519. सम्बुलाजातकं (9)

297. का वेधमाना गिरिकन्दरायं, एका तुवं तिट्ठसि संहितूरु [सञ्ञतूर (सी. पी.), सञ्चितूरु (स्या.)];
पुट्ठासि मे पाणिपमेय्यमज्झे, अक्खाहि मे नामञ्च बन्धवे च.
298. ओभासयं वनं रम्मं, सीहब्यग्घनिसेवितं;
का वा त्वमसि कल्याणि, कस्स वा त्वं सुमज्झिमे;
अभिवादेमि तं भद्दे, दानवाहं नमत्थु ते.
299. यो पुत्तो कासिराजस्स, सोत्थिसेनोति तं विदू;
तस्साहं सम्बुला भरिया, एवं जानाहि दानव;
अभिवादेमि तं भन्ते [भद्दन्ते (सी. स्या.)], सम्बुलाहं नमत्थु ते.
300. वेदेहपुत्तो भद्दन्ते, वने वसति आतुरो;
तमहं रोगसम्मत्तं, एका एकं उपट्ठहं [उपट्ठहिं (सी.)].
301. अहञ्च वनमुञ्छाय, मधुमंसं मिगाबिलं [मिगाविलं (सी.)];
यदा हरामि तं भक्खो, तस्स नूनज्ज नाधति [नाथति (क.)].
302. किं वने राजपुत्तेन, आतुरेन करिस्ससि;
सम्बुले परिचिण्णेन, अहं भत्ता भवामि ते.
303. सोकट्टाय दुरत्ताय, किं रूपं विज्जते मम;
अञ्ञं परियेस भद्दन्ते, अभिरूपतरं मया.
304. एहिमं गिरिमारुय्ह, भरिया मे [मय्हं (सी. स्या. पी.)] चतुस्सता;
तासं त्वं पवरा होहि, सब्बकामसमिद्धिनी.
305. नून [ननु (सी. स्या. पी. क.)] तारकवण्णाभे [हाटकवण्णाभे (पी.)], यं किञ्चि मनसिच्छसि;
सब्बं तं पचुरं मय्हं, रमस्स्वज्ज [रमसुज्ज (सी. स्या.)] मया सह.
306. नो चे तुवं महेसेय्यं, सम्बुले कारयिस्ससि;
अलं त्वं पातरासाय, पण्हे [मञ्ञे (सी. पी.)] भक्खा भविस्ससि.
307. तञ्च सत्तजटो लुद्दो, कळारो पुरिसादको;
वने नाथं अपस्सन्तिं, सम्बुलं अग्गही भुजे.
308. अधिपन्ना पिसाचेन, लुद्देनामिसचक्खुना;
सा च सत्तुवसम्पत्ता, पतिमेवानुसोचति.
309. न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो;
यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा.
310. न सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला;
सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ति पटिसेधितारो.
311. इत्थीनमेसा पवरा यसस्सिनी, सन्ता समा अग्गिरिवुग्गतेजा;
तञ्चे तुवं रक्खसादेसि कञ्ञं, मुद्धा च हि सत्तधा ते फलेय्य;
मा त्वं दही [जही (पी.)] मुञ्च पतिब्बताय [पतिब्बता सा (सी.), पतिब्बता या (पी.)].
312. सा च अस्सममागच्छि, पमुत्ता पुरिसादका;
नीळं [निड्डं (स्या. क.)] पळिनं सकुणीव [फलिनसकुणीव (सी. स्या. पी.)], गतसिङ्गंव आलयं.
313. सा तत्थ परिदेवेसि, राजपुत्ती यसस्सिनी;
सम्बुला उतुमत्तक्खा, वने नाथं अपस्सन्ती [अपस्सती (सी.)].
314. समणे ब्राह्मणे वन्दे, सम्पन्नचरणे इसे;
राजपुत्तं अपस्सन्ती, तुम्हंम्हि [तुम्हं हि (पी.)] सरणं गता.
315. वन्दे सीहे च ब्यग्घे च, ये च अञ्ञे वने मिगा;
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.
316. तिणा [तिण (पी.)] लतानि ओसध्यो, पब्बतानि वनानि च;
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.
317. वन्दे इन्दीवरीसामं, रत्तिं नक्खत्तमालिनिं;
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.
318. वन्दे भागीरथिं गङ्गं, सवन्तीनं पटिग्गहं;
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.
319. वन्दे अहं पब्बतराजसेट्ठं, हिमवन्तं सिलुच्चयं;
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता.
320. अतिसायं वतागच्छि, राजपुत्ति यसस्सिनि;
केन नुज्ज समागच्छि [समागच्छि (सी. पी.)], को ते पियतरो मया.
321. इदं खोहं तदावोचं [तदवोचं (सी. स्या.)], गहिता तेन सत्तुना;
न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो;
यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा.
322. चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;
थीनं भावो दुराजानो, मच्छस्सेवोदके गतं.
323. तथा मं सच्चं पालेतु, पालयिस्सति चे ममं;
यथाहं नाभिजानामि, अञ्ञं पियतरं तया;
एतेन सच्चवज्जेन, ब्याधि ते वूपसम्मतु.
324. ये कुञ्जरा सत्तसता उळारा, रक्खन्ति रत्तिन्दिवमुय्युतावुधा;
धनुग्गहानञ्च सतानि सोळस, कथंविधे पस्ससि भद्दे सत्तवो.
325. अलङ्कतायो पदुमुत्तरत्तचा, विरागिता पस्सति हंसगग्गरा;
तासं सुणित्वा मितगीतवादितं [मितगीतवादिनं (पी.)], न दानि मे तात तथा यथा पुरे.
326. सुवण्णसंकच्चधरा सुविग्गहा, अलङ्कता मानुसियच्छरूपमा;
सेनोपिया [सेनूपिया (पी.)] तात अनिन्दितङ्गियो, खत्तियकञ्ञा पटिलोभयन्ति [पटिलाभयन्ति (पी.)] नं.
327. सचे अहं तात तथा यथा पुरे, पतिं तमुञ्छाय पुना वने भरे;
सम्मानये मं न च मं विमानये, इतोपि मे तात ततो वरं सिया.
328. यमन्नपाने विपुलस्मि ओहिते, नारी विमट्ठाभरणा अलङ्कता;
सब्बङ्गुपेता [पञ्चङ्गुपेता (सी. स्या. पी.)] पतिनो च अप्पिया, अबज्झ [अवज्झ (स्या.), आबज्झ (पी.)] तस्सा मरणं ततो वरं.
329. अपि चे दलिद्दा कपणा अनाळ्हिया, कटादुतीया पतिनो च सा पिया;
सब्बङ्गुपेतायपि अप्पियाय, अयमेव सेय्या [सेय्यो (स्या. क.)] कपणापि या पिया [कपणापि या (क.)].
330. सुदुल्लभित्थी पुरिसस्स या हिता, भत्तित्थिया दुल्लभो यो हितो च;
हिता च ते सीलवती च भरिया, जनिन्द धम्मं चर सम्बुलाय.
331. सचे तुवं विपुले लद्धभोगे, इस्सावतिण्णा मरणं उपेसि;
अहञ्च ते भद्दे इमा राजकञ्ञा [इमा च कञ्ञा (पी.)], सब्बे [सब्बेव (सी. स्या. पी.)] ते वचनकरा भवामाति.

सम्बुलाजातकं नवमं.