490. पञ्चुपोसथिकजातकं (7)
127. अप्पोस्सुक्को दानि तुवं कपोत, विहङ्गम न तव भोजनत्थो;
खुदं [खुद्दं (स्या. क.), खुधं (सक्कत-पाकतानुरूपं)] पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको कपोत [कपोतो (सी. पी.)].
128. अहं पुरे गिद्धिगतो कपोतिया, अस्मिं पदेसस्मिमुभो रमाम;
अथग्गही साकुणिको कपोतिं, अकामको ताय विना अहोसिं.
129. नानाभवा विप्पयोगेन तस्सा, मनोमयं वेदन वेदयामि [वेदनं वेदियामि (सी. पी.)];
तस्मा अहंपोसथं पालयामि, रागो ममं मा पुनरागमासि.
130. अनुज्जुगामी उरगा दुजिव्ह [उरग द्विजिव्ह (सी.)], दाठावुधो घोरविसोसि सप्प;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु दीघ [दीघो (सी. पी.)].
131. उसभो अहू बलवा गामिकस्स, चलक्ककू वण्णबलूपपन्नो;
सो मं अक्कमि तं कुपितो अडंसि, दुक्खाभितुण्णो मरणं उपागा [उपागमि (सी. पी.)].
132. ततो जना निक्खमित्वान गामा, कन्दित्वा रोदित्वा [कन्दित्व रोदित्व (सी.)] अपक्कमिंसु;
तस्मा अहंपोसथं पालयामि, कोधो ममं मा पुनरागमासि.
133. मतान मंसानि बहू सुसाने, मनुञ्ञरूपं तव भोजने तं;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको सिङ्गाल [सिगालो (सी. पी.)].
134. पविसि [पविस्सं (सी. पी.), पविस्स (स्या.)] कुच्छिं महतो गजस्स, कुणपे रतो हत्थिमंसेसु गिद्धो [हत्थिमंसे पगिद्धो (सी. पी.)];
उण्हो च वातो तिखिणा च रस्मियो, ते सोसयुं तस्स करीसमग्गं.
135. किसो च पण्डू च अहं भदन्ते, न मे अहू निक्खमनाय मग्गो;
महा च मेघो सहसा पवस्सि, सो तेमयी तस्स करीसमग्गं.
136. ततो अहं निक्खमिसं भदन्ते, चन्दो यथा राहुमुखा पमुत्तो;
तस्मा अहंपोसथं पालयामि, लोभो ममं मा पुनरागमासि.
137. वम्मीकथूपस्मिं किपिल्लिकानि, निप्पोथयन्तो तुवं पुरे चरासि;
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु अच्छ [अच्छो (सी. पी.)].
138. सकं निकेतं अतिहीळयानो [अतिहेळयानो (स्या. क.)], अत्रिच्छता [अत्रिच्छताय (सी. स्या. पी.)] मल्लगामं [मलतं (सी. पी.), मल्लयतं (क.)] अगच्छिं;
ततो जना निक्खमित्वान गामा, कोदण्डकेन परिपोथयिंसु मं.
139. सो भिन्नसीसो रुहिरमक्खितङ्गो, पच्चागमासिं सकं [स सकं (स्या. क.),’थ सकं (?)] निकेतं;
तस्मा अहंपोसथं पालयामि, अत्रिच्छता मा पुनरागमासि.
140. यं नो अपुच्छित्थ तुवं भदन्ते, सब्बेव ब्याकरिम्ह यथा पजानं;
मयम्पि पुच्छाम तुवं भदन्ते, कस्मा भवंपोसथिको नु ब्रह्मे.
141. अनूपलित्तो मम अस्समम्हि, पच्चेकबुद्धो मुहुत्तं निसीदि;
सो मं अवेदी गतिमागतिञ्च, नामञ्च गोत्तं चरणञ्च सब्बं.
142. एवम्पहं वन्दि न [एवम्पहं नग्गहे (सी. पी.)] तस्स पादे, न चापि नं मानगतेन पुच्छिं;
तस्मा अहंपोसथं पालयामि, मानो ममं मा पुनरागमासीति.
पञ्चुपोसथिकजातकं सत्तमं.