493. महावाणिजजातकं (10)
180. वाणिजा समितिं कत्वा, नानारट्ठतो आगता;
धनाहरा पक्कमिंसु, एकं कत्वान गामणिं.
181. ते तं कन्तारमागम्म, अप्पभक्खं अनोदकं;
महानिग्रोधमद्दक्खुं, सीतच्छायं मनोरमं.
182. ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया [छादिया (सी. स्या. पी.)];
वाणिजा समचिन्तेसुं, बाला मोहेन पारुता.
183. अल्लायते [अद्दायते (सी. पी.)] अयं रुक्खो, अपि वारीव [वारि च (सी. पी.)] सन्दति;
इङ्घस्स पुरिमं साखं, मयं छिन्दाम वाणिजा.
184. सा च छिन्नाव पग्घरि, अच्छं वारिं अनाविलं;
ते तत्थ न्हत्वा पिवित्वा, यावतिच्छिंसु वाणिजा.
185. दुतियं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स दक्खिणं साखं, मयं छिन्दाम वाणिजा.
186. सा च छिन्नाव पग्घरि, सालिमंसोदनं बहुं;
अप्पोदवण्णे कुम्मासे, सिङ्गिं विदलसूपियो [सिङ्गिं बिदलसूपियो (सी. पी.), सिङ्गीवेरं लसूपियो (क.) सिङ्गीन्ति सिङ्गीवेरादिकं उत्तरिभङ्गं. विदलसूपियोति मुग्गसूपादयो (अट्ठ.) विदलं कलायादिम्हि वत्ततीति सक्कताभिधाने].
187. ते तत्थ भुत्वा खादित्वा [भुत्वा च पिवित्वा च (पी.)], यावतिच्छिंसु वाणिजा;
ततियं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स पच्छिमं साखं, मयं छिन्दाम वाणिजा.
188. सा च छिन्नाव पग्घरि, नारियो समलङ्कता;
विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला.
189. अपि सु वाणिजा एका, नारियो पण्णवीसति;
समन्ता परिवारिंसु [परिकरिंसु (सी. स्या. पी.)], तस्स रुक्खस्स छायया [छादिया (सी. स्या. पी.)].
190. ते ताहि परिचारेत्वा [परिवारेत्वा (सी. स्या. पी.)], यावतिच्छिंसु वाणिजा;
चतुत्थं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स उत्तरं साखं, मयं छिन्दाम वाणिजा.
191. सा च छिन्नाव पग्घरि, मुत्ता वेळुरिया बहू;
रजतं जातरूपञ्च, कुत्तियो पटियानि च.
192. कासिकानि च वत्थानि, उद्दियानि च कम्बला [उद्दियाने च कम्बले (सी. पी.)];
ते तत्थ भारे बन्धित्वा, यावतिच्छिंसु वाणिजा.
193. पञ्चमं समचिन्तेसुं, बाला मोहेन पारुता;
इङ्घस्स मूले [मूलं (सी. पी. क.)] छिन्दाम, अपि भिय्यो लभामसे.
194. अथुट्ठहि सत्थवाहो, याचमानो कतञ्जली;
निग्रोधो किं परज्झति [अपरज्झथ (सी.), अपरज्झति (स्या. पी.)], वाणिजा भद्दमत्थु ते.
195. वारिदा पुरिमा साखा, अन्नपानञ्च दक्खिणा;
नारिदा पच्छिमा साखा, सब्बकामे च उत्तरा;
निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते.
196. यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको.
197. ते च तस्सानादियित्वा [तस्स अनादित्वा (सी. स्या.)], एकस्स वचनं बहू;
निसिताहि कुठारीहि [कुधारीहि (क.)], मूलतो नं उपक्कमुं.
198. ततो नागा निक्खमिंसु, सन्नद्धा पण्णवीसति;
धनुग्गहानं तिसता, छसहस्सा च वम्मिनो.
199. एते हनथ बन्धथ, मा वो मुञ्चित्थ [मुच्चित्थ (पी.)] जीवितं;
ठपेत्वा सत्थवाहंव, सब्बे भस्मं [भस्मी (सी.)] करोथ ने.
200. तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो;
लोभस्स न वसं गच्छे, हनेय्यारिसकं [हनेय्य दिसतं (सी.), हनेय्य दिसकं (स्या.)] मनं.
201. एव [एत (सी. पी.)] मादीनवं ञत्वा, तण्हा दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजेति.
महावाणिजजातकं दसमं.