[530] 2. संकिच्चजातकवण्णना
दिस्वा निसिन्नं राजानन्ति इदं सत्था जीवकम्बवने विहरन्तो अजातसत्तुस्स पितुघातकम्मं आरब्भ कथेसि. सो हि देवदत्तं निस्साय तस्स वचनेन पितरं घातापेत्वा देवदत्तस्स सङ्घभेदावसाने भिन्नपरिसस्स रोगे उप्पन्ने “तथागतं खमापेस्सामी”ति मञ्चसिविकाय सावत्थिं गच्छन्तस्स जेतवनद्वारे पथविं पविट्ठभावं सुत्वा “देवदत्तो सम्मासम्बुद्धस्स पटिपक्खो हुत्वा पथविं पविसित्वा अवीचिपरायणो जातो, मयापि तं निस्साय पिता धम्मिको धम्मराजा घातितो, अहम्पि नु खो पथविं पविसिस्सामी”ति भीतो रज्जसिरिया चित्तस्सादं न लभि, “थोकं निद्दायिस्सामी”ति निद्दं उपगतमत्तोव नवयोजनबहलायं अयमहापथवियं पातेत्वा अयसूलेहि कोट्टियमानो विय सुनखेहि लुञ्जित्वा खज्जमानो विय भेरवरवेन विरवन्तो उट्ठाति. अथेकदिवसं कोमुदिया चातुमासिनिया अमच्चगणपरिवुतो अत्तनो यसं ओलोकेत्वा “मम पितु यसो इतो महन्ततरो, तथारूपं नाम अहं धम्मराजानं देवदत्तं निस्साय घातेसिन्”ति चिन्तेसि. तस्सेवं चिन्तेन्तस्सेव काये डाहो उप्पज्जि, सकलसरीरं सेदतिन्तं अहोसि. ततो “को नु खो मे इमं भयं विनोदेतुं सक्खिस्सती”ति चिन्तेत्वा “ठपेत्वा दसबलं अञ्ञो नत्थी”ति ञत्वा “अहं तथागतस्स महापराधो, को नु खो मं नेत्वा दस्सेस्सती”ति चिन्तेन्तो “न अञ्ञो कोचि अञ्ञत्र जीवका”ति सल्लक्खेत्वा तस्स गहेत्वा गमनूपायं करोन्तो “रमणीया वत, भो, दोसिना रत्ती”ति उदानं उदानेत्वा “कं नु ख्वज्ज समणं वा ब्राह्मणं वा पयिरुपासेय्यामी”ति वत्वा पूरणसावकादीहि पूरणादीनं गुणे कथिते तेसं वचनं अनादियित्वा जीवकं पटिपुच्छित्वा तेन तथागतस्स गुणं कथेत्वा “तं देवो भगवन्तं पयिरुपासतू”ति वुत्तो हत्थियानानि कप्पापेत्वा जीवकम्बवनं गन्त्वा तथागतं उपसङ्कमित्वा वन्दित्वा तथागतेन कतपटिसन्थारो सन्दिट्ठिकं सामञ्ञफलं पुच्छित्वा तथागतस्स मधुरं सामञ्ञफलधम्मदेसनं (दी. नि. 1.150 आदयो) सुत्वा सुत्तपरियोसाने उपासकत्तं पटिवेदित्वा तथागतं खमापेत्वा पक्कामि. सो ततो पट्ठाय दानं देन्तो सीलं रक्खन्तो तथागतेन सद्धिं संसग्गं कत्वा मधुरधम्मकथं सुणन्तो कल्याणमित्तसंसग्गेन पहीनभयो विगतलोमहंसो हुत्वा चित्तस्सादं पटिलभित्वा सुखेन चत्तारो इरियापथे कप्पेसि. अथेकदिवसं धम्मसभायं कथं समुट्ठापेसुं– “आवुसो, अजातसत्तु पितुघातकम्मं कत्वा भयप्पत्तो अहोसि, रज्जसिरिं निस्साय चित्तस्सादं अलभन्तो सब्ब-इरियापथेसु दुक्खं अनुभोति, सो दानि तथागतं आगम्म कल्याणमित्तसंसग्गेन विगतभयो इस्सरियसुखं अनुभोती”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “न, भिक्खवे, इदानेव, पुब्बेपेस पितुघातकम्मं कत्वा मं निस्साय सुखं सयी”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्तो रज्जं कारेन्तो ब्रह्मदत्तकुमारं नाम पुत्तं पटिलभि. तदा बोधिसत्तो पुरोहितस्स गेहे पटिसन्धिं गण्हि, जातस्सेवस्स “संकिच्चकुमारो”ति नामं करिंसु. ते उभोपि राजनिवेसने एकतोव वड्ढिंसु. अञ्ञमञ्ञं सहायका हुत्वा वयप्पत्ता तक्कसिलं गन्त्वा सब्बसिप्पानि उग्गण्हित्वा पच्चागमिंसु. अथ राजा पुत्तस्स उपरज्जं अदासि. बोधिसत्तोपि उपराजस्सेव सन्तिके अहोसि. अथेकदिवसं उपराजा पितु उय्यानकीळं गच्छन्तस्स महन्तं यसं दिस्वा तस्मिं लोभं उप्पादेत्वा “मय्हं पिता मम भातिकसदिसो, सचे एतस्स मरणं ओलोकेस्सामि, महल्लककाले रज्जं लभिस्सामि, तदा लद्धेनपि रज्जेन को अत्थो, पितरं मारेत्वा रज्जं गण्हिस्सामी”ति चिन्तेत्वा बोधिसत्तस्स तमत्थं आरोचेसि. बोधिसत्तो, “सम्म, पितुघातकम्मं नाम भारियं, निरयमग्गो, न सक्का एतं कातुं, मा करी”ति पटिबाहि. सो पुनप्पुनम्पि कथेत्वा यावततियं तेन पटिबाहितो पादमूलिकेहि सद्धिं मन्तेसि. तेपि सम्पटिच्छित्वा रञ्ञो मारणूपायं वीमंसिंसु. बोधिसत्तो तं पवत्तिं ञत्वा “नाहं एतेहि सद्धिं एकतो भविस्सामी”ति मातापितरो अनापुच्छित्वाव अग्गद्वारेन निक्खमित्वा हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञा निब्बत्तेत्वा वनमूलफलाहारो विहासि. राजकुमारोपि तस्मिं गते पितरं मारापेत्वा महन्तं यसं अनुभवि. “संकिच्चकुमारो किर इसिपब्बज्जं पब्बजितो”ति सुत्वा बहू कुलपुत्ता निक्खमित्वा तस्स सन्तिके पब्बजिंसु. सो महता इसिगणेन परिवुतो तत्थ वसि. सब्बेपि समापत्तिलाभिनोयेव. राजापि पितरं मारेत्वा अप्पमत्तकंयेव कालं रज्जसुखं अनुभवित्वा ततो पट्ठाय भीतो चित्तस्सादं अलभन्तो निरये कम्मकरणप्पत्तो विय अहोसि. सो बोधिसत्तं अनुस्सरित्वा “सहायो मे ‘पितुघातकम्मं भारियं, मा करी’ति पटिसेधेत्वा मं अत्तनो कथं गाहापेतुं असक्कोन्तो अत्तानं निद्दोसं कत्वा पलायि. सचे सो इध अभविस्स न मे पितुघातकम्मं कातुं अदस्स, इदम्पि मे भयं हरेय्य, कहं नु खो सो एतरहि विहरति. सचे तस्स वसनट्ठानं जानेय्यं, पक्कोसापेय्यं, को नु खो मे तस्स वसनट्ठानं आरोचेय्या”ति चिन्तेसि. सो ततो पट्ठाय अन्तेपुरे च राजसभायञ्च बोधिसत्तस्सेव वण्णं भासति. एवं अद्धाने गते बोधिसत्तो “राजा मं सरति, मया तत्थ गन्त्वा तस्स धम्मं देसेत्वा तं निब्भयं कत्वा आगन्तुं वट्टती”ति पण्णास वस्सानि हिमवन्ते वसित्वा पञ्चसततापसपरिवुतो आकासेनागन्त्वा दायपस्से नाम उय्याने ओतरित्वा इसिगणपरिवुतो सिलापट्टे निसीदि. उय्यानपालो तं दिस्वा “भन्ते, गणसत्था कोनामो”ति पुच्छित्वा “संकिच्चपण्डितो नामा”ति च सुत्वा सयम्पि सञ्जानित्वा “भन्ते, यावाहं राजानं आनेमि, ताव इधेव होथ, अम्हाकं राजा तुम्हे दट्ठुकामो”ति वत्वा वेगेन राजकुलं गन्त्वा तस्स आगतभावं रञ्ञो आरोचेसि. राजा तस्स सन्तिकं गन्त्वा कत्तब्बयुत्तकं उपहारं कत्वा पञ्हं पुच्छि. तमत्थं पकासेन्तो सत्था आह–
69. “दिस्वा निसिन्नं राजानं, ब्रह्मदत्तं रथेसभं;
अथस्स पटिवेदेसि, यस्सासि अनुकम्पको.
70. “संकिच्चायं अनुप्पत्तो, इसीनं साधुसम्मतो;
तरमानरूपो निय्याहि, खिप्पं पस्स महेसिनं.
71. “ततो च राजा तरमानो, युत्तमारुय्ह सन्दनं;
मित्तामच्चपरिब्यूळ्हो, अगमासि रथेसभो.
72. “निक्खिप्प पञ्च ककुधानि, कासीनं रट्ठवड्ढनो;
वालबीजनिमुण्हीसं, खग्गं छत्तञ्चुपाहनं.
73. “ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदं;
आसीनं दायपस्सस्मिं, संकिच्चमुपसङ्कमि.
74. “उपसङ्कमित्वा सो राजा, सम्मोदि इसिना सह;
तं कथं वीतिसारेत्वा, एकमन्तं उपाविसि.
75. “एकमन्तं निसिन्नोव, अथ कालं अमञ्ञथ;
ततो पापानि कम्मानि, पुच्छितुं पटिपज्जथ.
76. “इसिं पुच्छाम संकिच्चं, इसीनं साधुसम्मतं;
आसीनं दायपस्सस्मिं, इसिसङ्घपुरक्खतं.
77. “कं गतिं पेच्च गच्छन्ति, नरा धम्मातिचारिनो;
अतिचिण्णो मया धम्मो, तं मे अक्खाहि पुच्छितो”ति.
तत्थ दिस्वाति, भिक्खवे, सो उय्यानपालो राजानं राजसभायं निसिन्नं दिस्वा अथस्स पटिवेदेसि, “यस्सासी”ति वदन्तो आरोचेसीति अत्थो. यस्सासीति, महाराज, यस्स त्वं अनुकम्पको मुदुचित्तो अहोसि, यस्स अभिण्हं वण्णं पयिरुदाहासि, सो अयं संकिच्चो इसीनं अन्तरे साधु लद्धकोति सम्मतो अनुप्पत्तो तव उय्याने सिलापट्टे इसिगणपरिवुतो कञ्चनपटिमा विय निसिन्नो. तरमानरूपोति, महाराज, पब्बजिता नाम कुले वा गणे वा अलग्गा तुम्हाकं गच्छन्तानञ्ञेव पक्कमेय्युं, तस्मा तरमानरूपो खिप्पं निय्याहि, महन्तानं सीलादिगुणानं एसितत्ता पस्स महेसिनं. ततोति, भिक्खवे, सो राजा तस्स वचनं सुत्वा ततो तस्स वचनतो अनन्तरमेव. निक्खिप्पाति निक्खिपित्वा तस्स किर उय्यानद्वारं पत्वाव एतदहोसि– “पब्बजिता नाम गरुट्ठानिया, संकिच्चतापसस्स सन्तिकं उद्धतवेसेन गन्तुं अयुत्तन्”ति. सो मणिचित्तसुवण्णदण्डं वालबीजनिं, कञ्चनमयं उण्हीसपट्टं, सुपरिक्खित्तं मङ्गलखग्गं, सेतच्छत्तं सोवण्णपादुकाति इमानि पञ्च राजककुधभण्डानि अपनेसि. तेन वुत्तं “निक्खिप्पा”ति. पटिच्छदन्ति तमेव राजककुधभण्डं ठपयित्वा भण्डागारिकस्स हत्थे दत्वा. दायपस्सस्मिन्ति एवंनामके उय्याने. अथ कालं अमञ्ञथाति अथ सो इदानि मे पञ्हं पुच्छितुं कालोति जानि. पाळियं पन “यथाकालन्”ति आगतं, तस्स कालानुरूपेन पञ्हपुच्छनं अमञ्ञथाति अत्थो. पटिपज्जथाति पटिपज्जि. पेच्चाति पटिगन्त्वा, परलोकस्स वा नामेतं, तस्मा परलोकेति अत्थो. मयाति, भन्ते, मया सुचरितधम्मो अतिचिण्णो पितुघातकम्मं कतं, तं मे अक्खाहि, कं गतिं पितुघातका गच्छन्ति, कतरस्मिं निरये पच्चन्तीति पुच्छति. तं सुत्वा बोधिसत्तो “तेन हि, महाराज, सुणोही”ति वत्वा ओवादं ताव अदासि. सत्था तमत्थं पकासेन्तो आह–
78. “इसी अवच संकिच्चो, कासीनं रट्ठवड्ढनं;
आसीनं दायपस्सस्मिं, महाराज सुणोहि मे.
79. “उप्पथेन वजन्तस्स, यो मग्गमनुसासति;
तस्स चे वचनं कयिरा, नास्स मग्गेय्य कण्टको.
80. “अधम्मं पटिपन्नस्स, यो धम्ममनुसासति;
तस्स चे वचनं कयिरा, न सो गच्छेय्य दुग्गतिन्”ति.
तत्थ उप्पथेनाति चोरेहि परियुट्ठितमग्गेन. मग्गमनुसासतीति खेममग्गं अक्खाति. नास्स मग्गेय्य कण्टकोति तस्स ओवादकरस्स पुरिसस्स मुखं चोरकण्टको न पस्सेय्य. यो धम्मन्ति यो सुचरितधम्मं. न सोति सो पुरिसो निरयादिभेदं दुग्गतिं न गच्छेय्य. उप्पथसदिसो हि, महाराज, अधम्मो, खेममग्गसदिसो सुचरितधम्मो, त्वं पन पुब्बे “पितरं घातेत्वा राजा होमी”ति मय्हं कथेत्वा मया पटिबाहितो मम वचनं अकत्वा पितरं घातेत्वा इदानि सोचसि, पण्डितानं ओवादं अकरोन्तो नाम चोरमग्गपटिपन्नो विय महाब्यसनं पापुणातीति. एवमस्स ओवादं दत्वा उपरि धम्मं देसेन्तो आह–
81. “धम्मो पथो महाराज, अधम्मो पन उप्पथो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं.
82. “अधम्मचारिनो राज, नरा विसमजीविनो;
यं गतिं पेच्च गच्छन्ति, निरये ते सुणोहि मे.
83. “सञ्जीवो काळसुत्तो च, सङ्घातो द्वे च रोरुवा;
अथापरो महावीचि, तापनो च पतापनो.
84. “इच्चेते अट्ठ निरया, अक्खाता दुरतिक्कमा;
आकिण्णा लुद्दकम्मेहि, पच्चेका सोळसुस्सदा.
85. “कदरियतापना घोरा, अच्चिमन्तो महब्भया;
लोमहंसनरूपा च, भेस्मा पटिभया दुखा.
86. “चतुक्कण्णा चतुद्वारा, विभत्ता भागसो मिता;
अयोपाकारपरियन्ता, अयसा पटिकुज्जिता.