकराजूनं पच्चननिरये दस्सेन्तो “यो चा”ति-आदिमाह. तत्थ रट्ठविद्धंसनोति छन्दादिवसेन गन्त्वा रट्ठस्स विद्धंसनो. अच्चिसङ्घपरेतोति अच्चिसमूहपरिक्खित्तो. तेजोभक्खस्साति अग्गिमेव खादन्तस्स. गत्तानीति तिगावुते सरीरे सब्बङ्गपच्चङ्गानि. लोमेहि च नखेहि चाति एतेहि सद्धिं सब्बानि एकजालानि होन्ति. तुत्तट्टीतोति आनेञ्जकारणं कारियमानो तुत्तेहि विद्धो नागो यथा नदति.
एवं महासत्तो अधम्मिकराजूनं पच्चननिरये दस्सेत्वा इदानि पितुघातकादीनं पच्चननिरये दस्सेतुं “यो लोभा”ति-आदिमाह. तत्थ लोभाति यसधनलोभेन. दोसा वाति दुट्ठचित्तताय वा. नित्तचन्ति लोहकुम्भियं बहूनि वससहस्सानि पक्कं नीहरित्वा तिगावुतमस्स सरीरं नित्तचं कत्वा जलिताय लोहपथवियं पातेत्वा तिण्हेहि अयसूलेहि कोट्टेत्वा चुणविचुण्णं करोन्ति. अन्धं करित्वाति, महाराज, तं पितुघातकं निरयपाला जलितलोहपथवियं उत्तानं पातेत्वा जलितेहि अयसूलेहि अक्खीनि भिन्दित्वा अन्धं करित्वा मुखे उण्हं मुत्तकरीसं पक्खिपित्वा पलालपीठं विय नं परिवत्तेत्वा कप्पेन सण्ठिते खारे लोह-उदके निमुज्जापेन्ति. तत्तं पक्कुथितमयोगुळञ्चाति पुन पक्कुथितं गूथकललञ्चेव जलित-अयोगुळञ्च खादापेन्ति. सो पन तं आहरियमानं दिस्वा मुखं पिधेति. अथस्स दीघे चिरतापिते जलमाने फाले आदाय मुखं विक्खम्भेत्वा विवरित्वा रज्जुबद्धं अयबलिसं खिपित्वा जिव्हं नीहरित्वा तस्मिं विवटे मुखे तं अयोगुळं सम्पविसन्ति पक्खिपन्ति. रक्खसाति निरयपाला.
सामा चाति, महाराज, तस्स पितुघातकस्स जिव्हं बलिसेन निक्कड्ढित्वा अयसङ्कूहि पथवियं नीहतं जिव्हं सामा सोणा सबलवण्णा सुनखा च लोहतुण्डा गिज्झा च काकोलसङ्घा च अञ्ञे च नानप्पकारा सकुणा समागन्त्वा आवुधेहि छिन्दन्ता विय विभज्ज काकपदाकारेन कोट्ठासे कत्वा विप्फन्दमानं सलोहितं विघासं खादन्ता विय सत्ते भक्खयन्तीति अत्थो. तं दड्ढतालन्ति तं पितुघातकं झायमानतालं विय जलितसरीरं. परिभिन्नगत्तन्ति तत्थ तत्थ परिभिन्नगत्तं. निप्पोथयन्ताति जलितेहि अयमुग्गरेहि पहरन्ता. रती हि तेसन्ति तेसं निरयपालानं सा रति कीळा होति. दुखिनो पनीतरेति इतरे पन नेरयिकसत्ता दुक्खिता होन्ति. पेत्तिघातिनोति पितुघातका. इति इमं पितुघातकानं पच्चननिरयं दिस्वा राजा भीततसितो अहोसि.
अथ नं महासत्तो समस्सासेत्वा मातुघातकानं पच्चननिरयं दस्सेसि. यमक्खयन्ति यमनिवेसनं, निरयन्ति अत्थो. अत्तकम्मफलूपगोति अत्तनो कम्मफलेन उपगतो. अमनुस्साति निरयपाला. हन्तारं जनयन्तियाति मातुघातकं. वालेहीति अयमकचिवालेहि वेठेत्वा अययन्तेन पीळयन्ति. तन्ति तं मातुघातकं. पायेन्तीति तस्स पीळियमानस्स रुहिरं गळित्वा अयकपल्लं पूरेति. अथ नं यन्ततो नीहरन्ति, तावदेवस्स सरीरं पाकतिकं होति. तं पथवियं उत्तानं निपज्जापेत्वा विलीनं तम्बलोहं विय पक्कुथितं लोहितं पायेन्ति. ओगय्ह तिट्ठतीति तं बहूनि वस्ससहस्सानि अययन्तेहि पीळेत्वा जेगुच्छे दुग्गन्धे पटिकूले महन्ते गूथकलल-आवाटे खिपन्ति, सो तं रहदं ओगय्ह ओगाहित्वा तिट्ठति. अतिकायाति एकदोणिकनावप्पमाणसरीरा. अयोमुखाति अयसूचिमुखा. छविं भेत्वानाति छविमादिं कत्वा याव अट्ठिम्पि भेत्वा अट्ठिमिञ्जम्पि खादन्ति. संगिद्धाति गधिता मुच्छिता. न केवलञ्च खादन्तेव, अधोमग्गादीहि पन पविसित्वा मुखादीहि निक्खमन्ति, वामपस्सादीहि पविसित्वा दक्खिणपस्सादीहि निक्खमन्ति, सकलम्पि सरीरं छिद्दावछिद्दं करोन्ति, सो तत्थ अतिदुक्खपरेतो विरवन्तो पच्चति. सो चाति सो मातुघातको च तं सतपोरिसं निरयं पत्तो ससीसको निमुग्गोव होति, तञ्च कुणपं समन्ता योजनसतं पूतिकं हुत्वा वायति. मातुघोति मातुघातको.
एवं महासत्तो मातुघातकानं पच्चननिरयं दस्सेत्वा पुन गब्भपातकानं पच्चननिरयं दस्सेन्तो गाथमाह. खुरधारमनुक्कम्माति खुरधारनिरयं अतिक्कमित्वा. तत्थ किर निरयपाला महन्तमहन्ते खुरे उपरि धारे कत्वा सन्थरन्ति, ततो याहि गब्भपातनखरभेसज्जानि पिवित्वा गब्भा पातिता, ता गब्भपातिनियो इत्थियो जलितेहि आवुधेहि पोथेन्ता अनुबन्धन्ति, ता तिखिणखुरधारासु खण्डाखण्डिका हुत्वा पुनप्पुनं उट्ठाय तं दुरभिसम्भवं खुरधारनिरयं अक्कमन्तियो अतिक्कमित्वा निरयपालेहि अनुबद्धा दुग्गं दुरतिक्कमं विसमं वेतरणिं नदिं पतन्ति. तत्थ कम्मकारणं निमिजातके (जा. 2.22.421 आदयो) आवि भविस्सति.
एवं गब्भपातिनीनं निरयं दस्सेत्वा महासत्तो यत्थ परदारिका च अतिचारिनियो च पतन्ता पच्चन्ति, तं कण्टकसिम्बलिनिरयं दस्सेन्तो “अयोमया”ति-आदिमाह. तत्थ उभतो अभिलम्बन्तीति वेतरणिया उभोसु तीरेसु तासं सिम्बलीनं साखा ओलम्बन्ति. ते अच्चिमन्तोति ते पज्जलितसरीरा सत्ता अच्चिमन्तो हुत्वा तिट्ठन्ति. योजनन्ति तिगावुतं तेसं सरीरं, ततो उट्ठितजालाय पन सद्धिं योजन-उब्बेधा होन्ति. एते वजन्तीति ते परदारिका सत्ता नानाविधेहि आवुधेहि कोट्टियमाना एते सिम्बलिनिरये अभिरुहन्ति. ते पतन्तीति ते बहूनि वस्ससहस्सानि रुक्खविटपेसु लग्गा झायित्वा पुन निरयपालेहि आवुधेहि विहता विवत्ता हुत्वा परिवत्तित्वा अधोसीसका पतन्ति. पुथूति बहू. विनिविद्धङ्गाति तेसं ततो पतनकाले हेट्ठा अयपथवितो सूलानि उट्ठहित्वा तेसं मत्थकं पटिच्छन्ति, तानि तेसं अधोमग्गेन निक्खमन्ति, ते एवं सूलेसु विद्धसरीरा चिररत्ता सयन्ति. दीघन्ति सुपिनेपि निद्दं अलभन्ता दीघरत्तं जग्गन्तीति अत्थो. रत्या विवसानेति रत्तीनं अच्चयेन, चिरकालातिक्कमेनाति अत्थो पवज्जन्तीति सट्ठियोजनिकं जलितं लोहकुम्भिं कप्पेन सण्ठितं जलिततम्बलोहरसपुण्णं लोहकुम्भिं निरयपालेहि खित्ता पच्चन्ति. दुस्सीलाति परदारिका.
एवं महासत्तो परदारिक-अतिचारिकानं पच्चनसिम्बलिनिरयं दस्सेत्वा इतो परं सामिकवत्तसस्सुससुरवत्तादीनि अपूरेन्तीनं पच्चनट्ठानं पकासेन्तो “या चा”ति-आदिमाह. तत्थ अतिमञ्ञतीति भिसजातके (जा. 1.14.78 आदयो) वुत्तं सामिकवत्तं अकरोन्ती अतिक्कमित्वा मञ्ञति. जेट्ठं वाति सामिकस्स जेट्ठभातरं. ननन्दरन्ति सामिकस्स भगिनिं. एतेसम्पि हि अञ्ञतरस्स हत्थपादपिट्ठिपरिकम्मन्हापनभोजनादिभेदं वत्तं अपूरेन्ती तेसु हिरोत्तप्पं अनुपट्ठपेन्ती ते अतिमञ्ञति नाम, सापि निरये निब्बत्ति. वङ्केनाति तस्सा सामिकवत्तादीनं अपरिपूरिकाय सामिकादयो अक्कोसित्वा परिभासित्वा निरये निब्बत्ताय लोहपथवियं निपज्जापेत्वा अयसङ्कुना मुखं विवरित्वा बलिसेन जिव्हग्गं निब्बहन्ति, रज्जुबन्धनेन सबन्धनं कड्ढन्ति. किमिनन्ति किमिभरितं. इदं वुत्तं होति– महाराज, सो नेरयिकसत्तो एवं निक्कड्ढितं अत्तनो ब्यामेन ब्याममत्तं जिव्हं आवुधेहि कोट्टितकोट्टितट्ठाने सञ्जातेहि महादोणिप्पमाणेहि किमीहि भरितं पस्सति. विञ्ञापेतुं न सक्कोतीति निरयपाले याचितुकामोपि किञ्चि वत्तुं न सक्कोति. तापनेति एवं सा तत्थ बहूनि वस्ससहस्सानि पच्चित्वा पुन तापनमहानिरये पच्चति.
एवं महासत्तो सामिकवत्तसस्सुससुरवत्तादीनि अपूरेन्तीनं पच्चननिरयं दस्सेत्वा इदानि सूकरिकादीनं पच्चननिरये दस्सेन्तो “ओरब्भिका”ति-आदिमाह तत्थ अवण्णे वण्णकारकाति पेसुञ्ञकारका. खारनदिन्ति एते ओरब्भिकादयो एतेहि सत्ति-आदीहि हञ्ञमाना वेतरणिं नदिं पतन्तीति अत्थो. सेसानि ओरब्भिकादीनं पच्चनट्ठानानि निमिजातके आवि भविस्सन्ति. कुटकारीति कूटविनिच्छयस्स चेव तुलाकूटादीनञ्च कारके सन्धायेतं वुत्तं. तत्थ कूटविनिच्छयकूटट्टकारककूट-अग्घापनिकानं पच्चननिरया निमिजातके आवि भविस्सन्ति. वन्तन्ति वमितकं. दुरत्तानन्ति दुग्गतत्तभावानं. इदं वुत्तं होति– महाराज, ते दुरत्तभावा सत्ता अयकूटेहि मत्थके भिज्जमाने वमन्ति, ततो तं वन्तं जलित-अयकपल्लेहि तेसु एकच्चानं मुखे खिपन्ति इति ते परेसं वन्तं भुञ्जन्ति नाम. भेरण्डकाति सिङ्गाला. विप्फन्दमानन्ति अधोमुखं निपज्जापितं निक्कड्ढितजिव्हं इतो चितो च विप्फन्दमानं. मिगेनाति ओकचारकमिगेन. पक्खिनाति तथारूपेनेव. गन्ता तेति गन्तारो ते. निरयुस्सदन्ति उस्सदनिरयं. पाळियं पन “निरयं अधो”ति लिखितं. अयं पन निरयो निमिजातके आवि भविस्सतीति.
इति महासत्तो एत्तके निरये दस्सेत्वा इदानि देवलोकविवरणं कत्वा रञ्ञो देवलोके दस्सेन्तो आह–
133. “सन्तो च उद्धं गच्छन्ति, सुचिण्णेनिध कम्मुना;
सुचिण्णस्स फलं पस्स, स-इन्दा देवा सब्रह्मका.
134. “तं तं ब्रूमि महाराज, धम्मं रट्ठपती चर;
तथा राज चराहि धम्मं, यथा तं सुचिण्णं नानुतप्पेय्य पच्छा”ति.
तत्थ सन्तोति कायादीहि उपसन्ता. उद्धन्ति देवलोकं. स-इन्दाति तत्थ तत्थ इन्देहि सद्धिं. महासत्तो हिस्स चातुमहाराजादिके deve dassento, “महाराज, चातुमहाराजिके देवे पस्स, चत्तारो महाराजानो पस्स, तावतिंसे पस्स, सक्कं पस्सा”ति एवं sabbepi sa-indake sabrahmake ca deve dassento “idampi सुचिण्णस्स फलं इदम्पि फलन्”ति दस्सेसि. तं तं ब्रूमीति तस्मा तं भणामि. धम्मन्ति इतो पट्ठाय पाणातिपातादीनि पञ्च वेरानि पहाय दानादीनि पुञ्ञानि करोहीति. यथा तं सुचिण्णं नानुतप्पेय्याति यथा तं दानादिपुञ्ञकम्मं सुचिण्णं पितुघातकम्मपच्चयं विप्पटिसारं पटिच्छादेतुं समत्थताय तं नानुतप्पेय्य, तथा तं सुचिण्णं चर, बहुं पुञ्ञं करोहीति अत्थो.
सो महासत्तस्स धम्मकथं सुत्वा ततो पट्ठाय अस्सासं पटिलभि. बोधिसत्तो पन किञ्चि कालं तत्थ वसित्वा अत्तनो वसनट्ठानञ्ञेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपेस मया अस्सासितोयेवा”ति वत्वा जातकं समोधानेसि “तदा राजा अजातसत्तु अहोसि, इसिगणो बुद्धपरिसा, संकिच्चपण्डितो पन अहमेव अहोसिन्”ति.

संकिच्चजातकवण्णना दुतिया.

जातकुद्दानं–
अथ सट्ठिनिपातम्हि, सुणाथ मम भासितं;
जातकसव्हयनो पवरो, सोणक-अरिन्दमसव्हयनो;
तथा वुत्तरथेसभकिच्चवरोति.

सट्ठिनिपातवण्णना निट्ठिता.