492. तच्छसूकरजातकं (9)
160. यदेसमाना विचरिम्ह, पब्बतानि वनानि च;
अन्वेसं विचरिं [विपुले (स्या. क.)] ञाती, तेमे अधिगता मया.
161. बहुञ्चिदं मूलफलं, भक्खो चायं अनप्पको;
रम्मा चिमा गिरीनज्जो [गिरिनदियो (सी. पी.)], फासुवासो भविस्सति.
162. इधेवाहं वसिस्सामि, सह सब्बेहि ञातिभि;
अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो.
163. अञ्ञम्पि [अञ्ञं हि (सी. पी.)] लेणं परियेस, सत्तु नो इध विज्जति;
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.
164. को नुम्हाकं [को नम्हाकं (सी. पी.)] इध सत्तु, को ञाती सुसमागते;
दुप्पधंसे [अप्पधंसे (सी. पी.)] पधंसेति, तं मे अक्खाथ पुच्छिता.
165. उद्धग्गराजी मिगराजा, बली दाठावुधो मिगो;
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं.
166. न नो दाठा न विज्जन्ति [नु विज्जन्ति (क.)], बलं काये समोहितं;
सब्बे समग्गा हुत्वान, वसं काहाम एककं.
167. हदयङ्गमं कण्णसुखं, वाचं भाससि तच्छक;
योपि युद्धे पलायेय्य, तम्पि पच्छा हनामसे.
168. पाणातिपाता विरतो नु अज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;
दाठा नु ते मिगवधाय [मिग विरियं (सी. स्या. पी.)] न सन्ति, यो सङ्घपत्तो कपणोव झायसि.
169. न मे दाठा न विज्जन्ति, बलं काये समोहितं;
ञाती च दिस्वान सामग्गी एकतो, तस्मा च झायामि वनम्हि एकको.
170. इमस्सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु;
ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्ज ते मया.
171. परिणायकसम्पन्ना, सहिता एकवादिनो;
ते मं समग्गा हिंसेय्युं, तस्मा नेसं न पत्थये [अपत्थवे (पी.)].
172. एकोव इन्दो असुरे जिनाति, एकोव सेनो हन्ति दिजे पसय्ह;
एकोव ब्यग्घो मिगसङ्घपत्तो, वरं वरं हन्ति बलञ्हि तादिसं.
173. न हेव इन्दो न सेनो, नपि ब्यग्घो मिगाधिपो;
समग्गे सहिते ञाती, न ब्यग्घे [ब्यग्घे च (सी. पी.), ब्यग्घो न (स्या.)] कुरुते वसे.
174. कुम्भीलका सकुणका, सङ्घिनो गणचारिनो;
सम्मोदमाना एकज्झं, उप्पतन्ति डयन्ति च.
175. तेसञ्च डयमानानं, एकेत्थ अपसक्कति [अपवत्तति (सी. पी.)];
तञ्च सेनो निताळेति, वेय्यग्घियेव सा गति.
176. उस्साहितो जटिलेन, लुद्देनामिसचक्खुना;
दाठी दाठीसु पक्खन्दि, मञ्ञमानो यथा पुरे.
177. साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा;
सूकरेहि समग्गेहि, ब्यग्घो एकायने हतो.
178. ब्राह्मणञ्चेव ब्यग्घञ्च, उभो हन्त्वान सूकरा;
आनन्दिनो पमुदिता, महानादं पनादिसुं.
179. ते सु उदुम्बरमूलस्मिं, सूकरा सुसमागता;
तच्छकं अभिसिञ्चिंसु, “त्वं नो राजासि इस्सरो”ति.
तच्छसूकरजातकं नवमं.