520. गन्धतिन्दुकजातकं (10)
332. अप्पमादो अमतं पदं [अमतपदं (सी. पी.)], पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता.
333. मदा पमादो जायेथ, पमादा जायते खयो;
खया पदोसा [खया च दोसा (सी.)] जायन्ति, मा पमादो [मा मदो (सी. स्या. पी.)] भरतूसभ [भारधूसभ (क.)].
334. बहू हि खत्तिया जीना, अत्थं रट्ठं पमादिनो;
अथोपि गामिनो गामा, अनगारा अगारिनो.
335. खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन;
सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं.
336. नेस धम्मो महाराज, अतिवेलं पमज्जसि;
इद्धं फीतं जनपदं, चोरा विद्धंसयन्ति नं.
337. न ते पुत्ता भविस्सन्ति, न हिरञ्ञं न धानियं [न हिरञ्ञनिधानिया (क.)];
रट्ठे विलुप्पमानम्हि, सब्बभोगेहि जिय्यसि.
338. सब्बभोगा परिजिण्णं, राजानं वापि खत्तियं [खत्तिय (क.)];
ञातिमित्ता सुहज्जा च, न तं मञ्ञन्ति मानियं [मन्तियं (स्या.)].
339. हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
तमेवमुपजीवन्ता, न तं मञ्ञन्ति मानियं.
340. असंविहितकम्मन्तं, बालं दुम्मन्तिमन्तिनं;
सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं.
341. सुसंविहितकम्मन्तं कालुट्ठायिं अतन्दितं;
सब्बे भोगाभिवड्ढन्ति, गावो स-उसभामिव.
342. उपस्सुतिं महाराज, रट्ठे जनपदे चर;
तत्थ दिस्वा च सुत्वा च, ततो तं [त्वं (क.)] पटिपज्जसि.
343. एवं वेदेतु पञ्चालो, सङ्गामे सरमप्पितो [समप्पितो (सी. पी.)];
यथाहमज्ज वेदेमि, कण्टकेन समप्पितो.
344. जिण्णो दुब्बलचक्खूसि, न रूपं साधु पस्ससि;
किं तत्थ ब्रह्मदत्तस्स, यं तं मग्गेय्य [मग्घेय्य (पी.)] कण्टको [कण्डको (सी. स्या. पी.)].
345. बह्वेत्थ ब्रह्मदत्तस्स, सोहं [योहं (सी. स्या. पी.)] मग्गस्मि [मग्गोस्मि (पी.)] ब्राह्मण;
अरक्खिता जानपदा, अधम्मबलिना हता.
346. रत्तिञ्हि [रत्तिञ्च (सी.)] चोरा खादन्ति, दिवा खादन्ति तुण्डिया;
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.
347. एतादिसे भये जाते [तात (सी. पी.)], भयट्टा तात [ताव (सी. पी.)] माणवा;
निल्लेनकानि कुब्बन्ति, वने आहत्व कण्टकं.
348. कदास्सु नामयं राजा, ब्रह्मदत्तो मरिस्सति;
यस्स रट्ठम्हि जिय्यन्ति, अप्पतिका कुमारिका.
349. दुब्भासितञ्हि ते जम्मि, अनत्थपदकोविदे;
कुहिं राजा कुमारीनं, भत्तारं परियेसति.
350. न मे दुब्भासितं ब्रह्मे, कोविदत्थपदा अहं;
अरक्खिता जानपदा, अधम्मबलिना हता.
351. रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो;
दुज्जीवे दुब्भरे दारे, कुतो भत्ता कुमारियो.
352. एवं सयतु पञ्चालो, सङ्गामे सत्तिया हतो;
यथायं कपणो सेति, हतो फालेन सालियो.
353. अधम्मेन तुवं जम्म, ब्रह्मदत्तस्स कुज्झसि;
यो त्वं सपसि राजानं, अपरज्झित्वान अत्तनो [अत्तना (पी.)].
354. धम्मेन ब्रह्मदत्तस्स, अहं कुज्झामि ब्राह्मण;
अरक्खिता जानपदा, अधम्मबलिना हता.
355. रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.
356. सा नून पुन रे पक्का, विकाले भत्तमाहरि;
भत्तहारिं अपेक्खन्तो, हतो फालेन सालियो.
357. एवं हञ्ञतु पञ्चालो, सङ्गामे असिना हतो [दळ्हं (पी.)];
यथाहमज्ज पहतो, खीरञ्च मे पवट्टितं.
358. यं पसु खीरं छड्डेति, पसुपालं विहिंसति [पसुपालञ्च हिंसति (सी.), पसु फालञ्च हिंसति (पी.)];
किं तत्थ ब्रह्मदत्तस्स, यं नो गरहते [गरहतो (पी.)] भवं.
359. गारय्हो ब्रह्मे पञ्चालो, ब्रह्मदत्तस्स राजिनो;
अरक्खिता जानपदा, अधम्मबलिना हता.
360. रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो.
361. चण्डा अटनका [अटनक (पी.), अकटना (क.)] गावी, यं पुरे न दुहामसे;
तं दानि अज्ज दोहाम, खीरकामेहुपद्दुता.
362. एवं कन्दतु पञ्चालो, विपुत्तो विप्पसुक्खतु;
यथायं कपणा गावी, विपुत्ता परिधावति.
363. यं पसु पसुपालस्स, सम्भमेय्य [पब्भमेय्य (सी. पी.)] रवेय्य वा;
को नीध अपराधत्थि, ब्रह्मदत्तस्स राजिनो.
364. अपराधो महाब्रह्मे, ब्रह्मदत्तस्स राजिनो;
अरक्खिता जानपदा, अधम्मबलिना हता.
365. रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया;
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो;
कथं नो असिकोसत्था, खीरपा हञ्ञते पजा.
366. एवं खज्जतु पञ्चालो, हतो युद्धे सपुत्तको;
यथाहमज्ज खज्जामि, गामिकेहि [गामकेहि (सी. पी.)] अरञ्ञजो.
367. न सब्बभूतेसु विधेन्ति [विधन्ति (क.)] रक्खं, राजानो मण्डूक मनुस्सलोके;
नेत्तावता राजा अधम्मचारी, यं तादिसं जीवमदेय्यु धङ्का.
368. अधम्मरूपो वत ब्रह्मचारी, अनुप्पियं भाससि खत्तियस्स;
विलुप्पमानाय पुथुप्पजाय, पूजेसि राजं परमप्पमादं [राजं परमप्पवादं (सी.), राजा परमप्पवादिं (स्या.)].
369. सचे इमं ब्रह्मे सुरज्जकं सिया, फीतं रट्ठं मुदितं [पूरितं (क.)] विप्पसन्नं;
भुत्वा बलिं अग्गपिण्डञ्च काका, न मादिसं जीवमदेय्यु धङ्काति.
गन्धतिन्दुकजातकं दसमं.
तस्सुद्दानं–
किंछन्द कुम्भ जयद्दिस छद्दन्त, अथ पण्डितसम्भव सिरकपि;
दकरक्खस पण्डरनागवरो, अथ सम्बुल तिन्दुकदेवसुतोति.
तिंसनिपातं निट्ठितं.
जातकपाळिया पठमो भागो निट्ठितो.