98. “अद्धा हि सब्बं अभिपारक त्वं, धम्मं अचारी मम कत्तुपुत्त;
अञ्ञो नु ते को इध सोत्थिकत्ता, द्विपदो नरो अरुणे जीवलोके.
99. “तुवं नु सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगुत्तो धम्मविदू सुमेधो;
सो धम्मगुत्तो चिरमेव जीव, धम्मञ्च मे देसय धम्मपाल.
100. “तदिङ्घ अभिपारक, सुणोहि वचनं मम;
धम्मं ते देसयिस्सामि, सतं आसेवितं अहं.
101. “साधु धम्मरुची राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखं.
102. “अक्कोधनस्स विजिते, ठितधम्मस्स राजिनो;
सुखं मनुस्सा आसेथ, सीतच्छायाय सङ्घरे.
103. “न चाहमेतं अभिरोचयामि, कम्मं असमेक्खकतं असाधु;
ये वापि ञत्वान सयं करोन्ति, उपमा इमा मय्हं तुवं सुणोहि.
104. “गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं गते सति.
105. “एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.
106. “गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति, नेत्ते उजुं गते सति.
107. “एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.
108. “न चापाहं अधम्मेन, अमरत्तमभिपत्थये;
इमं वा पथविं सब्बं, विजेतुं अभिपारक.
109. “यञ्हि किञ्चि मनुस्सेसु, रतनं इध विज्जति;
गावो दासो हिरञ्ञञ्च, वत्थियं हरिचन्दनं.
110. “अस्सित्थियो रतनं मणिकञ्च, यञ्चापि मे चन्दिमसूरिया अभिपालयन्ति;
न तस्स हेतु विसमं चरेय्यं, मज्झे सिवीनं उसभोम्हि जातो.
111. “नेता हिता उग्गतो रट्ठपालो, धम्मं सिवीनं अपचायमानो;
सो धम्ममेवानुविचिन्तयन्तो, तस्मा सके चित्तवसे न वत्तो.
112. “अद्धा तुवं महाराज, निच्चं अब्यसनं सिवं;
करिस्ससि चिरं रज्जं, पञ्ञा हि तव तादिसी.
113. “एतं ते अनुमोदाम, यं धम्मं नप्पमज्जसि;
धम्मं पमज्ज खत्तियो, रट्ठा चवति इस्सरो.
114. “धम्मं चर महाराज, मातापितूसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
115. “धम्मं चर महाराज, पुत्तदारेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
116. “धम्मं चर महाराज, मित्तामच्चेसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
117. “धम्मं चर महाराज, वाहनेसु बलेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
118. “धम्मं चर महाराज, गामेसु निगमेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
119. “धम्मं चर महाराज, रट्ठेसु जनपदेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
120. “धम्मं चर महाराज, समणब्राह्मणेसु च;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
121. “धम्मं चर महाराज, मिगपक्खीसु खत्तिय;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
122. “धम्मं चर महाराज, धम्मो चिण्णो सुखावहो;
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि.
123. “धम्मं चर महाराज, स-इन्दा देवा सब्रह्मका;
सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो”ति.
तत्थ सब्बापीति, जनिन्द, अहमेतं एककोव पटिच्छादेत्वा आनेस्सामि, तस्मा ठपेत्वा ममञ्च तुवञ्च अञ्ञा सब्बापि पजा इमस्स कतस्स आकारमत्तम्पि न जञ्ञा न जानिस्सन्ति. भुसेहीति ताय सद्धिं अभिरमन्तो अत्तनो तण्हावनथं भुसं करोहि वड्ढेहि मनोरथं पूरेहि. सजाहीति मनोरथं पन पूरेत्वा सचे ते न रुच्चति, अथ नं सजाहि मय्हमेव पटिदेहि. कम्मकरन्ति, सम्म अभिपारक, यो मनुस्सो पापकं कम्मं करोन्तो, सो पच्छा मा इध अञ्ञे इदं पापकम्मं मञ्ञिंसु मा जानन्तूति मञ्ञति चिन्तेति, दुचिन्तितमेतं तस्स. किंकारणा? पस्सन्ति भूतानि करोन्तमेतन्ति ये च बुद्धा पच्चेकबुद्धा बुद्धपुत्ता इद्धिया युत्ता, ते च नं पस्सन्तियेव. न मे पियाति, सम्म अभिपारक, अञ्ञो नु ते कोचि “इध लोकस्मिं सकलायपि पथविया न मे उम्मादन्ती पिया”ति एवं सद्दहेय्य.
सीहोव सेलस्स गुहन्ति, महाराज, सचे त्वं तं इध न आनेसि, अथ यथा सीहो किलेसपरिळाहे उप्पन्ने सीहपोतिकाय वसनट्ठानं मणिगुहं उपेति, एवं तस्सा वसनट्ठानं गच्छ, तत्थ अत्तनो पत्थनं पूरेहीति. सुखप्फलन्ति, सम्म अभिपारक, पण्डिता अत्तनो दुक्खेन फुट्ठा समाना न सुखविपाकदायककम्मं परिच्चजन्ति, सम्मोहिता वापि हुत्वा मोहेन मूळ्हा सुखेन मत्ता पापकम्मं नाम न समाचरन्ति. यथासुखं, सामि, करोहि कामन्ति, सामि सिविराज, अत्तनो दासिं परिचारेन्तस्स गरहा नाम नत्थि, त्वं यथासुखं यथाज्झासयं कामं करोहि, अत्तनो इच्छं पूरेहीति. न तेन सो जीवतीति, सम्म अभिपारक, यो “इस्सरोम्ही”ति पापं करोति, कत्वा च किं मं देवमनुस्सा वक्खन्तीति न उत्तसति न ओत्तप्पति, सो तेन कम्मेन न च दीघकालं जीवति, खिप्पमेव मरति, देवतापि पन “किं इमस्स पापरञ्ञो रज्जेन, वरमस्स वाळुकघटं गले बन्धित्वा मरणन्”ति लामकेन चक्खुना ओलोकेन्ति.
अञ्ञातकन्ति, महाराज, अञ्ञेसं सन्तकं तेहि सामिकेहि पदिन्नं दानं ये अत्तनो धम्मे ठिता पटिच्छन्ति, ते तत्थ पटिच्छका च दायका च सब्बेपि सुखप्फलमेव कम्मं करोन्ति. पटिग्गाहके हि पटिग्गण्हन्ते तं दानं दायकस्स महन्तं विपाकं देतीति. यो अत्तदुक्खेनाति, सम्म अभिपारक, यो अत्तनो दुक्खेन पीळितो तं परस्स दहति, अत्तनो सरीरतो अपनेत्वा परस्स सरीरे खिपति, परस्स वा सुखेन अत्तनो सुखं दहति, परस्स सुखं गहेत्वा अत्तनि पक्खिपति, “अत्तनो दुक्खं हरिस्सामी”ति परं दुक्खितं करोति, “अत्तानं सुखेस्सामी”ति परं दुक्खितं करोति, “अत्तानं सुखेस्सामी”ति परस्स सुखं नासेति, न सो धम्मं जानाति. यो पन एवं जानाति “यथेविदं मय्हं सुखदुक्खं, तथा परेसन्”ति, स वेदि धम्मं जानाति नामाति अयमेतिस्सा गाथाय अत्थो.
पियेन ते दम्मीति पियेन कारणभूतेन पियं फलं पत्थेन्तो दम्मीति अत्थो. पियं लभन्तीति संसारे संसरन्ता पियमेव लभन्ति. कामहेतुकन्ति, सम्म अभिपारक कामहेतुकं अयुत्तं कत्वा “अत्तानं वधिस्सामी”ति मे परिवितक्को उप्पज्जति. मय्ह सतिन्ति मम सन्तकं. “मय्ह सती”तिपि पाठो, मम सन्तकाति एवं मञ्ञमानो सचे त्वं तं न कामेसीति अत्थो. सब्बजनस्साति सब्बा सेनियो सन्निपातापेत्वा तस्स सब्बजनस्स अयं मय्हं अहिताति परिच्चजिस्सामि. ततो अव्हयेसीति ततो तं अपरिग्गहितत्ता आनेय्यासि. अदूसियन्ति अनपराधं. कत्तेति तमेव अपरेन नामेन आलपति. सो हि रञ्ञो हितं करोति, तस्मा “कत्ता”ति वुच्चति. न चापि त्यस्साति एवं अकिच्चकारीति नगरे तव कोचि पक्खोपि न भवेय्य.
निन्दन्ति न केवलं उपवादमेव, सचेपि मं कोचि सम्मुखा निन्दिस्सति वा पसंसिस्सति वा, दोसं वा पन आरोपेन्तो गरहिस्सति, तम्पाहं निन्दं पसंसं गरहञ्च सब्बं सहिस्सामि, सब्बमेतं मम आगच्छतूति वदति. तम्हाति यो एते निन्दादयो न गण्हाति, तम्हा पुरिसा इस्सरियसङ्खाता सिरी च पञ्ञासङ्खाता लक्खी च थलट्ठानतो सुवुट्ठिसङ्खातो आपो विय अपेति न पतिट्ठातीति. एत्तोति इतो मम तस्सा परिच्चत्तकारणा. धम्मातिसारञ्चाति धम्मं अतिक्कमित्वा पवत्तं अकुसलं वा यं किञ्चि होति. पच्चुत्तरिस्सामीति सम्पटिच्छिस्सामि धारयिस्सामि. थावरानं तसानन्ति यथा महापथवी खीणासवानञ्च पुथुज्जनानञ्च किञ्चि सम्पटिच्छति सब्बं अधिवासेति, तथेवाहम्पि सब्बमेतं सम्पटिच्छिस्सामि अधिवासेस्सामीति दीपेति. एकोविमन्ति अहं एकोव इमम्पि अत्तनो दुक्खभारं हारयिस्सामि धारयिस्सामि वहिस्सामि. धम्मे ठितोति विनिच्छयधम्मे पवेणिधम्मे तिविधसुचरितधम्मे च ठितो हुत्वा.
सग्गूपगन्ति देव, पुञ्ञकम्मं नामेतं सग्गूपगं होति. यञ्ञे धनन्ति यञ्ञधनं, अयमेव वा पाठो. सखाति उम्मादन्तीपि मम सहायिका, त्वम्पि सहायको. पितरोति ब्रह्मानो. सब्बेति न केवलं देवब्रह्मानोव, सब्बे रट्ठवासिनोपि मं पस्सथ, “भो, सहायकस्स भरिया सहायिका इमिना गेहे कता”ति निन्देय्युं. न हेतधम्मन्ति न हि एतं अधम्मिकं. यं ते मयाति यस्मा मया सा तुय्हं दिन्ना, तस्मा एतं अधम्मोति न वदिस्सन्ति. सतन्ति सन्तानं बुद्धादीनं खन्तिमेत्ताभावनासीलाचारसङ्खातानि धम्मानि सुवण्णितानि समुद्दवेलाव दुरच्चयानि, तस्मा यथा समुद्दो वेलं नातिक्कमति, एवमहम्पि सीलवेलं नातिक्कमिस्सामीति वदति.
आहुनेय्यो मेसीति, महाराज, त्वं मम आहुनपाहुनसक्कारस्सानुच्छविको. धाता विधाता चसि कामपालोति त्वं मम, देव, धारणतो धाता इस्सरियसुखस्स विदहनतो विधाता इच्छितपत्थितानं कामानं पालनतो कामपालो. तयी हुताति तुय्हं दिन्ना. कामेन मेति मम कामेन मम पत्थनाय उम्मादन्तिं पटिच्छाति एवं अभिपारको रञ्ञो देति. राजा “न मय्हं अत्थो”ति पटिक्खिपति. भूमियं पतितं साकुणिकपच्छिं पिट्ठिपादेन पहरित्वा अटवियं खिपन्ता विय उभोपि नं जहन्तेव. इदानि राजा पुन अकथनत्थाय तं सन्तज्जेन्तो “अद्धा ही”ति गाथमाह. तत्थ कत्तुपुत्ताति पितापिस्स कत्ताव, तेन नं एवं आलपति. इदं वुत्तं होति– अद्धा त्वं इतो पुब्बे मय्हं सब्बधम्मं अचरि, हितमेव वुड्ढिमेव अकासि, इदानि पन पटिपक्खो हुत्वा बहुं कथेसि, “मा एवं विप्पलपसि, अञ्ञो नु ते द्विपदो नरो, को इध जीवलोके अरुणेयेव सोत्थिकत्ता, सचे हि अहं विय अञ्ञो राजा तव भरियाय पटिबद्धचित्तो अभविस्स, अन्तो-अरुणेयेव तव सीसं छिन्दापेत्वा तं अत्तनो घरे करेय्य, अहं पन अकुसलभयेनेव न करोमि, तुण्ही होहि, न मे एताय अत्थो”ति तं सन्तज्जेसि.
सो तं सुत्वा पुन किञ्चि वत्तुं असक्कोन्तो रञ्ञो थुतिवसेन “तुवं नू”ति गाथमाह. तस्सत्थो– महाराज, त्वञ्ञेव सकलजम्बुदीपे सब्बेसं नरिन्दानं सेट्ठो, त्वं अनुत्तरो, त्वं विनिच्छयधम्मपवेणिधम्मसुचरितधम्मानं गोपायनेन धम्मगुत्तो, तेसं विदितत्ता धम्मविदू त्वं सुमेधो, सो त्वं यं धम्मं गोपेसि, तेनेव गुत्तो चीरं जीव, धम्मञ्च मे देसेहि धम्मपालक, धम्मगोपक, राजवराति.
अथ राजा धम्मं देसेन्तो “तदिङ्घा”ति-आदिमाह. तत्थ इङ्घाति चोदनत्थे निपातो, यस्मा मं त्वं चोदेसि, तस्माति अत्थो. सतन्ति बुद्धादीहि सप्पुरिसेहि आसेवितं. साधूति सुन्दरो पसत्थो. विनिच्छयपवेणिसुचरितधम्मे रोचेतीति धम्मरुचि. तादिसो हि जीवितं जहन्तोपि अकिच्चं न करोति, तस्मा साधु. पञ्ञाणवाति ञाणसम्पन्नो. मित्तानमद्दुब्भोति मित्तस्स अदुस्सनभावो. Ýhitadhammass±ti पतिट्ठिततिविधधम्मस्स. आसेथाति आसेय्युं निसीदेय्युं. देसनासीसमेव चेतं, चत्तारोपि इरियापथे सुखं कप्पेय्युन्ति अयं पनेत्थ अत्थो. सीतच्छायायाति पुत्तदारञातिमित्तानं सीतलाय छायाय. सङ्घरेति सकघरे, अत्तनो गेहेति अत्थो. अधम्मबलिदण्डादीहि अनुपद्दुता सुखं वसेय्युन्ति दस्सेति. न चाहमेतन्ति, सम्म अभिपारक, यमेतं असमेक्खित्वा कतं असाधुकम्मं, एतं अहं न रोचयामि. ये वापि ञत्वानाति ये वा पन राजानो ञत्वा तुलेत्वा तीरेत्वा सयं करोन्ति, तेसाहं कम्मं रोचेमीति अधिप्पायो. उपमा इमाति इमस्मिं पनत्थे त्वं मय्हं इमा द्वे उपमा सुणोहि.
जिम्हन्ति वङ्कं. नेत्तेति यो गावियो नेति, तस्मिं जेट्ठक-उसभे. पगेवाति तस्मिं अधम्मं चरन्ते इतरा पजा पगेव चरति, अतिविय करोतीति अत्थो. धम्मिकोति चत्तारि अगतिगमनानि पहाय धम्मेन रज्जं कारेन्तो. अमरत्तन्ति देवत्तं. रतनन्ति सविञ्ञाणकाविञ्ञाणकरतनं. वत्थियन्ति कासिकवत्थमेव. अस्सित्थियोति वातसमगति-अस्सेपि उत्तमरूपधरा इत्थियोपि. रतनं मणिकञ्चाति सत्तविधरतनञ्च महग्घभण्डकञ्च. अभिपालयन्तीति आलोकं करोन्ता रक्खन्ति. न तस्साति तस्स चक्कवत्तिरज्जस्सपि हेतु न विसमं चरेय्यं. उसभोम्हीति यस्मा अहं सिवीनं मज्झे जेट्ठकराजा हुत्वा जातो, तस्मा चक्कवत्तिरज्जकारणम्पि न विसमं चरामीति अत्थो. नेताति महाजनं कुसले पतिट्ठापेत्वा देवनगरं नेता, हितकरणेन तस्स हिता, “सिविराजा किर धम्मचारी”ति सकलजम्बुदीपे ञातत्ता उग्गतो, समेन रट्ठपालनतो रट्ठपालो. अपचायमानोति सिवीनं पोराणकराजूनं पवेणिधम्मं अपचायमानो. सोति सो अहं तमेव धम्मं अनुविचिन्तयन्तो तस्मा तेन कारणेन अत्तनो चित्तस्स वसे न वत्तामि.
एवं महासत्तस्स धम्मकथं सुत्वा अभिपारको थुतिं करोन्तो “अद्धा”ति-आदिमाह. नप्पमज्जसीति अत्तना कथितधम्मं नप्पमज्जसि तत्थेव वत्तेसि. धम्मं पमज्जाति धम्मं पमुस्सित्वा अगतिवसेन गन्त्वा. एवं सो तस्स थुतिं कत्वा “धम्मं चरा”ति धम्मचरियाय निय्योजेन्तो उत्तरिपि दस ओवादगाथा अभासि. तासमत्थो हेट्ठा तेसकुणजातके (जा. 2.17.1 आदयो) वण्णितोव.
एवं अभिपारकसेनापतिना रञ्ञो धम्मे देसिते राजा उम्मादन्तिया पटिबद्धचित्तं विनोदेसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठासि. तदा सुनन्दसारथि आनन्दो अहोसि, अभिपारको सारिपुत्तो, उम्मादन्ती उप्पलवण्णा, सेसपरिसा बुद्धपरिसा, सिविराजा अहमेव अहोसिन्ति.

उम्मादन्तीजातकवण्णना दुतिया.