518. पण्डरनागराजजातकं (8)
258. विकिण्णवाचं अनिगुय्ह [अनिगूळ्ह (पी.)] मन्तं, असञ्ञतं अपरिचक्खितारं [अपरिरक्खितारं (क.)];
भयं तमन्वेति सयं अबोधं, नागं यथा पण्डरकं सुपण्णो [सुवण्णो (क.)].
259. यो गुय्हमन्तं परिरक्खनेय्यं, मोहा नरो संसति हासमानो [भासमानो (पी.)];
तं भिन्नमन्तं भयमन्वेति खिप्पं, नागं यथा पण्डरकं सुपण्णो.
260. नानुमित्तो गरुं अत्थं, गुय्हं वेदितुमरहति;
सुमित्तो च असम्बुद्धं, सम्बुद्धं वा अनत्थ वा.
261. विस्सासमापज्जिमहं अचेलं [अचेलो (सी. पी.)], समणो अयं सम्मतो भावितत्तो;
तस्साहमक्खिं विवरिं [विवरं (सी.)] गुय्हमत्थं, अतीतमत्थो कपणं [कपणो (पी.)] रुदामि.
262. तस्साहं परमं [पुरिमं (सी.)] ब्रह्मे गुय्हं, वाचञ्हि मं नासक्खिं [नासक्खि (पी.)] संयमेतुं;
तप्पक्खतो हि भयमागतं ममं, अतीतमत्थो कपणं रुदामि.
263. यो वे नरो सुहदं मञ्ञमानो, गुय्हमत्थं संसति दुक्कुलीने;
दोसा भया अथवा रागरत्ता [रागरत्तो (सी. स्या. पी.)], पल्लत्थितो [पल्लित्थो (पी.), पल्लत्तितो (क.)] बालो असंसयं सो.
264. तिरोक्खवाचो असतं पविट्ठो, यो सङ्गतीसु मुदीरेति वाक्यं;
आसीविसो दुम्मुखोत्याहु तं नरं, आरा आरा [आरा अरा (पी.)] संयमे तादिसम्हा.
265. अन्नं पानं कासिक [कासिकं (पी.)] चन्दनञ्च, मनापित्थियो मालमुच्छादनञ्च;
ओहाय गच्छामसे सब्बकामे, सुपण्ण पाणूपगताव त्यम्हा.
266. को नीध तिण्णं गरहं उपेति, अस्मिंध लोके पाणभू नागराज;
समणो सुपण्णो अथ वा त्वमेव, किं कारणा पण्डरकग्गहीतो.
267. समणोति मे सम्मतत्तो अहोसि, पियो च मे मनसा भावितत्तो;
तस्साहमक्खिं विवरिं गुय्हमत्थं, अतीतमत्थो कपणं रुदामि.
268. न चत्थि सत्तो अमरो पथब्या, पञ्ञाविधा नत्थि न निन्दितब्बा;
सच्चेन धम्मेन धितिया [धिया (सी. पी.)] दमेन, अलब्भमब्याहरती नरो इध;
269. मातापिता परमा बन्धवानं, नास्स ततियो अनुकम्पकत्थि;
तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो.
270. मातापिता भगिनी भातरो च, सहाया वा यस्स होन्ति सपक्खा;
तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो.
271. भरिया चे पुरिसं वज्जा, कोमारी पियभाणिनी;
पुत्तरूपयसूपेता ञातिसङ्घपुरक्खता, तस्सापि गुय्हं परमं न संसे;
मन्तस्स भेदं परिसङ्कमानो.
272. न गुय्हमत्थं [गुय्हत्थं (क.)] विवरेय्य, रक्खेय्य नं यथा निधिं;
न हि पातुकतो साधु, गुय्हो अत्थो पजानता.
273. थिया गुय्हं न संसेय्य, अमित्तस्स च पण्डितो;
यो चामिसेन संहीरो, हदयत्थेनो च यो नरो.
274. गुय्हमत्थं असम्बुद्धं, सम्बोधयति यो नरो;
मन्तभेदभया तस्स, दासभूतो तितिक्खति.
275. यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिनं;
तावन्तो तस्स उब्बेगा, तस्मा गुय्हं न विस्सजे.
276. विविच्च भासेय्य दिवा रहस्सं, रत्तिं गिरं नातिवेलं पमुञ्चे;
उपस्सुतिका हि सुणन्ति मन्तं, तस्मा मन्तो खिप्पमुपेति भेदं.
277. यथापि अस्स [अयो (स्या.), अय (क.)] नगरं महन्तं, अद्वारकं [आळारकं (पी.)] आयसं भद्दसालं;
समन्तखातापरिखा-उपेतं, एवम्पि मे ते इध गुय्हमन्ता.
278. ये गुय्हमन्ता अविकिण्णवाचा, दळ्हा सदत्थेसु नरा दुजिव्ह [दुजिव्हा (स्या. पी.)];
आरा अमित्ता ब्यवजन्ति तेहि, आसीविसा वा रिव सत्तुसङ्घा [सत्तसङ्घा (सी. स्या.)].
279. हित्वा घरं पब्बजितो अचेलो, नग्गो मुण्डो चरति घासहेतु;
तम्हि [तम्ही (पी.)] नु खो विवरिं गुय्हमत्थं, अत्था च धम्मा च अपग्गतम्हा [अपागतम्हा (सी.), अपगतम्हा (स्या.), अवागतम्हा (पी.)].
280. कथंकरो होति सुपण्णराज, किंसीलो केन वतेन वत्तं;
समणो चरं हित्वा ममायितानि, कथंकरो सग्गमुपेति ठानं.
281. हिरिया तितिक्खाय दमेनुपेतो [दमेन खन्तिया (सी. स्या. पी.)], अक्कोधनो पेसुणियं पहाय;
समणो चरं हित्वा ममायितानि, एवंकरो सग्गमुपेति ठानं.
282. माताव पुत्तं तरुणं तनुज्जं [तनूजं (सी.)], सम्फस्सता [सम्पस्स तं (सी. पी.)] सब्बगत्तं फरेति;
एवम्पि मे त्वं पातुरहु दिजिन्द, माताव पुत्तं अनुकम्पमानो.
283. हन्दज्ज त्वं मुञ्च [मुच्च (सी.)] वधा दुजिव्ह, तयो हि पुत्ता न हि अञ्ञो अत्थि;
अन्तेवासी दिन्नको अत्रजो च, रज्जस्सु [रजस्सु (सी. स्या. पी.)] पुत्तञ्ञतरो मे अहोसि.
284. इच्चेव वाक्यं विसज्जी सुपण्णो, भुम्यं पतिट्ठाय दिजो दुजिव्हं;
मुत्तज्ज त्वं सब्बभयातिवत्तो, थलूदके होहि मयाभिगुत्तो.
285. आतङ्किनं यथा कुसलो भिसक्को, पिपासितानं रहदोव सीतो;
वेस्मं यथा हिमसीतट्टितानं [हिमसिसिरट्टितानं (पी.)], एवम्पि ते सरणमहं भवामि.
286. सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज;
विवरिय दाठं सेसि, कुतो तं भयमागतं.
287. सङ्केथेव अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे;
अभया भयमुप्पन्नं, अपि मूलानि कन्तति.
288. कथं नु विस्ससे त्यम्हि, येनासि कलहो कतो;
निच्चयत्तेन ठातब्बं, सो दिसब्भि [सो दिसम्हि (पी.)] न रज्जति.
289. विस्सासये न च तं [नं (सी. स्या. पी.)] विस्सयेय्य, असङ्कितो सङ्कितो च [असङ्कितो च सङ्कितो (सी. पी.)] भवेय्य;
तथा तथा विञ्ञू परक्कमेय्य, यथा यथा भावं परो न जञ्ञा.
290. ते देववण्णा [देववण्णी (पी.)] सुखुमालरूपा, उभो समा सुजया [सुजयो (सी. स्या. पी.)] पुञ्ञखन्धा [पुञ्ञगन्धा (पी.)];
उपागमुं करम्पियं [कादम्बियं (सी.), कारम्बियं (पी.)] अचेलं, मिस्सीभूता अस्सवाहाव नागा.
291. ततो हवे पण्डरको अचेलं, सयमेवुपागम्म इदं अवोच;
मुत्तज्जहं सब्बभयातिवत्तो, न हि [ह (पी.)] नून तुय्हं मनसो पियम्हा.
292. पियो हि मे आसि सुपण्णराजा, असंसयं पण्डरकेन सच्चं;
सो रागरत्तोव अकासिमेतं, पापकम्मं [पापं कम्मं (सी. पी.)] सम्पजानो न मोहा.
293. न मे पियं अप्पियं वापि होति, सम्पस्सतो लोकमिमं परञ्च;
सुसञ्ञतानञ्हि वियञ्जनेन, असञ्ञतो लोकमिमं चरासि.
294. अरियावकासोसि अनरियोवासि [अनरियो चासि (सी. पी.)], असञ्ञतो सञ्ञतसन्निकासो;
कण्हाभिजातिकोसि अनरियरूपो, पापं बहुं दुच्चरितं अचारि.
295. अदुट्ठस्स तुवं दुब्भि, दुब्भी [दूभि, दूभी (पी.)] च पिसुणो चसि;
एतेन सच्चवज्जेन, मुद्धा ते फलतु सत्तधा.
296. तस्मा हि मित्तानं न दुब्भितब्बं, मित्तदुब्भा [मित्तदुब्भा हि (स्या.)] पापियो नत्थि अञ्ञो;
आसित्तसत्तो निहतो पथब्या, इन्दस्स वाक्येन हि संवरो हतोति.
पण्डरनागराजजातकं [पण्डरकजातकं (सी. स्या. पी.)] अट्ठमं.