भोतो चे वचनं सच्चं, सुहतो वानरो मया.
144. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”ति.
तत्थ कप्पेति जीवितन्ति सचे ब्रह्मा वा अञ्ञो वा कोचि इस्सरो “त्वं कसिया जीव, त्वं गोरक्खेना”ति एवं सब्बलोकस्स जीवितं संविदहति विचारेति. इद्धिं ब्यसनभावञ्चाति इस्सरियादिभेदा इद्धियो च ञातिविनासादिकं ब्यसनभावञ्च सेसञ्च कल्याणपापकं कम्मं सब्बं यदि इस्सरोव कप्पेति करोति. निद्देसकारीति यदि तस्स निद्देसं आणत्तिमेव सेसो यो कोचि पुरिसो करोति, एवं सन्ते यो कोचि पुरिसो पापं करोति, तस्स इस्सरेन कतत्ता इस्सरोव तेन पापेन लिप्पति. सेसं पुरिमनयेनेव वेदितब्बं. यथा च इध, एवं सब्बत्थ. इति सो अम्बतोव मुग्गरं गहेत्वा अम्बं पातेन्तो विय इस्सरकरणेनेव इस्सरकतवादं भिन्दित्वा पुब्बेकतवादिं आमन्तेत्वा “त्वं, आवुसो, मं किं परिहससि, यदि पुब्बेकतवादं सच्चं मञ्ञसी”ति वत्वा आह–
145. “सचे पुब्बेकतहेतु, सुखदुक्खं निगच्छति;
पोराणकं कतं पापं, तमेसो मुच्चते इणं;
पोराणक इणमोक्खो, क्विध पापेन लिप्पति.
146. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
147. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”ति.
तत्थ पुब्बेकतहेतूति पुब्बकतहेतु पुरिमभवे कतकम्मकारणेनेव. तमेसो मुच्चते इणन्ति यो वधबन्धादीहि दुक्खं पापुणाति, यदि सो यं तेन पोराणकं कतं पापं, तं इदानि इणं मुच्चति, एवं सन्ते ममपि एस पोराणक-इणतो मोक्खो, अनेन हि मक्कटेन पुब्बे परिब्बाजकेन हुत्वा अहं मक्कटो समानो मारेत्वा खादितो भविस्सामि, स्वायं इध मक्कटत्तं पत्तो मया परिब्बाजकत्तं पत्तेन मारेत्वा खादितो भविस्सति, को इध पापेन लिप्पतीति. इति सो तस्सपि वादं भिन्दित्वा उच्छेदवादिं अभिमुखं कत्वा “त्वं, आवुसो, ‘इत्थि दिन्नन्’ति-आदीनि वत्वा ‘इधेव सत्ता उच्छिज्जन्ति, परलोकं गता नाम नत्थी’ति मञ्ञमानो कस्मा मं परिहससी”ति सन्तज्जेत्वा आह–
148. “चतुन्नंयेवुपादाय, रूपं सम्भोति पाणिनं;
यतो च रूपं सम्भोति, तत्थेवानुपगच्छति;
इधेव जीवति जीवो, पेच्च पेच्च विनस्सति.
149. “उच्छिज्जति अयं लोको, ये बाला ये च पण्डिता;
उच्छिज्जमाने लोकम्हि, क्विध पापेन लिप्पति.
150. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
151. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”ति.
तत्थ चतुन्नन्ति पथवी-आदीनं भूतानं. रूपन्ति रूपक्खन्धो. तत्थेवाति यतो तं रूपं सम्भोति, निरुज्झनकालेपि तत्थेव अनुपगच्छति. इमिना तस्स “चातुमहाभूतिको अयं पुरिसो यदा कालं करोति, तदा पथवी पथवीकायं अनुपेति अनुपगच्छति, आपो… तेजो… वायो वायोकायं अनुपेति अनुपगच्छति, आकासं इन्द्रियानि सङ्कमन्ति, आसन्धिपञ्चमा पुरिसा मतं आदाय गच्छन्ति, याव आळाहना पदानि पञ्ञायन्ति, कापोतकानि अट्ठीनि भवन्ति, भस्मन्ता आहुतियो दत्तुपञ्ञत्तं यदिदं दानं, तेसं तुच्छा मुसा विलापो, ये केचि अत्थिकवादं वदन्ति, बाले च पण्डिते च कायस्स भेदा उच्छिज्जन्ति विनस्सन्ति, न होन्ति परं मरणा”ति इमं दिट्ठिं पतिट्ठापेसि. इधेवाति इमस्मिंयेव लोके जीवो जीवति. पेच्च पेच्च विनस्सतीति परलोके निब्बत्तो सत्तो गतिवसेन इध अनागन्त्वा तत्थेव परलोके विनस्सति उच्छिज्जति. एवं उच्छिज्जमाने लोकस्मिं को इध पापेन लिप्पतीति. इति सो तस्सपि वादं भिन्दित्वा खत्तविज्जवादिं आमन्तेत्वा “त्वं, आवुसो, ‘मातापितरोपि मारेत्वा अत्तनो अत्थो कातब्बो’ति इमं लद्धिं उक्खिपित्वा विचरन्तो कस्मा मं परिहससी”ति वत्वा आह–
152. “आहु खत्तविदा लोके, बाला पण्डितमानिनो;
मातरं पितरं हञ्ञे, अथो जेट्ठम्पि भातरं;
हनेय्य पुत्तदारे च, अत्थो चे तादिसो सिया”ति.
तत्थ खत्तविदाति खत्तविज्जा, अयमेव वा पाठो. खत्तविज्जाचरियानं एतं नामं. बाला पण्डितमानिनोति बाला समानापि “पण्डिता मयं अत्तनो पण्डितभावं पकासेमा”ति मञ्ञमाना पण्डितमानिनो हुत्वा एवमाहु. अत्थो चेति सचे अत्तनो यथारूपो कोचि अत्थो सिया, न किञ्चि परिवज्जेय्य, सब्बं हनेय्येवाति वदन्ति, त्वम्पि नेसं अञ्ञतरोति. एवं तस्स लद्धिं पतिट्ठपेत्वा अत्तनो लद्धिं पकासेन्तो आह–
153. “यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
154. “अथ अत्थे समुप्पन्ने, समूलमपि अब्बहे;
अत्थो मे सम्बलेनापि, सुहतो वानरो मया.
155. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
156. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”ति.
तत्थ अम्भो खत्तविद अम्हाकं पन आचरिया एवं वण्णयन्ति. अत्तना परिभुत्तच्छायस्स रुक्खस्सपि साखं वा पण्णं वा न भञ्जेय्य. किंकारणा मित्तदुब्भो हि पापको. त्वं पन एवं वदेसि– “अथ अत्थे समुप्पन्ने समूलमपि अब्बहे”ति, मम च पाथेय्येन अत्थो अहोसि, तस्मा सचेपेस मया हतो, तथापि अत्थो मे सम्बलेनापि, सुहतो वानरो मया. एवं सो तस्सपि वादं भिन्दित्वा पञ्चसु तेसु अपटिभानेसु निसिन्नेसु राजानं आमन्तेत्वा, “महाराज, त्वं इमे पञ्च रट्ठविलोपके महाचोरे गहेत्वा विचरसि, अहो बालो, एवरूपानञ्हि संसग्गेन पुरिसो दिट्ठधम्मिकम्पि सम्परायिकम्पि महादुक्खं पापुणेय्या”ति वत्वा रञ्ञो धम्मं देसेन्तो आह–
157. “अहेतुवादो पुरिसो, यो च इस्सरकुत्तिको;
पुब्बेकती च उच्छेदी, यो च खत्तविदो नरो.
158. “एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो”ति.
तत्थ तादिसोति, महाराज, यादिसा एते पञ्च दिट्ठिगतिका, तादिसो पुरिसो सयम्पि पापं करेय्य. य्वास्स वचनं सुणाति, तं अञ्ञम्पि कारये. दुक्खन्तोति एवरूपेहि असप्पुरिसेहि सद्धिं संसग्गो इधलोकेपि परलोकेपि दुक्खन्तो कटुकुद्रयोव होति. इमस्स पनत्थस्स पकासनत्थं “यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति, सब्बानि तानि बालतो”ति सुत्तं (a. नि. 3.1) आहरितब्बं. गोधजातक- (जा. 1.1.138) सञ्जीवजातक- (जा. 1.1.150) अकित्तिजातकादीहि (जा. 1.13.83 आदयो) चायमत्थो दीपेतब्बो. इदानी ओपम्मदस्सनवसेन धम्मदेसनं वड्ढेन्तो आह–
159. “उरब्भरूपेन वकस्सु पुब्बे, असंकितो अजयूथं उपेति;
हन्त्वा उरणिं अजिकं अजञ्च, उत्रासयित्वा येनकामं पलेति.
160. “तथाविधेके समणब्राह्मणासे, छदनं कत्वा वञ्चयन्ति मनुस्से;
अनासका थण्डिलसेय्यका च, रजोजल्लं उक्कुटिकप्पधानं;
परियायभत्तञ्च अपानकत्ता, पापाचारा अरहन्तो वदाना.
161. “एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.
162. “यमाहु नत्थि वीरियन्ति, अहेतुञ्च पवदन्ति ये;
परकारं अत्तकारञ्च, ये तुच्छं समवण्णयुं.
163. “एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.
164. “सचे हि वीरियं नास्स, कम्मं कल्याणपापकं;
न भरे वड्ढकिं राजा, नपि यन्तानि कारये.
165. “यस्मा च वीरियं अत्थि, कम्मं कल्याणपापकं;
तस्मा यन्तानि कारेति, राजा भरति वड्ढकिं.
166. “यदि वस्ससतं देवो, न वस्से न हिमं पते;
उच्छिज्जेय्य अयं लोको, विनस्सेय्य अयं पजा.
167. “यस्मा च वस्सती देवो, हिमञ्चानुफुसायति;
तस्मा सस्सानि पच्चन्ति, रट्ठञ्च पालिते चिरं.
168. “गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.
169. “एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.
170. “गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.
171. “एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.
172. “महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;
रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.
173. “महारुक्खूपमं रट्ठं, अधम्मेन पसासति;
रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.
174. “महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;
रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति.
175. “महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;
रसञ्चस्स विजानाति, रट्ठञ्जस्स न नस्सति.
176. “यो च राजा जनपदं, अधम्मेन पसासति;
सब्बोसधीहि सो राजा, विरुद्धो होति खत्तियो.
177. “तथेव नेगमे हिंसं, ये युत्ता कयविक्कये;
ओजदानबलीकारे, स कोसेन विरुज्झति.
178. “पहारवरखेत्तञ्ञू, सङ्गामे कतनिस्समे;
उस्सिते हिंसयं राजा, स बलेन विरुज्झति.
179. “तथेव इसयो हिंसं, सञ्ञते ब्रह्मचारिनो;
अधम्मचारी खत्तियो, सो सग्गेन विरुज्झति.
180. “यो च राजा अधम्मट्ठो, भरियं हन्ति अदूसिकं;
लुद्धं पसवते ठानं, पुत्तेहि च विरुज्झति.
181. “धम्मं चरे जानपदे, नेगमेसु बलेसु च;
इसयो च न हिंसेय्य, पुत्तदारे समं चरे.
182. “स तादिसो भूमिपति, रट्ठपालो अकोधनो;
सपत्ते सम्पकम्पेति, इन्दोव असुराधिपो”ति.
तत्थ वकस्सूति वको अस्सु, अस्सूति निपातमत्तं. इदं वुत्तं होति– महाराज, पुब्बे एको उरब्भरूपो वको अहोसि, तस्स नङ्गुट्ठमत्तमेव दीघं, तं पन सो अन्तरसत्तिम्हि पक्खिपित्वा उरब्भरूपेन असंकितो अजयूथं उपेति. तत्थ उरणिकञ्च अजिकञ्च अजञ्च हन्त्वा येनकामं पलेति. तथाविधेकेति तथाविधा एके समणब्राह्मणा पब्बज्जालिङ्गेन छदनं कत्वा अत्तानं छादेत्वा मधुरवचनादीहि हितकामा विय हुत्वा लोकं वञ्चेन्ति. “अनासका”ति-आदि तेसं छदनस्स दस्सनत्थं वुत्तं. एकच्चे हि “मयं अनासका न किञ्चि आहारेमा”ति मनुस्से वञ्चेन्ति, अपरे “मयं थण्डिलसेय्यका”ति. अञ्ञेसं पन रजोजल्लं छदनं, अञ्ञेसं उक्कुटिकप्पधानं, ते गच्छन्तापि उप्पतित्वा उक्कुटिकाव गच्छन्ति. अञ्ञेसं सत्ताहदसाहादिवारभोजनसङ्खातं परियायभत्तछदनं, अपरे अपानकत्ता होन्ति, “मयं पानीयं न पिवामा”ति वदन्ति. अरहन्तो वदानाति पापाचारा हुत्वापि “मयं अरहन्तो”ति वदन्ता विचरन्ति. एतेति, महाराज, इमे वा पञ्च जना होन्तु अञ्ञे वा, यावन्तो दिट्ठिगतिका नाम, सब्बेपि एते असप्पुरिसा. यमाहूति ये आहु, ये वदन्ति. सचे हि वीरियं नास्साति, महाराज, सचे ञाणसम्पयुत्तं कायिकचेतसिकवीरियं न भवेय्य. कम्मन्ति कल्याणपापकं कम्मम्पि यदि न भवेय्य. न भरेति एवं सन्ते वड्ढकिं वा अञ्ञे वा कारके राजा न पोसेय्य, नपि यन्तानीति नपि तेहि सत्तभूमिकपासादादीनि यन्तानि कारेय्य. किंकारणा? वीरियस्स चेव कम्मस्स च अभावा. उच्छिज्जेय्याति, महाराज, यदि एत्तकं कालं नेव देवो वस्सेय्य, न हिमं पतेय्य अथ कप्पुट्ठानकालो विय अयं लोको उच्छिज्जेय्य. उच्छेदवादिना कथितनियामेन पन उच्छेदो नाम नत्थि. पालितेति पालयति. “गवं चे”ति चतस्सो गाथा रञ्ञो धम्मदेसनायमेव वुत्ता, तथा “महारुक्खस्सा”ति-आदिका. तत्थ महारुक्खस्साति मधुर-अम्बरुक्खस्स. अधम्मेनाति अगतिगमनेन. रसञ्चस्स न जानातीति अधम्मिको राजा रट्ठस्स रसं ओजं न जानाति, आयसम्पत्तिं न लभति. विनस्सतीति सुञ्ञं होति, मनुस्सा गामनिगमे छड्डेत्वा पच्चन्तं पब्बतविसमं भजन्ति, सब्बानि आयमुखानि पच्छिज्जन्ति. सब्बोसधीहीति सब्बेहि मूलतचपत्तपुप्फफलादीहि चेव सप्पिनवनीतादीहि च ओसधेहि विरुज्झति, तानि न सम्पज्जन्ति. अधम्मिकरञ्ञो हि पथवी निरोजा होति, तस्सा निरोजताय ओसधानं ओजा न होति, तानि रोगञ्च वूपसमेतुं न सक्कोन्ति. इति सो तेहि विरुद्धो नाम होति. नेगमेति निगमवासिकुटुम्बिके. हिंसन्ति हिंसन्तो पीळेन्तो. ये युत्ताति ये कयविक्कये युत्ता आयानं मुखा थलजलपथवाणिजा, ते च हिंसन्तो. ओजदानबलीकारेति ततो ततो भण्डाहरणसुङ्कदानवसेन ओजदानञ्चेव छभागदसभागादिभेदं बलिञ्च करोन्ते. स कोसेनाति सो एते हिंसन्तो अधम्मिकराजा धनधञ्ञेहि परिहायन्तो कोसेन विरुज्झति नाम. पहारवरखेत्तञ्ञूति “इमस्मिं ठाने विज्झितुं वट्टती”ति एवं पहारवरानं खेत्तं जानन्ते धनुग्गहे. सङ्गामे कतनिस्समेति युद्धे सुकतकम्मे महायोधे. उस्सितेति उग्गते पञ्ञाते महामत्ते हि सयन्ति एवरूपे सयं वा हिंसन्तो परेहि वा हिंसापेन्तो. बलेनाति बलकायेन. तथाविधञ्हि राजानं “अयं बहुकारे अत्तनो रज्जदायकेपि हिंसति, किमङ्गं पन अम्हे”ति अवसेसापि योधा विजहन्तियेव. इति सो बलेन विरुद्धो नाम होति. तथेव इसयो हिंसन्ति यथा च नेगमादयो, तथेव एसितगुणे पब्बजिते अक्कोसनपहरणादीहि हिंसन्तो अधम्मचारी राजा कायस्स भेदा अपायमेव उपेति, सग्गे निब्बत्तितुं न सक्कोतीति सग्गेन विरुद्धो नाम होति. भरियं हन्ति अदूसिकन्ति अत्तनो बाहुच्छायाय वड्ढितं पुत्तधीताहि संवड्ढं सीलवतिं भरियं मित्तपतिरूपकानं चोरानं वचनं गहेत्वा मारेति. लुद्धं पसवते ठानन्ति सो अत्तनो निरयूपपत्तिं पसवति निप्फादेति. पुत्तेहि चाति इमस्मिञ्ञेव अत्तभावे अत्तनो पुत्तेहि सद्धिं विरुज्झतीति. एवमस्स सो तेसं पञ्चन्नं जनानं कथं गहेत्वा देविया मारितभावञ्च पुत्तानं विरुद्धभावञ्च सन्धिमुखे चोरं चूळायं गण्हन्तो विय कथेसि. महासत्तो हि तेसं अमच्चानं निग्गण्हनञ्च धम्मदेसनञ्च देविया तेहि मारितभावस्स आविकरणत्थञ्च तत्थ अनुपुब्बेन कथं आहरित्वा ओकासं कत्वा एतमत्थं कथेसि. राजा तस्स वचनं सुत्वा अत्तनो अपराधं जानि. अथ नं महासत्तो “इतो पट्ठाय, महाराज, एवरूपानं पापानं कथं गहेत्वा मा पुन एवमकासी”ति वत्वा ओवदन्तो “धम्मं चरे”ति-आदिमाह. तत्थ धम्मं चरेति, महाराज, राजा नाम जनपदं अधम्मिकेन बलिना अपीळेन्तो जनपदे धम्मं चरेय्य, सामिके असामिके अकरोन्तो नेगमेसु धम्मं चरेय्य, अट्ठाने अकिलमेन्तो बलेसु धम्मं चरेय्य. वधबन्ध-अक्कोसपरिभासे परिहरन्तो पच्चये च नेसं ददन्तो इसयो न विहिंसेय्य, धीतरो युत्तट्ठाने पतिट्ठापेन्तो पुत्ते च सिप्पानि सिक्खापेत्वा सम्मा परिहरन्तो भरियं इस्सरियवोस्सग्ग-अलङ्कारदानसम्माननादीहि अनुग्गण्हन्तो पुत्तदारे समं चरेय्य. स तादिसोति सो तादिसो राजा पवेणिं अभिन्दित्वा धम्मेन समेन रज्जं कारेन्तो राजाणाय राजतेजेन सपत्ते सम्पकम्पेति तासेति चालेति. “इन्दोवा”ति इदं उपमत्थं वुत्तं. यथा असुरे जेत्वा अभिभवित्वा ठितकालतो पट्ठाय असुराधिपोति सङ्ख्यं गतो इन्दो अत्तनो सपत्तभूते असुरे कम्पेसि, तथा कम्पेतीति. एवं महासत्तो रञ्ञो धम्मं देसेत्वा चत्तारोपि कुमारे पक्कोसापेत्वा ओवदित्वा रञ्ञो कतकम्मं पकासेत्वा राजानं खमापेत्वा “महाराज, इतो पट्ठाय अतुलेत्वा परिभेदकानं कथं गहेत्वा मा एवरूपं साहसिककम्मं अकासि, तुम्हेपि कुमारा मा रञ्ञो दुब्भित्था”ति सब्बेसं ओवादं अदासि. अथ नं राजा आह– “अहं, भन्ते, तुम्हेसु च देविया च अपरज्झन्तो इमे निस्साय एतेसं कथं गहेत्वा एतं पापकम्मं करिं, इमे पञ्चपि मारेमी”ति न लब्भा, महाराज, एवं कातुन्ति. तेन हि तेसं हत्थपादे छेदापेमीति. इदम्पि न लब्भा कातुन्ति. राजा “साधु, भन्ते”ति सम्पटिच्छित्वा ते सब्बसंहरणे कत्वा पञ्चचूळाकरणगद्दूलबन्धनगोमयासिञ्चनेहि अवमानेत्वा रट्ठा पब्बाजेसि. बोधिसत्तो तत्थ कतिपाहं वसित्वा “अप्पमत्तो होही”ति राजानं ओवदित्वा हिमवन्तंयेव गन्त्वा झानाभिञ्ञा निब्बत्तेत्वा यावजीवं ब्रह्मविहारे भावेत्वा ब्रह्मलोकूपगो अहोसि. सत्था इमं देसनं आहरित्वा “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवायेव परप्पवादप्पमद्दनोयेवा”ति वत्वा जातकं समोधानेसि “तदा पञ्च दिट्ठिगतिका पूरणकस्सपमक्खलिगोसालपकुधकच्चान-अजितकेसकम्बलनिगण्ठनाटपुत्ता अहेसुं, पिङ्गलसुनखो आनन्दो, महाबोधिपरिब्बाजको पन अहमेव अहोसिन्”ति.
महाबोधिजातकवण्णना ततिया.
जातकुद्दानं–
सनिळीनिकमव्हयनो पठमो, दुतियो पन स-उम्मदन्तिवरो;
ततियो पन बोधिसिरीव्हयनो, कथिता पन तीणि जिनेन सुभाति.
पण्णासनिपातवण्णना निट्ठिता.