[528] 3. महाबोधिजातकवण्णना

किं नु दण्डं किमजिनन्ति इदं सत्था जेतवने विहरन्तो पञ्ञापारमिं आरब्भ कथेसि. वत्थु महा-उमङ्गजातके (जा. 2.22.590 आदयो) आवि भविस्सति. तदा पन सत्था “न, भिक्खवे, इदानेव, पुब्बेपि तथागतो पञ्ञवा परप्पवादप्पमद्दनोयेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे असीतिकोटिविभवस्स उदिच्चब्राह्मणमहासालस्स कुले निब्बत्ति, “बोधिकुमारो”तिस्स नामं करिंसु. सो वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो पच्चागन्त्वा अगारमज्झे वसन्तो अपरभागे कामे पहाय हिमवन्तपदेसं पविसित्वा परिब्बाजकपब्बज्जं पब्बजित्वा तत्थेव वनमूलफलाहारो चिरं वसित्वा वस्सारत्तसमये हिमवन्ता ओरुय्ह चारिकं चरन्तो अनुपुब्बेन बाराणसिं पत्वा राजुय्याने वसित्वा पुनदिवसे परिब्बाजकसारुप्पेन नगरे भिक्खाय चरन्तो राजद्वारं पापुणि तमेनं सीहपञ्जरे ठितो राजा दिस्वा तस्स उपसमे पसीदित्वा तं अत्तनो भवनं पवेसेत्वा राजपल्लङ्के निसीदापेत्वा कतपटिसन्थारो थोकं धम्मकथं सुत्वा नानग्गरसभोजनं दापेसि. महासत्तो भत्तं गहेत्वा चिन्तेसि– “इदं राजकुलं नाम बहुदोसं बहुपच्चामित्तं होति, को नु खो मम उप्पन्नं भयं नित्थरिस्सती”ति. सो अविदूरे ठितं राजवल्लभं एकं पिङ्गलसुनखं दिस्वा महन्तं भत्तपिण्डं गहेत्वा तस्स दातुकामताकारं दस्सेसि. राजा ञत्वा सुनखस्स भाजनं आहरापेत्वा भत्तं गाहापेत्वा दापेसि. महासत्तोपि तस्स दत्वा भत्तकिच्चं निट्ठपेसि. राजापिस्स पटिञ्ञं गहेत्वा अन्तोनगरे राजुय्याने पण्णसालं कारेत्वा पब्बजितपरिक्खारे दत्वा तं तत्थ वासापेसि, देवसिकञ्चस्स द्वे तयो वारे उपट्ठानं अगमासि. भोजनकाले पन महासत्तो निच्चं राजपल्लङ्केयेव निसीदित्वा राजभोजनमेव भुञ्जति. एवं द्वादस संवच्छरानि अतीतानि.
तस्स पन रञ्ञो पञ्च अमच्चा अत्थञ्च धम्मञ्च अनुसासन्ति. तेसु एको अहेतुकवादी, एको इस्सरकतवादी, एको पुब्बेकतवादी, एको उच्छेदवादी, एको खत्तविज्जवादी. तेसु अहेतुकवादी “इमे सत्ता संसारसुद्धिका”ति महाजनं उग्गण्हापेसि. इस्सरकतवादी “अयं लोको इस्सरनिम्मितो”ति महाजनं उग्गण्हापेसि. पुब्बेकतवादी “इमेसं सत्तानं सुखं वा दुक्खं वा उप्पज्जमानं पुब्बेकतेनेव उप्पज्जती”ति महाजनं उग्गण्हापेसि. उच्छेदवादी “इतो परलोकं गतो नाम नत्थि, अयं लोको उच्छिज्जती”ति महाजनं उग्गण्हापेसि. खत्तविज्जवादी “मातापितरोपि मारेत्वा अत्तनोव अत्थो कातब्बो”ति महाजनं उग्गण्हापेसि. ते रञ्ञो विनिच्छये नियुत्ता लञ्जखादका हुत्वा अस्सामिकं सामिकं, सामिकं अस्सामिकं करोन्ति.
अथेकदिवसं एको पुरिसो कूटट्टपराजितो महासत्तं भिक्खाय चरन्तं राजगेहं पविसन्तं दिस्वा वन्दित्वा, “भन्ते, तुम्हे राजगेहे भुञ्जमाना विनिच्छयामच्चे लञ्जं गहेत्वा लोकं विनासेन्ते कस्मा अज्झुपेक्खथ, इदानि पञ्चहि अमच्चेहि कूटट्टकारकस्स हत्थतो लञ्जं गहेत्वा सामिकोव समानो अस्सामिको कतो”ति परिदेवि. सो तस्मिं कारुञ्ञवसेन विनिच्छयं गन्त्वा धम्मेन विनिच्छिनित्वा सामिकञ्ञेव सामिकं अकासि. महाजनो एकप्पहारेनेव महासद्देन साधुकारं अदासि. राजा तं सद्दं सुत्वा “किंसद्दो नामायन्”ति पुच्छित्वा तमत्थं सुत्वा कतभत्तकिच्चं महासत्तं उपनिसीदित्वा पुच्छि– “भन्ते, अज्ज किर वो अट्टो विनिच्छितो”ति. “आम, महाराजा”ति. “भन्ते, तुम्हेसु विनिच्छिनन्तेसु महाजनस्स वुड्ढि भविस्सति, इतो पट्ठाय तुम्हेव विनिच्छिनथा”ति. “महाराज, मयं पब्बजिता नाम, नेतं कम्मं अम्हाकं कम्मन्”ति. “भन्ते, महाजने कारुञ्ञेन कातुं वट्टति, तुम्हे सकलदिवसं मा विनिच्छिनथ, उय्यानतो पन इधागच्छन्ता विनिच्छयट्ठानं गन्त्वा पातोव चत्तारो अट्टे विनिच्छिनथ, भुत्वा उय्यानं गच्छन्ता चत्तारो, एवं महाजनस्स वुड्ढि भविस्सती”ति. सो तेन पुनप्पुनं याचियमानो “साधू”ति सम्पटिच्छित्वा ततो पट्ठाय तथा अकासि.
कूटट्टकारका ओकासं न लभिंसु. तेपि अमच्चा लञ्जं अलभन्ता दुग्गता हुत्वा चिन्तयिंसु “बोधिपरिब्बाजकस्स विनिच्छिननकालतो पट्ठाय मयं किञ्चि न लभाम, हन्द नं ‘राजवेरिको’ति वत्वा रञ्ञो अन्तरे परिभिन्दित्वा मारापेस्सामा”ति. ते राजानं उपसङ्कमित्वा, “महाराज, बोधिपरिब्बाजको तुम्हाकं अनत्थकामो”ति वत्वा असद्दहन्तेन रञ्ञा “सीलवा एस ञाणसम्पन्नो, न एवं करिस्सती”ति वुत्ते, “महाराज, तेन सकलनगरवासिनो अत्तनो हत्थे कत्वा केवलं अम्हेयेव पञ्च जने कातुं न सक्का, सचे अम्हाकं वचनं न सद्दहथ, तस्स इधागमनकाले परिसं ओलोकेथा”ति आहंसु. राजा “साधू”ति सीहपञ्जरे ठितो तं आगच्छन्तं ओलोकेन्तो परिवारं दिस्वा अत्तनो अञ्ञाणेन अट्टकारकमनुस्से “तस्स परिवारा”ति मञ्ञमानो भिज्जित्वा ते अमच्चे पक्कोसापेत्वा “किन्ति करोमा”ति पुच्छि. “गण्हापेथ नं, देवा”ति. “ओळारिकं अपराधं अपस्सन्ता कथं गण्हामा”ति. “तेन हि, महाराज, पकतिपरिहारमस्स हापेथ, तं परिहायन्तं दिस्वा पण्डितो परिब्बाजको कस्सचि अनारोचेत्वा सयमेव पलायिस्सती”ति.
राजा “साधू”ति वत्वा अनुपुब्बेन तस्स परिहारं परिहापेसि. पठमदिवसं ताव नं तुच्छपल्लङ्केयेव निसीदापेसुं. सो तुच्छपल्लङ्कं दिस्वाव रञ्ञो परिभिन्नभावं ञत्वा सयमेव उय्यानं गन्त्वा तं दिवसमेव पक्कमितुकामो हुत्वापि “एकन्तेन ञत्वा पक्कमिस्सामी”ति न पक्कामि. अथस्स पुनदिवसे तुच्छपल्लङ्के निसिन्नस्स रञ्ञोपकतिभत्तञ्च अञ्ञञ्च गहेत्वा मिस्सकभत्तं अदंसु. ततियदिवसे महातलं पविसितुं अदत्वा सोपानसीसेयेव ठपेत्वा मिस्सकभत्तं अदंसु. सो तम्पि आदाय उय्यानं गन्त्वा भत्तकिच्चं अकासि. चतुत्थदिवसे हेट्ठापासादे ठपेत्वा कणाजकभत्तं अदंसु. सो तम्पि गहेत्वा उय्यानं गन्त्वा भत्तकिच्चं अकासि. राजा अमच्चे पुच्छि– “बोधिपरिब्बाजको सक्कारे परिहापितेपि न पक्कमति, किन्ति नं करोमा”ति? “देव, न सो भत्तत्थाय चरति, छत्तत्थाय पन चरति. सचे भत्तत्थाय चरेय्य, पठमदिवसंयेव पलायेय्या”ति. “इदानि किं करोमा”ति? “स्वे घातापेथ नं, महाराजा”ति. सो “साधू”ति तेसञ्ञेव हत्थे खग्गे ठपेत्वा “स्वे अन्तरद्वारे ठत्वा पविसन्तस्सेवस्स सीसं छिन्दित्वा खण्डाखण्डिकं कत्वा कञ्चि अजानापेत्वा वच्चकुटियं पक्खिपित्वा न्हत्वा आगच्छेय्याथा”ति आह. ते “साधू”ति सम्पटिच्छित्वा “स्वे आगन्त्वा एवं करिस्सामा”ति अञ्ञमञ्ञं विचारेत्वा एवं अत्तनो निवेसनं अगमंसु.
राजापि सायं भुत्तभोजनो सिरिसयने निपज्जित्वा महासत्तस्स गुणे अनुस्सरि. अथस्स तावदेव सोको उप्पज्जि, सरीरतो सेदा मुच्चिंसु, सयने अस्सासं अलभन्तो अपरापरं परिवत्ति. अथस्स अग्गमहेसी उपनिपज्जि, सो ताय सद्धिं सल्लापमत्तम्पि न करि. अथ नं सा “किं नु खो, महाराज, सल्लापमत्तम्पि न करोथ, अपि नु खो मे कोचि अपराधो अत्थी”ति पुच्छि. “नत्थि देवि, अपिच खो बोधिपरिब्बाजको किर अम्हाकं पच्चत्थिको जातोति तस्स स्वे घातनत्थाय पञ्च अमच्चे आणापेसिं, ते पन नं मारेत्वा खण्डाखण्डिकं कत्वा वच्चकूपे पक्खिपिस्सन्ति, सो पन अम्हाकं द्वादस संवच्छरानि बहुं धम्मं देसेसि, एकापराधोपिस्स मया पच्चक्खतो न दिट्ठपुब्बो, परपत्तियेन हुत्वा तस्स मया वधो आणत्तो, तेन कारणेन सोचामी”ति. अथ नं सा “सचे ते देव सो पच्चत्थिको जातो, तं घातेन्तो किं सोचसि, पच्चत्थिकं नाम पुत्तम्पि घातेत्वा अत्तनो सोत्थिभावो कातब्बोव, मा सोचित्था”ति अस्सासेसि. सो तस्सा वचनेन पटिलद्धस्सासो निद्दं ओक्कमि.
तस्मिं खणे कोलेय्यको पिङ्गलसुनखो तं कथं सुत्वा “स्वे मया अत्तनो बलेनस्स जीवितं दातुं वट्टती”ति चिन्तेत्वा पुनदिवसे पातोव पासादा ओरुय्ह महाद्वारं आगन्त्वा उम्मारे सीसं कत्वा महासत्तस्स आगमनमग्गं ओलोकेन्तोव निपज्जि. तेपि अमच्चा पातोव खग्गहत्था आगन्त्वा द्वारन्तरे अट्ठंसु. बोधिसत्तोपि वेलं सल्लक्खेत्वा उय्याना निक्खम्म राजद्वारं आगञ्छि. अथ नं सुनखो दिस्वा मुखं विवरित्वा चतस्सो दाठा दस्सेत्वा “किं त्वं, भन्ते, जम्बुदीपतले अञ्ञत्थ भिक्खं न लभसि, अम्हाकं राजा तव मारणत्थाय पञ्च अमच्चे खग्गहत्थे द्वारन्तरे ठपेसि, मा त्वं नलाटेन मच्चुं गहेत्वा आगमि, सीघं पक्कमा”ति महासद्देन विरवि. सो सब्बरुतञ्ञुताय तमत्थं ञत्वा ततोव निवत्तित्वा उय्यानं गन्त्वा पक्कमनत्थाय परिक्खारे आदियि. राजा सीहपञ्जरे ठितो तं आगच्छन्तं गच्छन्तञ्च दिस्वा “सचे अयं मम पच्चत्थिको भवेय्य, उय्यानं गन्त्वा बलं सन्निपातापेत्वा कम्मसज्जो भविस्सति. नो चे, अत्तनो परिक्खारे गहेत्वा गमनसज्जो भविस्सति, जानिस्सामि तावस्स किरियन्”ति उय्यानं गन्त्वा महासत्तं अत्तनो परिक्खारे आदाय “गमिस्सामी”ति पण्णसालतो निक्खन्तं चङ्कमनकोटियं दिस्वाव वन्दित्वा एकमन्तं ठितो पठमं गाथमाह–
124. “किं नु दण्डं किमजिनं, किं छत्तं किमुपाहनं;
किमङ्कुसञ्च पत्तञ्च, सङ्घाटिञ्चापि ब्राह्मण;
तरमानरूपोहासि, किं नु पत्थयसे दिसन्”ति.
तस्सत्थो भन्ते, पुब्बे त्वं अम्हाकं घरं आगच्छन्तो दण्डादीनि न गण्हासि, अज्ज पन केन कारणेन दण्डञ्च अजिनञ्च छत्तूपाहनञ्च मत्तिकपसिब्बकोलम्बन-अङ्कुसञ्च मत्तिकपत्तञ्च सङ्घाटिञ्चाति सब्बेपिमे परिक्खारे तरमानरूपो गण्हासि, कतरं नु दिसं पत्थेसि, कत्थ गन्तुकामोसीति पुच्छि.
तं सुत्वा महासत्तो “अयं अत्तना कतकम्मं न जानातीति मञ्ञति, जानापेस्सामि नन्”ति द्वे गाथा अभासि–
125. “द्वादसेतानि वस्सानि, वुसितानि तवन्तिके;
नाभिजानामि सोणेन, पिङ्गलेनाभिकूजितं.
126. “स्वायं दित्तोव नदति, सुक्कदाठं विदंसयं;
तव सुत्वा सभरियस्स, वीतसद्धस्स मं पती”ति.
तत्थ अभिकूजितन्ति एतेन तव सुनखेन एवं महाविरवेन विरवितं न जानामि. दित्तो वाति दप्पितो विय. सभरियस्साति तव सभरियस्स मम मारणत्थाय पञ्चन्नं अमच्चानं आणत्तभावं कथेन्तस्स सुत्वा “किं त्वं अञ्ञत्थ भिक्खं न लभसि, रञ्ञा ते वधो आणत्तो, इध मागच्छी”ति दित्तोव नदति. वीतसद्धस्स मं पतीति ममन्तरे विगतसद्धस्स तव वचनं सुत्वा एव नदतीति आह.
ततो राजा अत्तनो दोसं सम्पटिच्छित्वा तं खमापेन्तो चतुत्थं गाथमाह–
127. “अहु एस कतो दोसो, यथा भाससि ब्राह्मण;
एस भिय्यो पसीदामि, वस ब्राह्मण मागमा”ति.
तत्थ भिय्योति सच्चं मया एवं आणत्तं, अयं मे दोसो, एस पनाहं इदानि अधिकतरं तयि पसीदामि, इधेव वस, मा अञ्ञत्थ गमीति.
तं सुत्वा महासत्तो, “महाराज, पण्डिता नाम तादिसेन परपत्तियेन अपच्चक्खकारिना सद्धिं न वसन्ती”ति वत्वा तस्स अनाचारं पकासेन्तो आह–
128. “सब्बसेतो पुरे आसि, ततोपि सबलो अहु;
सब्बलोहितको दानि, कालो पक्कमितुं मम.