19. सट्ठिनिपातो
[529] 1. सोणकजातकवण्णना
कस्स सुत्वा सतं दम्मीति इदं सत्था जेतवने विहरन्तो नेक्खम्मपारमिं आरब्भ कथेसि. तदा हि भगवा धम्मसभायं नेक्खम्मपारमिं वण्णयन्तानं भिक्खूनं मज्झे निसीदित्वा “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो महाभिनिक्खमनं निक्खन्तोयेवा”ति वत्वा अतीतं आहरि. अतीते राजगहे मगधराजा नाम रज्जं कारेसि. बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, नामग्गहणदिवसे चस्स “अरिन्दमकुमारो”ति नामं करिंसु. तस्स जातदिवसेयेव पुरोहितस्सपि पुत्तो जायि, “सोणककुमारो”तिस्स नामं करिंसु. ते उभोपि एकतोव वड्ढित्वा वयप्पत्ता उत्तमरूपधरा रूपेन निब्बिसेसा हुत्वा तक्कसिलं गन्त्वा उग्गहितसिप्पा ततो निक्खमित्वा “सब्बसमयसिप्पञ्च देसचारित्तञ्च जानिस्सामा”ति अनुपुब्बेन चारिकं चरन्ता बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे नगरं पविसिंसु. तं दिवसञ्च एकच्चे मनुस्सा “ब्राह्मणवाचनकं करिस्सामा”ति पायासं पटियादेत्वा आसनानि पञ्ञापेत्वा आगच्छन्ते ते कुमारे दिस्वा घरं पवेसेत्वा पञ्ञत्तासने निसीदापेसुं. तत्थ बोधिसत्तस्स पञ्ञत्तासने सुद्धवत्थं अत्थतं अहोसि, सोणकस्स रत्तकम्बलं. सो तं निमित्तं दिस्वाव “अज्ज मे पियसहायो अरिन्दमकुमारो बाराणसिराजा भविस्सति, मय्हं पन सेनापतिट्ठानं दस्सती”ति अञ्ञासि. ते उभोपि कतभत्तकिच्चा उय्यानमेव अगमंसु. तदा बाराणसिरञ्ञो कालकतस्स सत्तमो दिवसो होति, अपुत्तकं राजकुलं. अमच्चादयो पातोव ससीसं न्हाता सन्निपतित्वा “रज्जारहस्स सन्तिकं गमिस्सती”ति फुस्सरथं योजेत्वा विस्सज्जेसुं. सो नगरा निक्खमित्वा अनुपुब्बेन राजुय्यानं गन्त्वा उय्यानद्वारे निवत्तित्वा आरोहणसज्जो हुत्वा अट्ठासि. बोधिसत्तो मङ्गलसिलापट्टेससीसं पारुपित्वा निपज्जि, सोणककुमारो तस्स सन्तिके निसीदि. सो तूरियसद्दं सुत्वा “अरिन्दमस्स फुस्सरथो आगच्छति, अज्जेस राजा हुत्वा मम सेनापतिट्ठानं दस्सति, न खो पन मय्हं इस्सरियेनत्थो, एतस्मिं गते निक्खमित्वा पब्बजिस्सामी”ति चिन्तेत्वा एकमन्ते पटिच्छन्ने अट्ठासि. पुरोहितो उय्यानं पविसित्वा महासत्तं निपन्नकं दिस्वा तूरियानि पग्गण्हापेसि. महासत्तो पबुज्झित्वा परिवत्तित्वा थोकं निपज्जित्वा उट्ठाय सिलापट्टे पल्लङ्केन निसीदि. अथ नं पुरोहितो अञ्जलिं पग्गण्हित्वा आह– “रज्जं ते, देव, पापुणाती”ति. “किं अपुत्तकं राजकुलन्”ति? “एवं, देवा”ति. “तेन हि साधू”ति. अथ नं ते तत्थेव अभिसिञ्चित्वा रथं आरोपेत्वा महन्तेन परिवारेन नगरं पवेसेसुं. सो नगरं पदक्खिणं कत्वा पासादं अभिरूहि. सो यसमहन्तताय सोणककुमारं न सरि. सोपि तस्मिं नगरं पविट्ठे पच्छा आगन्त्वा सिलापट्टे निसीदि. अथस्स पुरतो बन्धना पवुत्तं सालरुक्खतो पण्डुपलासं पति. सो तं दिस्वाव “यथेवेतं, तथा ममपि सरीरं जरं पत्वा पतिस्सती”ति अनिच्चादिवसेन विपस्सनं पट्ठपेत्वा पच्चेकबोधिं पापुणि. तंखणञ्ञेवस्स गिहिलिङ्गं अन्तरधायि, पब्बजितलिङ्गं पातुरहोसि. सो “नत्थि दानि पुनब्भवो”ति उदानं उदानेन्तो नन्दमूलकपब्भारं अगमासि. महासत्तोपि चत्तालीसमत्तानं संवच्छरानं अच्चयेन सरित्वा “कहं नु खो मे सहायो सोणको”ति सोणकं पुनप्पुनं सरन्तोपि “मया सुतो वा दिट्ठो वा”ति वत्तारं अलभित्वा अलङ्कतमहातले राजपल्लङ्के निसिन्नो गन्धब्बनाटकनच्चगीतादीहि परिवुतो सम्पत्तिमनुभवन्तो “यो मे कस्सचि सन्तिके सुत्वा ‘असुकट्ठाने नाम सोणको वसती’ति आचिक्खिस्सति, तस्स सतं दस्सामि, यो मे सामं दिस्वा आरोचेस्सति, तस्स सहस्सन्”ति एकं उदानं अभिसङ्खरित्वा गीतवसेन उदानेन्तो पठमं गाथमाह–
“कस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ सोणकं;
को मे सोणकमक्खाति, सहायं पंसुकीळितन्”ति.
अथस्स मुखतो लुञ्चन्ती विय गहेत्वा एका नाटकीत्थी तं गायि. अथञ्ञा अथञ्ञाति “अम्हाकं रञ्ञो पियगीतन्”ति सब्बा ओरोधा गायिंसु. अनुक्कमेन नगरवासिनोपि जानपदापि तमेव गीतं गायिंसु. राजापि पुनप्पुनं तमेव गीतं गायति. पण्णासमत्तानं संवच्छरानं अच्चयेन पनस्स बहू पुत्तधीतरो अहेसुं, जेट्ठपुत्तो दीघावुकुमारो नाम अहोसि. तदा सोणकपच्चेकबुद्धो “अरिन्दमराजा मं दट्ठुकामो, अहं तत्थ गन्त्वा कामेसु आदीनवं नेक्खम्मे चानिसंसं कथेत्वा पब्बज्जनाकारं करोमी”ति चिन्तेत्वा इद्धिया आकासेनागन्त्वा उय्याने निसीदि. तदा एको सत्तवस्सिको पञ्चचूळककुमारको मातरा पहितो गन्त्वा उय्यानवने दारूनि उद्धरन्तो पुनप्पुनं तमेव गीतं गायि. अथ नं सो पक्कोसित्वा “कुमारक, त्वं अञ्ञं अगायित्वा एकमेव गीतं गायसि, किं अञ्ञं न जानासी”ति पुच्छि. “जानामि, भन्ते, अम्हाकं पन रञ्ञो इदमेव पियं, तेन नं पुन्नप्पुनं गायामी”ति. “एतस्स पन ते गीतस्स पटिगीतं गायन्तो कोचि दिट्ठपुब्बो”ति. “न दिट्ठपुब्बो, भन्ते”ति. “अहं तं सिक्खापेस्सामि, सक्खिस्ससि रञ्ञो सन्तिकं गन्त्वा पटिगीतं गायितुन्”ति. “आम, भन्ते”ति. अथस्स सो पटिगीतं आचिक्खन्तो “मय्हं सुत्वा”ति-आदिमाह. उग्गण्हापेत्वा च पन तं उय्योजेसि– “गच्छ, कुमारक, इमं पटिगीतं रञ्ञा सद्धिं गायाहि, राजा ते महन्तं इस्सरियं दस्सति, किं ते दारूहि, वेगेन याही”ति. सो “साधू”ति तं पटिगीतं उग्गण्हित्वा वन्दित्वा, “भन्ते, यावाहं राजानं आनेमि, ताव इधेव होथा”ति वत्वा वेगेन मातु सन्तिकं गन्त्वा, “अम्म, खिप्पं मं न्हापेत्वा अलङ्करोथ, अज्ज तं दलिद्दभावतो मोचेस्सामी”ति वत्वा न्हातमण्डितो राजद्वारं गन्त्वा “अय्य दोवारिक, ‘एको दारको तुम्हेहि सद्धिं पटिगीतं गायिस्सामीति आगन्त्वा द्वारे ठितो’ति रञ्ञो अरोचेही”ति आह. सो वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा “आगच्छतू”ति पक्कोसापेत्वा, “तात, त्वं मया सद्धिं पटिगीतं गायिस्ससी”ति आह. “आम, देवा”ति. “तेन हि गायस्सू”ति. “देव, इमस्मिं ठाने न गायामि, नगरे पन भेरिं चरापेत्वा महाजनं सन्निपातापेथ, महाजनमज्झे गायिस्सामी”ति. राजा तथा कारेत्वा अलङ्कतमण्डपे पल्लङ्कमज्झे निसीदित्वा तस्सानुरूपं आसनं दापेत्वा “इदानि तव गीतं गायस्सू”ति आह. “देव, तुम्हे ताव गायथ, अथाहं पटिगीतं गायिस्सामी”ति. ततो राजा पठमं गायन्तो गाथमाह–
1. “कस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ सोणकं;
सो मे सोणकमक्खाति, सहायं पंसुकीळितन्”ति.
तत्थ सुत्वाति “असुकट्ठाने नाम ते पियसहायो सोणको वसती”ति तस्स वसनट्ठानं सुत्वा आरोचेन्तस्स कस्स सतं दम्मि. दिट्ठाति “असुकट्ठाने नाम मया दिट्ठो”ति दिस्वा आरोचेन्तस्स कस्स सहस्सं दम्मीति. एवं रञ्ञा पठमं उदानगाथाय गीताय पञ्चचूळकदारकेन पटिगीतभावं पकासेन्तो सत्था अभिसम्बुद्धो हुत्वा दीयड्ढगाथा अभासि–
2. “अथब्रवी माणवको, दहरो पञ्चचूळको;
मय्हं सुत्वा सतं देहि, सहस्सं दिट्ठ सोणकं;
अहं ते सोणकक्खिस्सं, सहायं पंसुकीळितन्”ति.
तेन वुत्तगाथाय पन अयमत्थो– महाराज, यं त्वं “सुत्वा आरोचेन्तस्स सतं दम्मी”ति वदसि, तम्पि ममेव देहि, यं “दिस्वा आरोचेन्तस्स सहस्सं दम्मी”ति वदसि, तम्पि मय्हमेव देहि, अहं ते पियसहायं इदानेव पच्चक्खतोव “अयं सोणको”ति आचिक्खिस्सन्ति. इतो परं सुविञ्ञेय्या सम्बुद्धगाथा पाळिनयेनेव वेदितब्बा–
3. “कतमस्मिं सो जनपदे, रट्ठेसु निगमेसु च;
कत्थ सोणकमद्दक्खि, तं मे अक्खाहि पुच्छितो.
4. “तवेव देव विजिते, तवेवुय्यानभूमियं;
उजुवंसा महासाला, नीलोभासा मनोरमा.
5. “तिट्ठन्ति मेघसमाना, रम्मा अञ्ञोञ्ञनिस्सिता;
तेसं मूलम्हि सोणको, झायती अनुपादनो;
उपादानेसु लोकेसु, डय्हमानेसु निब्बुतो.
6. “ततो च राजा पायासि, सेनाय चतुरङ्गिया;
कारापेत्वा समं मग्गं, अगमा येन सोणको.
7. “उय्यानभूमिं गन्त्वान, विचरन्तो ब्रहावने;
आसीनं सोणकं दक्खि, डय्हमानेसु निब्बुतन्”ति.
तत्थ उजुवंसाति उजुक्खन्धा. महासालाति महारुक्खा. मेघसमानाति नीलमेघसदिसा. रम्माति रमणीया. अञ्ञोञ्ञनिस्सिताति साखाहि साखं, मूलेन मूलं संसिब्बित्वा ठिता. तेसन्ति तेसं एवरूपानं तव उय्यानवने सालानं हेट्ठा. झायतीति लक्खणूपनिज्झान-आरम्मणूपनिज्झानसङ्खातेहि झानेहि झायति. अनुपादनोति कामुपादानादिविरहितो. Þayham±nes³ti एकादसहि अग्गीहि डय्हमानेसु सत्तेसु. निब्बुतोति ते अग्गी निब्बापेत्वा सीतलेन हदयेन झायमानो तव उय्याने मङ्गलसालरुक्खमूले सिलापट्टे निसिन्नो एस ते सहायो कञ्चनपटिमा विय सोभमानो पटिमानेतीति. ततो चाति, भिक्खवे, ततो सो अरिन्दमो राजा तस्स वचनं सुत्वाव “सोणकपच्चेकबुद्धं पस्सिस्सामी”ति चतुरङ्गिनिया सेनाय पायासि निक्खमि. विचरन्तोति उजुकमेव अगन्त्वा तस्मिं महन्ते वनसण्डे विचरन्तो तस्स सन्तिकं गन्त्वा तं आसीनं अद्दक्खि. सो तं अवन्दित्वा एकमन्तं निसीदित्वा अत्तनो किलेसाभिरतत्ता तं “कपणो”ति मञ्ञमानो इमं गाथमाह–
8. “कपणो वतयं भिक्खु, मुण्डो सङ्घाटिपारुतो;
अमातिको अपितिको, रुक्खमूलस्मि झायती”ति.
तत्थ झायतीति निम्मातिको निप्पितिको कारुञ्ञप्पत्तो झायति.
9. “इमं वाक्यं निसामेत्वा, सोणको एतदब्रवि;
न राज कपणो होति, धम्मं कायेन फस्सयं.
10. “यो च धम्मं निरंकत्वा, अधम्ममनुवत्तति;
स राज कपणो होति, पापो पापपरायणो”ति.
तत्थ इमन्ति तस्स किलेसाभिरतस्स पब्बज्जं अरोचेन्तस्स इमं पब्बज्जागरहवचनं सुत्वा. एतदब्रवीति पब्बज्जाय गुणं पकासेन्तो एतं अब्रवि. फस्सयन्ति फस्सयन्तो येन अरियमग्गधम्मो नामकायेन फस्सितो, सो कपणो नाम न होतीति दस्सेन्तो एवमाह. निरंकत्वाति अत्तभावतो नीहरित्वा. पापो पापपरायणोति सयं पापानं करणेन पापो, अञ्ञेसम्पि करोन्तानं पतिट्ठाभावेन पापपरायणोति. एवं सो बोधिसत्तं गरहि. सो अत्तनो गरहितभावं अजानन्तो विय हुत्वा नामगोत्तं कथेत्वा तेन सद्धिं पटिसन्थारं करोन्तो गाथमाह–
11. “अरिन्दमोति मे नामं, कासिराजाति मं विदू;
कच्चि भोतो सुखस्सेय्या, इध पत्तस्स सोणका”ति.
तत्थ कच्चीति अम्हाकं ताव न किञ्चि अफासुकं, भोतो पन कच्चि इध पत्तस्स इमस्मिं उय्याने वसतो सुखविहारोति पुच्छति. अथ नं पच्चेकबुद्धो, “महाराज, न केवलं इध, अञ्ञत्रापि वसन्तस्स मे असुखं नाम नत्थी”ति वत्वा तस्स समणभद्रगाथायो नाम आरभि–
12. “सदापि भद्रमधनस्स, अनागारस्स भिक्खुनो;