129. “अब्भन्तरं पुरे आसि, ततो मज्झे ततो बहि;
पुरा निद्धमना होति, सयमेव वजामहं.
130. “वीतसद्धं न सेवेय्य, उपदानंवनोदकं;
सचेपि नं अनुखणे, वारि कद्दमगन्धिकं.
131. “पसन्नमेव सेवेय्य, अप्पसन्नं विवज्जये;
पसन्नं पयिरुपासेय्य, रहदंवुदकत्थिको.
132. “भजे भजन्तं पुरिसं, अभजन्तं न भज्जये;
असप्पुरिसधम्मो सो, यो भजन्तं न भज्जति.
133. “यो भजन्तं न भजति, सेवमानं न सेवति;
स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा.
134. “अच्चाभिक्खणसंसग्गा, असमोसरणेन च;
एतेन मित्ता जीरन्ति, अकाले याचनाय च.
135. “तस्मा नाभिक्खणं गच्छे, न च गच्छे चिराचिरं;
कालेन याचं याचेय्य, एवं मित्ता न जीयरे.
136. “अतिचिरं निवासेन, पियो भवति अप्पियो;
आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया”ति.
तत्थ सब्बसेतोति, महाराज, पठममेव तव निवेसने मम ओदनो सब्बसेतो अहोसि, यं त्वं भुञ्जसि, तमेव दापेसीति अत्थो. ततोति ततो पच्छा परिभेदकानं वचनं गहेत्वा तव मयि विरत्तकाले सबलो मिस्सकोदनो जातो. दानीति इदानि सब्बलोहितको जातो. कालोति अगुणञ्ञुस्स तव सन्तिका इदानि मम पक्कमितुं कालो. अब्भन्तरन्ति पठमं मम अब्भन्तरं आसनं आसि, अलङ्कतमहातलम्हि उस्सितसेतच्छत्ते राजपल्लङ्केयेव मं निसीदापेसुं. मज्झेति सोपानमत्थके. पुरा निद्धमना होतीति याव गीवायं गहेत्वा निक्कड्ढना न होति.
अनुखणेति सचेपि अनुदकं उदपानं पत्तो पुरिसो उदकं अपस्सन्तो कललं वियूहित्वा अनुखणेय्य, तथापि तं वारि कद्दमगन्धिकं भवेय्य, अमनुञ्ञताय न पिवेय्य, तथेव वीतसद्धं पयिरुपासन्तेन लद्धपच्चयापि परित्ता चेव लूखा च, अमनुञ्ञा अपरिभोगारहाति अत्थो. पसन्नन्ति पतिट्ठितसद्धं. रहदन्ति गम्भीरं महारहदं. भजन्तन्ति अत्तानं भजन्तमेव भजेय्य. अभजन्तन्ति पच्चत्थिकं. न भज्जयेति न भजेय्य. न भज्जतीति यो पुरिसो अत्तानं भजन्तं हितचित्तं पुग्गलं न भजति, सो असप्पुरिसधम्मो नामाति. मनुस्सपापिट्ठोति मनुस्सलामको पतिकुट्ठो सब्बपच्छिमको. साखस्सितोति मक्कटो.
अच्चाभिक्खणसंसग्गाति अतिविय अभिण्हसंसग्गेन. अकालेति अयुत्तप्पत्तकाले परस्स पियभण्डं याचनाय मित्ता जीरन्ति नाम, त्वम्पि अतिचिरं निवासेन मयि मित्तिं भिन्दि. तस्माति यस्मा अच्चाभिक्खणसंसग्गेन असमोसरणेन च मित्ता जीरन्ति, तस्मा. चिराचिरन्ति चिरकालं वीतिनामेत्वा चिरं न गच्छे न उपसङ्कमेय्य. याचन्ति याचितब्बं भण्डकं युत्तकाले याचेय्य. न जीयरेति एवं मित्ता न जीरन्ति. पुरा ते होम अप्पियाति याव तव अप्पिया न होम, ताव आमन्तेत्वाव तं गच्छामाति.
राजा आह–
137. “एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;
परिचारकानं सतं, वचनं न करोसि नो;
एवं तं अभियाचाम, पुन कयिरासि परियायन्”ति.
तत्थ नावबुज्झसीति सचे, भन्ते, एवं याचन्तेन मया कतं अञ्जलिं न जानासि, न पटिग्गण्हसीति अत्थो. परियायन्ति पुन इधागमनाय एकवारं करेय्यासीति याचति.
बोधिसत्तो आह–
138. “एवं चे नो विहरतं, अन्तरायो न हेस्सति;
तुय्हं वापि महाराज, मय्हं वा रट्ठवद्धन;
अप्पेव नाम पस्सेम, अहोरत्तानमच्चये”ति.
तत्थ एवं चे नोति सचे, महाराज, एवं नाना हुत्वा विहरन्तानं अम्हाकं अन्तरायो न हेस्सति, तुय्हं वा मय्हं वा जीवितं पवत्तिस्सतीति दीपेति. पस्सेमाति अपि नाम पस्सेय्याम.
एवं वत्वा महासत्तो रञ्ञो धम्मं देसेत्वा “अप्पमत्तो होहि, महाराजा”ति वत्वा उय्याना निक्खमित्वा एकस्मिं सभागट्ठाने भिक्खाय चरित्वा बाराणसितो निक्खम्म अनुपुब्बेन हिमवन्तोकासमेव गन्त्वा किञ्चि कालं वसित्वा पुन ओतरित्वा एकं पच्चन्तगामं निस्साय अरञ्ञे वसि. तस्स पन गतकालतो पट्ठाय ते अमच्चा पुन विनिच्छये निसीदित्वा विलोपं करोन्ता चिन्तयिंसु– “सचे महाबोधिपरिब्बाजको पुनागमिस्सति, जीवितं नो नत्थि, किं नु ख्वस्स अनागमनकारणं करेय्यामा”ति. अथ नेसं एतदहोसि– “इमे सत्ता पटिबद्धट्ठानं नाम जहितुं न सक्कोन्ति, किं नु ख्वस्स इध पटिबद्धट्ठानन्”ति. ततो “रञ्ञो अग्गमहेसी”ति ञत्वा “ठानं खो पनेतं विज्जति, यं सो इमं निस्साय आगच्छेय्य, पटिकच्चेव नं मारापेस्सामा”ति ते राजानं एतदवोचुं– “देव, इमस्मिं दिवसे नगरे एका कथा सूयती”ति. “किं कथा नामा”ति? “महाबोधिपरिब्बाजको च किर देवी च अञ्ञमञ्ञं सासनपटिसासनं पेसेन्ती”ति. “किन्ति कत्वा”ति? तेन किर देविया पेसितं “सक्का नु खो अत्तनो बलेन राजानं मारापेत्वा मम सेतच्छत्तं दातुन्”ति. तायपिस्स पेसितं “रञ्ञो मारणं नाम मम भारो, महाबोधिपरिब्बाजको खिप्पं आगच्छतू”ति राजा तेसं पुनप्पुनं कथेन्तानं सद्दहित्वा “इदानि किं कत्तब्बन्”ति पुच्छित्वा “देविं मारेतुं वट्टती”ति वुत्ते अनुपपरिक्खित्वाव “तेन हि नं तुम्हेव मारेत्वा खण्डाखण्डिकं छिन्दित्वा वच्चकूपे खिपथा”ति आह. ते तथा करिंसु. तस्सा मारितभावो सकलनगरे पाकटो अहोसि.
अथस्सा चत्तारो पुत्ता “इमिना नो निरपराधा माता मारिता”ति रञ्ञो पच्चत्थिका अहेसुं. राजा महाभयप्पत्तो अहोसि. महासत्तो परम्पराय तं पवत्तिं सुत्वा चिन्तेसि– “ठपेत्वा मं अञ्ञो ते कुमारे सञ्ञापेत्वा पितरं खमापेतुं समत्थो नाम नत्थि, रञ्ञो च जीवितं दस्सामि, कुमारे च पापतो मोचेस्सामी”ति. सो पुनदिवसे पच्चन्तगामं पविसित्वा मनुस्सेहि दिन्नं मक्कटमंसं खादित्वा तस्स चम्मं याचित्वा गहेत्वा अस्समपदे सुक्खापेत्वा निग्गन्धं कत्वा निवासेसिपि पारुपेसिपि अंसेपि ठपेसि. किंकारणा? “बहूपकारो मे”ति वचनत्थाय. सो तं चम्मं आदाय अनुपुब्बेन बाराणसिं गन्त्वा कुमारे उपसङ्कमित्वा “पितुघातककम्मं नाम दारुणं, तं वो न कातब्बं, अजरामरो सत्तो नाम नत्थि, अहं तुम्हे अञ्ञमञ्ञं समग्गे करिस्सामिच्चेव आगतो, तुम्हे मया पहिते सासने आगच्छेय्याथा”ति कुमारे ओवदित्वा अन्तोनगरे उय्यानं पविसित्वा मक्कटचम्मं अत्थरित्वा सिलापट्टे निसीदि.
अथ नं उय्यानपालको दिस्वा वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा सुत्वाव सञ्जातसोमनस्सो हुत्वा ते अमच्चे आदाय तत्थ गन्त्वा महासत्तं वन्दित्वा एकमन्तं निसीदित्वा पटिसन्थारं कातुं आरभि. महासत्तो तेन सद्धिं असम्मोदित्वा मक्कटचम्ममेव परिमज्जि. अथ नं एवमाह– “भन्ते, तुम्हे मं अकथेत्वा मक्कटचम्ममेव परिमज्जथ, किं वो इदं मया बहूपकारतरन्”ति? “आम महाराज, बहूपकारो मे एस वानरो, अहमस्स पिट्ठे निसीदित्वा विचरिं, अयं मे पानीयघटं आहरि, वसनट्ठानं सम्मज्जि, आभिसमाचारिकवत्तपटिवत्तं मम अकासि, अहं पन अत्तनो दुब्बलचित्तताय अस्स मंसं खादित्वा चम्मं सुक्खापेत्वा अत्थरित्वा निसीदामि चेव निपज्जामि च, एवं बहूपकारो एस मय्हन्”ति. इति सो तेसं वादे भिन्दनत्थाय वानरचम्मे वानरवोहारं आरोपेत्वा तं तं परियायं सन्धाय इमं कथं कथेसि. सो हि तस्स निवुत्थपुब्बत्ता “पिट्ठे निसीदित्वा विचरिन्”ति आह; तं अंसे कत्वा पानीयघटस्स आहटपुब्बत्ता “पानीयघटं आहरी”ति आह; तेन चम्मेन भूमियं सम्मट्ठपुब्बत्ता “वसनट्ठानं सम्मज्जी”ति आह; निपन्नकाले तेन चम्मेन पिट्ठिया, अक्कन्तकाले पादानं फुट्ठपुब्बत्ता “वत्तपटिवत्तं मे अकासी”ति आह. छातकाले पन तस्स मंसं लभित्वा खादितत्ता “अहं पन अत्तनो दुब्बलचित्तताय तस्स मंसं खादिन्”ति आह.
तं सुत्वा ते अमच्चा “पाणातिपातो तेन कतो”ति सञ्ञाय “पस्सथ, भो, पब्बजितस्स कम्मं, मक्कटं किर मारेत्वा मंसं खादित्वा चम्मं गहेत्वा विचरती”ति पाणिं पहरित्वा परिहासमकंसु. महासत्तो ते तथा करोन्ते दिस्वा “इमे अत्तनो वादभेदनत्थाय मम चम्मं आदाय आगतभावं न जानन्ति, जानापेस्सामि ने”ति अहेतुकवादिं ताव आमन्तेत्वा पुच्छि– “आवुसो, त्वं कस्मा मं परिहससी”ति? “मित्तदुब्भिकम्मस्स चेव पाणातिपातस्स च कतत्ता”ति. ततो महासत्तो “यो पन गतिया चेव दिट्ठिया च ते सद्दहित्वा एवं करेय्य, तेन किं दुक्कटन्”ति तस्स वादं भिन्दन्तो आह–
139. “उदीरणा चे संगत्या, भावायमनुवत्तति;
अकामा अकरणीयं वा, करणीयं वापि कुब्बति;
अकामकरणीयम्हि, क्विध पापेन लिप्पति.
140. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
141. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”ति.
तत्थ उदीरणाति कथा. संगत्याति संगतिया छन्नं अभिजातीनं तं तं अभिजातिं उपगमनेन. भावायमनुवत्ततीति भावेन अनुवत्तति, करणत्थे सम्पदानं. अकामाति अकामेन अनिच्छाय. अकरणीयं वा करणीयं वापीति अकत्तब्बं पापं वा कत्तब्बं कुसलं वा. कुब्बतीति करोति. क्विधाति को इध. इदं वुत्तं होति– त्वं अहेतुकवादी “नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया”ति-आदिदिट्ठिको, अयं लोको संगतिया चेव सभावेन च अनुवत्तति परिणमति, तत्थ तत्थ सुखदुक्खं पटिसंवेदेति. अकामकोव पापं वा पुञ्ञं वा करोतीति वदसि, अयं तव उदीरणा सचे तथा, एवं सन्ते अकामकरणीयस्मिं अत्तनो धम्मताय पवत्तमाने पापे को इध सत्तो पापेन लिप्पति, सचे हि अत्तना अकतेन पापेन लिप्पति, न कोचि न लिप्पेय्याति.
सो चेति सो अहेतुकवादसङ्खातो तव भासितत्थो च अत्थजोतको धम्मो च कल्याणो न च पापको. “अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, सुखदुक्खं पटिसंवेदियन्ती”ति इदं भोतो वचनं सच्चं चे, सुहतो वानरो मया, को एत्थ मम दोसोति अत्थो. विजानियाति, सम्म, सचे हि त्वं अत्तनो वादस्स अपराधं जानेय्यासि, न मं गरहेय्यासि. किंकारणा? भोतो वादो हि तादिसो, तस्मा अयं मम वादं करोतीति मं पसंसेय्यासि, अत्तनो पन वादं अजानन्तो मं गरहसीति.
एवं महासत्तो तं निग्गण्हित्वा अप्पटिभाणं अकासि. सोपि राजपरिसति मङ्कुभूतो पत्तक्खन्धो निसीदि. महासत्तोपि तस्स वादं भिन्दित्वा इस्सरकतवादिं आमन्तेत्वा “त्वं, आवुसो, मं कस्मा परिहससि, यदि इस्सरनिम्मितवादं सारतो पच्चेसी”ति वत्वा आह–
142. “इस्सरो सब्बलोकस्स, सचे कप्पेति जीवितं;
इद्धिं ब्यसनभावञ्च, कम्मं कल्याणपापकं;
निद्देसकारी पुरिसो, इस्सरो तेन लिप्पति.
143. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;