491. महामोरजातकं (8)
143. सचे हि त्याहं धनहेतु गाहितो, मा मं वधी जीवगाहं गहेत्वा;
रञ्ञो च [रञ्ञोव (सी. पी.)] मं सम्म उपन्तिकं [उपन्ति (सी. स्या. पी.)] नेहि, मञ्ञे धनं लच्छसिनप्परूपं.
144. न मे अयं तुय्ह वधाय अज्ज, समाहितो चापधुरे [चापवरे (सी. पी.), चापवरो (स्या.)] खुरप्पो;
पासञ्च त्याहं अधिपातयिस्सं, यथासुखं गच्छतु मोरराजा.
145. यं सत्त वस्सानि ममानुबन्धि, रत्तिन्दिवं खुप्पिपासं सहन्तो;
अथ किस्स मं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.
146 . पाणातिपाता विरतो नुसज्ज, अभयं नु ते सब्बभूतेसु दिन्नं;
यं मं तुवं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा.
147. पाणातिपाता विरतस्स ब्रूहि, अभयञ्च यो सब्बभूतेसु देति;
पुच्छामि तं मोरराजेतमत्थं, इतो चुतो किं लभते सुखं सो.
148. पाणातिपाता विरतस्स ब्रूमि, अभयञ्च यो सब्बभूतेसु देति;
दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा.
149. न सन्ति देवा इति आहु [इच्चाहु (सी. पी.)] एके, इधेव जीवो विभवं उपेति;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च वदन्ति दानं;
तेसं वचो अरहतं सद्दहानो, तस्मा अहं सकुणे बाधयामि.
150. चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;
इमस्स लोकस्स परस्स वा ते, कथं नु ते आहु मनुस्सलोके.
151. चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे;
परस्स लोकस्स न ते इमस्स, देवाति ते आहु मनुस्सलोके.
152. एत्थेव ते नीहता हीनवादा, अहेतुका ये न वदन्ति कम्मं;
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तं ये च वदन्ति दानं.
153. अद्धा हि सच्चं वचनं तवेदं [तवेतं (सी. स्या. पी.)], कथञ्हि दानं अफलं भवेय्य [वदेय्य (सी. पी.)];
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च कथं भवेय्य.
154. कथंकरो किन्तिकरो किमाचरं, किं सेवमानो केन तपोगुणेन;
अक्खाहि [अक्खाहि तं दानि (क.)] मे मोरराजेतमत्थं, यथा अहं नो निरयं पतेय्यं.
155. ये केचि अत्थि समणा पथब्या, कासायवत्था अनगारिया ते;
पातोव पिण्डाय चरन्ति काले, विकालचरिया विरता हि सन्तो.
156. ते तत्थ कालेनुपसङ्कमित्वा, पुच्छाहि यं ते मनसो पियं सिया;
ते ते पवक्खन्ति यथापजानं, इमस्स लोकस्स परस्स चत्थं.
157. तचंव जिण्णं उरगो पुराणं, पण्डूपलासं हरितो दुमोव;
एसप्पहीनो मम लुद्दभावो, जहामहं लुद्दकभावमज्ज.
158. ये चापि मे सकुणा अत्थि बद्धा, सतानिनेकानि निवेसनस्मिं;
तेसम्पहं [तेसं अहं (स्या. क.)] जीवितमज्ज दम्मि, मोक्खञ्च ते पत्ता [पत्तो (सी.), अच्छ (स्या.)] सकं निकेतं.
159. लुद्दो चरी पासहत्थो अरञ्ञे, बाधेतु मोराधिपतिं यसस्सिं;
बन्धित्वा [बन्धित्व (सी. पी.)] मोराधिपतिं यसस्सिं, दुक्खा स पमुच्चि [दुक्खा पमुच्चि (सी.), दुक्खा पमुञ्चि (स्या. पी.)] यथाहं पमुत्तोति.
महामोरजातकं अट्ठमं.