87. “तेसं अयोमया भूमि, जलिता तेजसा युता;
समन्ता योजनसतं, फुटा तिट्ठन्ति सब्बदा.
88. “एते पतन्ति निरये, उद्धंपादा अवंसिरा;
इसीनं अतिवत्तारो, सञ्ञतानं तपस्सिनं.
89. “ते भूनहुनो पच्चन्ति, मच्छा बिलकता यथा;
संवच्छरे असङ्खेय्ये, नरा किब्बिसकारिनो.
90. “Þayham±nena गत्तेन, निच्चं सन्तरबाहिरं;
निरया नाधिगच्छन्ति, द्वारं निक्खमनेसिनो.
91. “पुरत्थिमेन धावन्ति, ततो धावन्ति पच्छतो;
उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणं;
यं यञ्हि द्वारं गच्छन्ति, तं तदेव पिधीयरे.
92. “बहूनि वस्ससहस्सानि, जना निरयगामिनो;
बाहा पग्गय्ह कन्दन्ति, पत्वा दुक्खं अनप्पकं.
93. “आसीविसंव कुपितं, तेजस्सिं दुरतिक्कमं;
न साधुरूपे आसीदे, सञ्ञतानं तपस्सिनं.
94. “अतिकायो महिस्सासो, अज्जुनो केककाधिपो;
सहस्सबाहु उच्छिन्नो, इसिमासज्ज गोतमं.
95. “अरजं रजसा वच्छं, किसं अवकिरिय दण्डकी;
तालोव मूलतो छिन्नो, स राजा विभवङ्गतो.
96. “उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहु.
97. “कण्हदीपायनासज्ज, इसिं अन्धकवेण्डयो;
अञ्ञोञ्ञं मुसला हन्त्वा, सम्पत्ता यमसाधनं.
98. “अथायं इसिना सत्तो, अन्तलिक्खचरो पुरे;
पावेक्खि पथविं चेच्चो, हीनत्तो पत्तपरियायं.
99. “तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता;
अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितं.
100. “मनसा चे पदुट्ठेन, यो नरो पेक्खते मुनिं;
विज्जाचरणसम्पन्नं, गन्ता सो निरयं अधो.
101. “ये वुड्ढे परिभासन्ति, फरुसूपक्कमा जना;
अनपच्चा अदायादा, तालवत्थु भवन्ति ते.
102. “यो च पब्बजितं हन्ति, कतकिच्चं महेसिनं;
स काळसुत्ते निरये, चिररत्ताय पच्चति.
103. “यो च राजा अधम्मट्ठो, रट्ठविद्धंसनो मगो;
तापयित्वा जनपदं, तापने पेच्च पच्चति.
104. “सो च वस्ससहस्सानि, सतं दिब्बानि पच्चति;
अच्चिसङ्घपरेतो सो, दुक्खं वेदेति वेदनं.
105. “तस्स अग्गिसिखा काया, निच्छरन्ति पभस्सरा;
तेजोभक्खस्स गत्तानि, लोमेहि च नखेहि च.
106. “Þayham±nena गत्तेन, निच्चं सन्तरबाहिरं;
दुक्खाभितुन्नो नदति, नागो तुत्तट्टितो यथा.
107. “यो लोभा पितरं हन्ति, दोसा वा पुरिसाधमो;
स काळसुत्ते निरये, चिररत्ताय पच्चति.
108. “स तादिसो पच्चति लोहकुम्भियं, पक्कञ्च सत्तीहि हनन्ति नित्तचं;
अन्धं करित्वा मुत्तकरीसभक्खं, खारे निमुज्जन्ति तथाविधं नरं.
109. “तत्तं पक्कुथितमयोगुळञ्च, दीघे च फाले चिररत्ततापिते;
विक्खम्भमादाय विबन्धरज्जुभि, विवटे मुखे सम्पविसन्ति रक्खसा.
110. “सामा च सोणा सबला च गिज्झा, काकोलसङ्घा च दिजा अयोमुखा;
सङ्गम्म खादन्ति विप्फन्दमानं, जिव्हं विभज्ज विघासं सलोहितं.
111. “तं दड्ढतालं परिभिन्नगत्तं, निप्पोथयन्ता अनुविचरन्ति रक्खसा;
रती हि तेसं दुखिनो पनीतरे, एतादिसस्मिं निरये वसन्ति;
ये केचि लोके इध पेत्तिघातिनो.
112. “पुत्तो च मातरं हन्त्वा, इतो गन्त्वा यमक्खयं;
भुसमापज्जते दुक्खं, अत्तकम्मफलूपगो.
113. “अमनुस्सा अतिबला, हन्तारं जनयन्तिया;
अयोमयेहि वालेहि, पीळयन्ति पुनप्पुनं.
114. “तमस्सवं सका गत्ता, रुधिरं अत्तसम्भवं;
तम्बलोहविलीनंव, तत्तं पायेन्ति मत्तिघं.
115. “जिगुच्छं कुणपं पूतिं, दुग्गन्धं गूथकद्दमं;
पुब्बलोहितसङ्कासं, रहदमोगय्ह तिट्ठति.
116. “तमेनं किमयो तत्थ, अतिकाया अयोमुखा;
छविं भेत्वान खादन्ति, संगिद्धा मंसलोहिते.
117. “सो च तं निरयं पत्तो, निमुग्गो सतपोरिसं;
पूतिकं कुणपं वाति, समन्ता सतयोजनं.
118. “चक्खुमापि हि चक्खूहि, तेन गन्धेन जीयति;
एतादिसं ब्रह्मदत्त, मातुघो लभते दुखं.
119. “खुरधारमनुक्कम्म, तिक्खं दुरभिसम्भवं;
पतन्ति गब्भपातियो, दुग्गं वेतरणिं नदिं.
120. “अयोमया सिम्बलियो, सोळसङ्गुलकण्टका;
उभतो अभिलम्बन्ति, दुग्गं वेतरणिं नदिं.
121. “ते अच्चिमन्तो तिट्ठन्ति, अग्गिक्खन्धाव आरका;
आदित्ता जातवेदेन, उद्धं योजनमुग्गता.
122. “एते वजन्ति निरये, तत्ते तिखिणकण्टके;
नारियो च अतिचारा, नरा च परदारगू.
123. “ते पतन्ति अधोक्खन्धा, विवत्ता विहता पुथू;
सयन्ति विनिविद्धङ्गा, दीघं जग्गन्ति सब्बदा.
124. “ततो रत्या विवसाने, महतिं पब्बतूपमं;
लोहकुम्भिं पवज्जन्ति, तत्तं अग्गिसमूदकं.
125. “एवं दिवा च रत्तो च, दुस्सीला मोहपारुता;
अनुभोन्ति सकं कम्मं, पुब्बे दुक्कटमत्तनो.
126. “या च भरिया धनक्कीता, सामिकं अतिमञ्ञति;
सस्सुं वा ससुरं वापि, जेट्ठं वापि ननन्दरं.
127. “तस्सा वङ्केन जिव्हग्गं, निब्बहन्ति सबन्धनं;
स ब्याममत्तं किमिनं, जिव्हं पस्सति अत्तनि;
विञ्ञापेतुं न सक्कोति, तापने पेच्च पच्चति.
128. “ओरब्भिका सूकरिका, मच्छिका मिगबन्धका;
चोरा गोघातका लुद्दा, अवण्णे वण्णकारका.
129. “सत्तीहि लोहकूटेहि, नेत्तिंसेहि उसूहि च;
हञ्ञमाना खारनदिं, पपतन्ति अवंसिरा.
130. “सायं पातो कूटकारी, अयोकूटेहि हञ्ञति;
ततो वन्तं दुरत्तानं, परेसं भुञ्जरे सदा.
131. “धङ्का भेरण्डका गिज्झा, काकोला च अयोमुखा;
विप्फन्दमानं खादन्ति, नरं किब्बिसकारकं.
132. “ये मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना;
असन्तो रजसा छन्ना, गन्ता ते निरयुस्सदन्”ति.
तत्थ धम्मो पथोति दसकुसलकम्मपथधम्मो खेमो अप्पटिभयो सुगतिमग्गो. विसमजीविनोति अधम्मेन कप्पितजीविका. निरये तेति ते एतेसं निब्बत्तनिरये कथेमि. सुणोहि मेति महासत्तो रञ्ञा पितुघातकानं निब्बत्तनिरयं पुच्छितोपि पथमं तं अदस्सेत्वा अट्ठ महानिरये सोळस च उस्सदनिरये दस्सेतुं एवमाह. किंकारणा? पठमञ्हि तस्मिं दस्सियमाने राजा फलितेन हदयेन तत्थेव मरेय्य, इमेसु पन निरयेसु पच्चमानसत्ते दिस्वा दिट्ठानुगतिको हुत्वा “अहं विय अञ्ञेपि बहू पापकम्मिनो अत्थि, अहं एतेसं अन्तरे पच्चिस्सामी”ति सञ्जातुपत्थम्भो अरोगो भविस्सतीति ते पन निरये दस्सेन्तो महासत्तो पठमं इद्धिबलेन पथविं द्विधा कत्वा पच्छा दस्सेसि.
तेसं वचनत्थो– निरयपालेहि पज्जलितानि नानावुधानि गहेत्वा खण्डाखण्डिकं छिन्ना हीरं हीरं कता नेरयिकसत्ता पुनप्पुनं सञ्जीवन्ति एत्थाति सञ्जीवो. निरयपाला पुनप्पुनं नदन्ता वग्गन्ता पज्जलितानि नानावुधानि गहेत्वा जलिताय लोहपथवियं नेरयिके सत्ते अपरापरं अनुबन्धित्वा पहरित्वा जलितपथवियं पतिते जलितकाळसुत्तं पातेत्वा जलितफरसुं गहेत्वा सयं उन्नदन्ता महन्तेन अट्टस्सरेन विरवन्ते अट्ठंसे सोळसंसे करोन्ता एत्थ तच्छन्तीति काळसुत्तो. महन्ता जलित-अयपब्बता घातेन्ति एत्थाति सङ्घातो. तत्थ किर सत्ते नवयोजनाय जलिताय अयपथविया याव कटितो पवेसेत्वा निच्चले करोन्ति. अथ पुरत्थिमतो जलितो अयपब्बतो समुट्ठाय असनि विय विरवन्तो आगन्त्वा ते सत्ते सण्हकरणियं तिले पिसन्तो विय गन्त्वा पच्छिमदिसाय तिट्ठति, पच्छिमदिसतो समुट्ठितोपि तथेव गन्त्वा पुरत्थिमदिसाय तिट्ठति. द्वे पन एकतो समागन्त्वा उच्छुयन्ते उच्छुखण्डानि विय पीळेन्ति. एवं तत्थ बहूनि वस्ससतसहस्सानि दुक्खं अनुभोन्ति.
द्वे च रोरुवाति जालरोरुवो, धूमरोरुवो चाति द्वे. तत्थ जालरोरुवो कप्पेन सण्ठिताहि रत्तलोहजालाहि पुण्णो, धूमरोरुवो खारधूमेन पुण्णो. तेसु जालरोरुवे पच्चन्तानं नवहि वण्णमुखेहि जाला पविसित्वा सरीरं दहन्ति, धूमरोरुवे पच्चन्तानं नवहि वणमुखेहि खारधूमो पविसित्वा पिट्ठं विय सरीरं सेदेति. उभयत्थपि पच्चन्ता सत्ता महाविरवं विरवन्तीति द्वेपि “रोरुवा”ति वुत्ता. जालानं वा पच्चनसत्तानं वा तेसं दुक्खस्स वा वीचि अन्तरं नत्थि एत्थाति अवीचि, महन्तो अवीचि महावीचि. तत्थ हि पुरत्थिमादीहि भित्तीहि जाला उट्ठहित्वा पच्छिमादीसु पटिहञ्ञति, ता च भित्तियो विनिविज्झित्वा पुरतो योजनसतं गण्हाति. हेट्ठा उट्ठिता जाला उपरि पटिहञ्ञति, उपरि उट्ठिता हेट्ठा पटिहञ्ञति. एवं तावेत्थ जालानं वीचि नाम नत्थि. तस्स पन अन्तो योजनसतं ठानं खीरवल्लिपिट्ठस्स पूरितनाळि विय सत्तेहि निरन्तरं पूरितं चतूहि इरियापथेहि पच्चन्तानं सत्तानं पमाणं नत्थि, न च अञ्ञमञ्ञं ब्याबाधेन्ति, सकट्ठानेयेव पच्चन्ति. एवमेत्थ सत्तानं वीचि नाम नत्थि. यथा पन जिव्हग्गे छ मधुबिन्दूनि सत्तमस्स तम्बलोहबिन्दुनो अनुदहनबलवताय अब्बोहारिकानि होन्ति, तथा तत्थ अनुदहनबलवताय सेसा छ अकुसलविपाकुपेक्खा अब्बोहारिका होन्ति, दुक्खमेव निरन्तरं पञ्ञायति. एवमेत्थ दुक्खस्स वीचि नाम नत्थि. स्वायं सह भित्तीहि विक्खम्भतो अट्ठारसाधिकतियोजनसतो, आवट्टतो पन चतुपण्णासाधिकनवयोजनसतो, सह उस्सदेहि दस योजनसहस्सानि. एवमस्स महन्तता वेदितब्बा.
निच्चले सत्ते तपतीति तापनो. अतिविय तापेतीति पतापनो. तत्थ तापनस्मिं ताव सत्ते तालक्खन्धप्पमाणे जलित-अयसूले निसीदापेन्ति. ततो हेट्ठा पथवी जलति, सूलानि जलन्ति, सत्ता जलन्ति. एवं सो निरयो निच्चले सत्ते तपति. इतरस्मिं पन निब्बत्तसत्ते जलन्तेहि आवुधेहि पहरित्वा जलितं अयपब्बतं आरोपेन्ति. तेसं पब्बतमत्थके ठितकाले कम्मपच्चयो वातो पहरति. ते तत्थ सण्ठातुं असक्कोन्ता उद्धंपादा अधोसिरा पतन्ति. अथ हेट्ठा अयपथवितो जलितानि अयसूलानि उट्ठहन्ति. ते तानि मत्थकेनेव पहरित्वा तेसु विनिविद्धसरीरा जलन्ता पच्चन्ति. एवमेस अतिविय तापेतीति.
बोधिसत्तो पन एते निरये दस्सेन्तो पठमं सञ्जीवं दस्सेत्वा तत्थ पच्चन्ते नेरयिकसत्ते दिस्वा महाजनस्स महाभये उप्पन्ने तं अन्तरधापेत्वा पुन पथविं द्विधा कत्वा काळसुत्तं दस्सेसि, तत्थपि पच्चमाने सत्ते दिस्वा महाजनस्स महाभये उप्पन्ने तम्पि अन्तरधापेसीति एवं पटिपाटिया दस्सेसि. ततो राजानं आमन्तेत्वा, “महाराज, तया इमेसु अट्ठसु महानिरयेसु पच्चमाने सत्ते दिस्वा अप्पमादं कातुं वट्टती”ति वत्वा पुन तेसञ्ञेव महानिरयानं किच्चं कथेतुं “इच्चेते”ति-आदिमाह. तत्थ अक्खाताति मया च तुय्हं कथिता, पोराणकेहि च कथितायेव. आकिण्णाति परिपुण्णा. पच्चेका सोळसुस्सदाति एतेसं निरयानं एकेकस्स चतूसु द्वारेसु एकेकस्मिं चत्तारो चत्तारो कत्वा सोळस सोळस उस्सदनिरयाति सब्बेपि सतं अट्ठवीसति च उस्सदनिरया अट्ठ च महानिरयाति छत्तिंसनिरयसतं. कदरियतापनाति सब्बेते कदरियानं तापना. बलवदुक्खताय घोरा. कम्मनिब्बत्तानं अच्चीनं अत्थिताय अच्चिमन्तो. भयस्स महन्तताय महब्भया. दिट्ठमत्ता वा सुतमत्ता वा लोमानि हंसन्तीति लोमहंसनरूपा च. भीसनताय भेस्मा. भयजननताय पटिभया. सुखाभावेन दुखा. चतुक्कण्णाति सब्बेपि चतुरस्समञ्जूससदिसा. विभत्ताति चतुद्वारवसेन विभत्ता. भागसो मिताति द्वारवीथीनं वसेन कोट्ठासे ठपेत्वा मिता. अयसा पटिकुज्जिताति सब्बेपि नवयोजनिकेन अयकपालेन पटिच्छन्ना. फुटा तिट्ठन्तीति सब्बेपि एत्तकं ठानं अनुफरित्वा तिट्ठन्ति.